संस्कृत सूची|संस्कृत साहित्य|अष्टोत्तरशतनामस्तोत्र|
श्री देव्युवाच- देव देव म...

लक्ष्म्यष्टोत्तरशतनामस्तोत्रम् - श्री देव्युवाच- देव देव म...

अष्टोत्तरशतनामस्तोत्र म्हणजे देवी देवतांची एकशे आठ नावे.
Ashtottara shatanamavali means 108 names of almighty God and Godess.


श्री देव्युवाच-
देव देव महादेव त्रिकालज्ञ महेश्वर ।
करुणाकर देवेश भक्तानुग्रहकारक
अष्टोत्तरशतं लक्ष्म्याः श्रोतुमिच्छामि तत्त्वतः ॥१॥

ईश्वर उवाच-
देवि साधु महाभागे महाभाग्यप्रदायकम् ।
सर्वैश्वर्यकरं पुण्यं सर्वपापप्रणाशनम् ॥२॥
सर्वदारिद्र्यशमनं श्रवणाद्भुक्तिमुक्तिदम् ।
राजवश्यकरं दिव्यं गुह्याद्गुह्यतमं परम् ॥३॥
दुर्लभं सर्वदेवानां चतुष्षष्टिकलास्पदम् ।
पद्मादीनां नवानां च निधीनां नित्यदायकम् ॥४॥
समस्तदेवसंसेव्यमणिमाद्यष्टसिद्धिदम् ।
किमत्र बहुनोक्तेन देवीप्रत्यक्षकारकम् ॥५॥
तव प्रीत्याद्य वक्ष्यामि समाहितमनाः श्रुणु ।
अष्टोत्तरशतस्यास्य महालक्ष्मीस्तु देवता ॥६॥
क्लीं बीजपदमित्युक्तं शक्तिस्तु भुवनेश्वरी ।
अंगन्यास करन्यास स इत्यादि प्रकीर्तितः ॥७॥

ध्यानम् ।
वन्दे पद्मकरां प्रसन्नवदनां सौभाग्यदां भाग्यदां
हस्ताभ्यामभयप्रदां मणिगणैर्नानाविधैर्भूषिताम् ।
भक्ताभीष्टफलप्रदां हरिहरब्रह्मादिभिस्सेवितां
पार्श्वे पंकजशंखपद्मनिधिभिर्युक्तां सदा शक्तिभिः ॥८॥
सरसिजनयने सरोजहस्ते
धवलतरांशुकगन्धमाल्यशोभे ।
भगवति हरिवल्लभे मनोज्ञे
त्रिभुवनभूतिकरि प्रसीद मह्यम् ॥९॥

N/A

References : N/A
Last Updated : January 06, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP