संस्कृत सूची|संस्कृत साहित्य|अष्टोत्तरशतनामस्तोत्र|
सहस्रशीर्ष्णे वै तुभ्यं स...

श्रीरामाष्टोत्तरशतनामस्तोत्रम् - सहस्रशीर्ष्णे वै तुभ्यं स...

अष्टोत्तरशतनामस्तोत्र म्हणजे देवी देवतांची एकशे आठ नावे.
Ashtottara shatanamavali means 108 names of almighty God and Godess.


सहस्रशीर्ष्णे वै तुभ्यं सहस्राक्षाय ते नमः ।
नमस्सहस्रहस्ताय सहस्रचरणाय च ॥१॥
नमो जीमूतवर्णाय नमस्ते विश्वतोमुख! ।
अच्युताय नमस्तुभ्यं नमस्ते शेषशायिने ॥२॥
नमो हिरण्यगर्भाय पंचभूतात्मने नमः ।
नमो मूलप्रकृतये देवानां हितकारिणे ॥३॥
नमस्ते सर्वलोकेश सर्वदुःखनिषूदन ।
शंखचक्रगदापद्मजटामकुटधारिणे ॥४॥
नमो गर्भाय तत्त्वाय ज्योतिषां ज्योतिषे नमः ।
ओं नमो वासुदेवाय नमो दशरथात्मज ॥५॥
नमो नमस्ते राजेन्द्र सर्वसंपत्प्रदायक ।
नमः कारुण्यरूपाय कैकेयीप्रियकारिणे ॥६॥
नमो दान्ताय शान्ताय विश्वामित्रप्रियाय ते ।
यज्ञेशाय नमस्तुभ्यं नमस्ते क्रतुपालक ॥७॥
नमो नमः केशवाय नमो नाथाय शार्ङ्गिणे ।
नमस्ते रामचन्द्राय नमो नारायणाय च ॥८॥
नमस्ते रामभद्राय माधवाय नमो नमः ।
गोविन्दाय नमस्तुभ्यं नमस्ते परमात्मने ॥९॥
नमो विष्णुस्वरूपाय रघुनाथाय ते नमः ।
नमस्ते नाथ नाथाय नमस्ते मधुसूदन ॥१०॥
त्रिविक्रम नमस्तेऽस्तु सीतायाः पतये नमः ।
वामनाय नमस्तुभ्यं नमस्ते राघवाय च ॥११॥
नमो नमः श्रीधराय जानकीवल्लभाय च ।
नमस्तेऽस्तु हृषीकेश कन्दर्पाय नमो नमः ॥१२॥
नमस्ते पद्मनाभाय कौसल्याहर्षकारिणे ।
नमो राजीवनयन नमस्ते लक्ष्मणाग्रज ॥१३॥
नमो नमस्ते काकुत्स्थ नमो दामोदराय च ।
विभीषणपरित्रातर्नमः संकर्षणाय च ॥१४॥
वासुदेवनमस्तेऽस्तु नमस्ते शंकरप्रिय ।
प्रद्युम्नाय नमस्तुभ्यमनिरुद्धाय ते नमः ॥१५॥
सदसद्व्यक्तिरूपाय नमस्ते पुरुषोत्तम ।
अधोक्षज नमस्तेऽस्तु सप्तसालहराय च ॥१६॥
खरदूषणसंहर्त्रे श्रीनृसिंहाय ते नमः ।
अच्युताय नमस्तुभ्यं नमस्ते सेतुबन्धक ॥१७॥
जनार्दन नमस्तेऽस्तु नमो हनुमदाश्रय ।
उपेन्द्रचन्द्रवन्द्याय मारीचमथनाय च ॥१८॥
नमो बालिप्रहरण नमस्सुग्रीवराज्यद ।
जामदग्न्यमहादर्पहराय हरये नमः ॥१९॥
नमो नमस्ते कृष्णाय नमस्ते भरताग्रज ।
नमस्ते पितृभक्ताय नमश्शत्रुघ्नपूर्वज ॥२०॥
अयोध्याधिपते तुभ्यं नमश्शत्रुघ्नसेवित ।
नमो नित्याय सत्याय बुद्ध्याभिज्ञानरूपिणे ॥२१॥
अद्वैतब्रह्मरूपाय ज्ञानगम्याय ते नमः ।
नमः पूर्णाय रम्याय माधवाय चिदात्मने ॥२२॥
अयोध्येशाय श्रेष्ठाय चिन्मात्राय परात्मने ।
नमोऽहल्योद्धारणाय नमस्ते चापभङ्गिने ॥२३॥
सीतारामाय सेव्याय स्तुत्याय परमेष्ठिने ।
नमस्ते बाणहस्ताय नमः कोदण्डधारिणे ॥२४॥
नमः कबन्धहन्त्रे च बालिहन्त्रे नमोऽस्तु ते ।
नमस्तेस्तु दशग्रीवप्राणसंहारकारिणे ॥२५॥

N/A

References : N/A
Last Updated : January 06, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP