संस्कृत सूची|संस्कृत साहित्य|अष्टकम्‌|
श्रीमदकलङ्कपरिपूर्णशशिकोट...

श्रीनरसिंहाष्टकम् - श्रीमदकलङ्कपरिपूर्णशशिकोट...

देवी देवतांची अष्टके आजारपण किंवा कांही घरगुती त्रास होत असल्यास घरीच देवासमोर म्हणण्याची ईश्वराची स्तुती  होय.
Traditionally,the ashtakam is recited in homes, when some one has health or any domestic problems.


श्रीमदकलङ्कपरिपूर्णशशिकोटि-
श्रीधर मनोहरसटापटलकान्त ।
पालय कृपालय भवाम्बुधिनिमग्नं
दैत्यवरकाल नरसिंह नरसिंह ॥१॥

पादकमलावनतपातकिजनानां
पातकदवानलपतत्रि वरकेतो ।
भावनपरायण भवार्तिहरया मां
पाहि कृपयैव नरसिंह नरसिंह ॥२॥

तुङ्गनखपङ्क्तिदलितासुरवरासृ-
क्पङ्कनवकुङ्‌कुमविपङ्किलमहोरः ।
पण्डितनिधान कमलालय नमस्ते
पङ्कजनिषण्ण नरसिंह नरसिंह ॥३॥

मौलिषु विभूषणमिवामरवराणां
योगिहृदयेषु च शिरस्सु निगमानाम् ।
राजदरविन्दरुचिरं पदयुगं ते
धेहि मम मूर्ध्नि नरसिंह नरसिंह ॥४॥

वारिजविलोचन मदन्तिमदशायां
क्लेशविवशीकृतसमस्तकरणायाम् ।
एहि रमया सह शरण्य विहगानां
नाथमधिरुह्य नरसिंह नरसिंह ॥५॥

हाटककिरीटवरहारवनमाला-
ताररशनामकरकुण्डलमणीन्द्रैः ।
भूषितमशेषनिलयं तव वपुर्मे
चेतसि चकास्तु नरसिंह नरसिंह ॥६॥

इन्दुरविपावकविलोचन रमाया
मन्दिर महाभुजलसद्वररथाङ्ग ।
सुन्दर चिराय रमतां त्वयि मनो मे
नन्दितसुरेश नरसिंह नरसिंह ॥७॥

माधव मुकुन्द मधुसूदन मुरारे
वामन नृसिंह शरणं भव नतानाम् ।
कामद घृणिन् निखिलकारण नयेयं
कालममरेश नरसिंह नरसिंह ॥८॥

अष्टकमिदं सकलपातकभयघ्नं
कामदमशेषदुरितामयरिपुघ्नम् ।
यः पठति सन्ततमशेषनिलयं ते
गच्छति पदं स नरसिंह नरसिंह ॥९॥

N/A

References : N/A
Last Updated : December 31, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP