मराठी मुख्य सूची|स्तोत्रे|दत्त स्तोत्रे|
दत्तप्रबोधम् (दत्तात्रेय सुप्रभातम्)

दत्तप्रबोधम् (दत्तात्रेय सुप्रभातम्)

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे.
A Stotra is a hymn of praise, that praise aspects of Devi and Devtas.

नित्यो हि यस्य महिमा न हि मानमेति
स त्वं महेश भगवन् मघवन्मुखेड्य ।
उत्थिष्ठ तिष्ठदमृतैरमृतैरिवोक्तैः
गीतागमैश्च पुरुधा पुरुधामशालिन् ॥१॥

भक्तेषु जागृहि मुदाहिमुदारभावं
तल्पं विधाय सविशेष विशेषहेतो
यः शेष एष सकलस्सकलस्वगीतैः
त्वं जागृहि शृतपदे तपते नमस्ते ॥२॥

दृष्ट्वा जनान् विविधकष्टवशान् दयालु-
स्त्र्यात्मा बभूव सकलार्तिहरोऽत्र दत्तः ।
अत्रेर्मुनेस्सुतपसोऽपि फलं च दातुं
बुध्यस्व स त्वमिह यन्महिमानियत्तः ॥३॥

आयात्यशेषविनुतोऽप्यवगाहनाय
दत्तोऽधुनेति सुरसिन्धुरपेक्षते त्वां ।
क्षेत्रे तथैव गुरुसंज्ञक एत्य सिद्धाः
तस्थुस्तवागमनदेश इनोदयात्प्राक् ॥४॥

सान्ध्यामुपासितुमजोऽप्यधुना गमिष्य-
त्याकाङ्क्षते कृतिजनः प्रतिवीक्षते त्वां ।
कृष्णातटेऽपि नरसिंह सुवाटिकायां
सारार्तिकः कृतिजनः प्रतिवीक्षते त्वां ॥५॥

गान्धर्वसंज्ञकपुरेऽपि सुभाविकास्ते
ध्यानार्थमत्र भगवान् समुपैष्यतीति ।
मत्वा स्तुराचरित संनियताप्लवाद्याः
उत्थिष्ठ देव भगवन् नत एव शीघ्रम् ॥६॥

पुत्री दिवः खगगणान् सुचिरं प्रसुप्तान्
उत्थापयत्यरुणका अधिरुह्य तूषा ।
काषायवस्त्रमपिधानमपावृणोद्यन्
तार्क्ष्याग्रजोऽयमवलोकय तं पुरस्तात् ॥७॥

शाटीनिभाभ्रपटलानि तंवेन्द्रकाष्ठा-
भागंयतीन्द्र रुरुदुर्गरुडाग्रजोऽतः ।
अस्माभिरीश विदितो ह्युदितोऽयमेवं
चन्द्रोऽपि ते मुखरुचिं चिरगां जहाति ॥८॥

द्वारेऽर्जुनस्तव तिष्ठति कार्तवीर्यः
प्रह्लाद एष यदुरेष मदालसाजः ।
त्वां द्र्ष्टुकाम इतरे मुनयोऽपि चाहं
उत्तिष्ठ दर्शय निजं सुमुखं प्रसीद ॥९॥

एवं प्रबुद्ध इव संस्तवनादभूत् स
मालां कमण्डलुमथो डमरुं त्रिशूलम् ।
चक्रं च शङ्खमुपरि स्वकररैर्दधानो
नित्यं स मामवतु भावित वासुदेवः ॥१०॥

इति श्रीवासुदेवानन्द सरस्वती विरचितो दत्तप्रबोधः संपूर्णः

N/A

References : N/A
Last Updated : December 31, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP