काव्यालंकारः - चतुर्थः परिच्छेदः

प्रस्तुत काव्यालंकार ग्रंथ सातव्या शताब्दीत लिहीला गेला.


अपार्थं व्यर्थमेकार्थं ससंशयमपक्रमम् ।
शब्दहीनं यतिभ्रष्टं भिन्नवृत्तं विसन्धि च ॥१॥
देशकालकलालोक- न्यायागमविरोधि च ।
प्रतिज्ञाहेतुदृष्टान्त- हीनं दुष्टं च नेष्यते ॥२॥
अपार्थमित्यपेतार्थं स चार्थः पदवाक्ययोः ।
अर्थवान्वर्णसंघातः सुप्तिङन्तं पदं पुनः ॥३॥
पदानामेव संघातः सापेक्षाणां परस्परम् ।
निराकाङ्क्षं च तद्वाक्यं एकवस्तुनिबन्धनम् ॥४॥
क्रमवृत्तिषु वर्णेषु संघातादि न युज्यते ।
बुद्धौ तु सम्भवत्येतदन्यत्वेऽपि प्रतिक्षणम् ॥५॥
धीरन्त्यशब्दविषया वृत्तवर्णाहितस्मृतिः ।
वाक्यमित्याहुरपरे न शब्दाः क्षणनश्वराः ॥६॥
अत्रापि बहु वक्तव्यं जायते तत्तु नोदितम् ।
गुरुभिः किं विवादेन यथाप्रकृतमुच्यते ॥७॥
समुदायार्थशून्यं यत्तदपार्थकमिष्यते ।
दाडिमानि दशापूपाः षडित्यादि यथोदितम् ॥८॥
विरुद्धार्थं मतं व्यर्थं विरुद्धं तूपदिश्यते ।
पूर्वापरार्थव्याघातात्विपर्ययकरं यथा ॥९॥
सखि मानं प्रिये धेहि लघुतामस्य मा गमः ।
भर्तुश्छन्दानुवर्त्तिन्यः प्रेम घ्नन्ति न हि स्त्रियः ॥१०॥
उपासितगुरुत्वात्त्वं विजितेन्द्रयशत्रुषु ।
श्रेयसो विनयाधानं अधुनातिष्ठ केवलम् ॥११॥
यदभिन्नार्थमन्योन्यं तदेकार्थं प्रचक्षते ।
पुनरुक्तमिदं प्राहुरन्ये शब्दार्थभेदतः ॥१२॥
न शब्दपुनरुक्तं तु स्थौल्यादत्रोपवर्ण्यते ।
कथमाक्षिप्तचित्तः सन्नुक्तमेवाभिधास्यते ॥१३॥
भयशोकाभ्यसूयासु हर्षविस्मययोरपि ।
यथाह गच्छ गच्छेति पुनरुक्तं न तद्विदुः ॥१४॥
अत्रार्थपुनरुक्तं यत्तदेवैकार्थमिष्यते ।
उक्तस्य पुनराख्याने कार्यासम्भवतो यथा ॥१५॥
तामुत्कमनसं नूनं करोति ध्वनिरम्भसाम् ।
सौधेषु घनमुक्तानां प्रणालीमुखपातिनाम् ॥१६॥
श्रुतेः सामान्यधर्माणां विशेषस्यानुदाहृतेः ।
अप्रतिष्ठं यदत्रेति तज्ज्ञानं संशयं विदुः ॥१७॥
ससंशयमिति प्राहुस्ततस्तज्जननं वचः ।
इष्टं निश्चितये वाक्यं न दोलायेत तद्यथा ॥१८॥
व्यालवन्तो दुरारोहा रत्नवन्तः फलान्विताः ।
विषमा भूभृतस्तेभ्यो भयमाशु प्रमादिनाम् ॥१९॥
यथोपदेशं क्रमशो निर्देशोऽत्र क्रमो मतः ।
तदपेतं विपर्यासादित्याख्यातमपक्रमम् ॥२०॥
विदधानौ किरीटेन्दू श्यामाभ्रहिमसच्छवी ।
रथाङ्गशूले बिभ्राणौ पातां वः शम्भुशार्ङ्गिणौ ॥२१॥
सूत्रकृत्पादकारेष्ट- प्रयोगाद्योऽन्यथा भवेत् ।
तमाप्तश्रावकासिद्धेः शब्दहीनं विदुर्यथा ॥२२॥
स्फुरत्तडिद्वलयिनो वितताम्भोगरीयसः ।
तेजस्तिरयतः सौरं घनान्पश्य दिवोऽभितः ॥२३॥
यतिश्छन्दोऽधिरूढानां शब्दानां या विचारणा ।
तदपेतं यतिभ्रष्टं इति निर्दिश्यते यथा ॥२४॥
विद्युत्वन्तस्तमालासितवपुष इमे वारिवाहा ध्वनन्ति ॥२५*॥*
गुरोर्लघोश्च वर्णस्य योऽस्थाने रचनाविधिः ।
तन्न्यूनाधिकता वापि भिन्नवृत्तमिदं यथा ॥२५॥
भ्रमति भ्रमरमाला काननेषून्मदासौ ।*
विरहितरमणीकोऽर्हस्यद्य गन्तुम् ॥२६॥*
कान्ते इन्दुशिरोरत्ने आदधाने उदंशुनी ।
पातां वः शम्भुशर्वाण्याविति प्राहुर्विसन्ध्यदः ॥२७॥
या देशे द्रव्यसम्भूतिरपि वा नोपदिश्यते ।
तत्तद्विरोधि विज्ञेयं स्वभावात्तद्यथोच्यते ॥२८॥
मलये कन्दरोपान्त- रूढकालागुरुद्रुमे ।
सुगन्धिकुसुमानम्रा राजन्ते देवदारवः ॥२९॥
षण्णामृतूनां भेदेन कालः षोढेव भिद्यते ।
तद्विरोधकृदित्याहुर्विपर्यासादिदं यथा ॥३०॥
उदूढशिशिरासारान्प्रावृषेण्यान्नभस्वतः ।
फुल्लाः सुरभयन्तीमे चूताः काननशोभिनः ॥३१॥
कला सङ्कलना प्रज्ञा शिल्पान्यस्याश्च गोचरः ।
विपर्यस्तं तथैवाहुस्तद्विरोधकरं यथा ॥३२॥
ऋषभात्पञ्चमस्तस्मात्सषड्जं धैवतं स्मृतम् ।
अयं हि मध्यमग्रामो मध्यमे पीडितर्षभः ॥३३॥
इति साधारितं मोहादन्यथैवावगच्छति ।
अन्यस्वपि कलास्वेवं अभिधेया विरोधिता ॥३४॥
स्थास्नुजङ्गमभेदेन लोकं तत्त्वविदो विदुः ।
स च तद्व्यवहारोऽत्र तद्विरोधकरं यथा ॥३५॥
तेषां कटतटभ्रष्टैर्गजानां मदबिन्दुभिः ।
प्रावर्तत नदी घोरा हस्त्यश्वरथवाहिनी ॥३६॥
धावतां सैन्यवाहानां फेनवारि मुखाच्च्युतम् ।
चकार जानुदध्नापान्प्रतिदिङ्मुखमध्वनः ॥३७॥
न्यायः शास्त्रं त्रिवर्गोक्तिर्दण्डनीतिं च तां विदुः ।
अतो न्यायविरोधीष्टं अपेतं यत्तया यथा ॥३८॥
विजिगीषुमुपन्यस्य वत्सेशं वृद्धदर्शनम् ।
तस्यैव कृतिनः पश्चादभ्यधाच्चारशून्यताम् ॥३९॥
अन्तर्योधशताकीर्णं सालङ्कायननेतृकम् ।
तथाविधं गजच्छद्म नाज्ञासीत्स स्वभूगतम् ॥४०॥
यदि वोपेक्षितं तस्य सचिवैः स्वार्थसिद्धये ।
अहो नु मन्दिमा तेषां भक्तिर्वा नास्ति भर्तरि ॥४१॥
शरा दृढधनुर्मुक्ता मन्युमद्भिररातिभिः ।
मर्माणि परिहृत्यास्य पतिष्यन्तीति कानुमा ॥४२॥
हतोऽनेन मम भ्राता मम पुत्रः पिता मम ।
मातुलो भागिनेयश्च रुषा संरब्धचेतसः ॥४३॥
अस्यन्तो विविधान्याजावायुधान्यपराधिनम् ।
एकाकिनमरण्यान्यां न हन्युर्बहवः कथम् ॥४४॥
नमोऽस्तु तेभ्यो विद्वद्भ्यो येऽभिप्रायं कवेरिमम् ।
शास्त्रलोकावपास्यैवं नयन्ति नयवेदिनः ॥४५॥
सचेतसो वनेभस्य चर्मणा निर्मितस्य च ।
विशेषं वेद बालोऽपि कष्टं किं नु कथं नु तत् ॥४६॥
आगमो धर्मशास्त्राणि लोकसीमा च तत्कृता ।
तद्विरोधि तदाचार- व्यतिक्रमणतो यथा ॥४७॥
भूभृतां पीतसोमानां न्याय्ये वर्त्मनि तिष्ठताम् ।
अलंकरिष्णुना वंशं गुरौ सति जिगीषुणा ॥४८॥
अभार्योढेन संस्कारं अन्तरेण द्विजन्मना ।
नरवाहनदत्तेन वेश्यावान्निशि पीडितः ॥४९॥
न दूषणायामुदाहृतो विधिर्न चाभिमानेन किमु प्रतीतये ।
कृतात्मनां तत्त्वदृशां च मादृशो जनोऽभिसन्धिं क इवावभोत्स्यते ॥५०॥
इति भामहालङ्कारे चतुर्थः परिच्छेदः

N/A

References : N/A
Last Updated : December 05, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP