संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|भविष्य पर्व|
चतुस्त्रिंशदधिकशततमोऽध्यायः

भविष्यपर्व - चतुस्त्रिंशदधिकशततमोऽध्यायः

महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.


हरिवंशे वर्णितानां वृत्तान्तानां संग्रहः

वैशम्पायन उवाच
हरिवंशेऽत्र वृत्तान्ताः प्रकीर्त्यन्ते क्रमोदिताः ।
तत्रादावादिसर्गस्तु भूतसर्गस्ततः परः ॥१॥
पृथोर्वैन्यस्य चाख्यानं मनूनां कीर्तनं तथा ।
वैवस्वतकुलोत्पत्तिर्धुन्धुमारकथा तथा ॥२॥
गालवोत्पत्तिरिक्ष्वाकुवंशस्याप्यनुकीर्तनम् ।
पितृकल्पस्तथोत्पत्तिः सोमस्य च बुधस्य च ॥३॥
अमावसोरन्वयस्य कीर्तनं कीर्तिवर्धनम् ।
च्युतिंप्रतिष्ठे शक्रस्य प्रसवः क्षत्रवृद्धजः ॥४॥
दिवोदासप्रतिष्ठा च त्रिशङ्कोः क्षत्रियस्य च ।
ययातिचरितं चैव पूरुवंशस्य कीर्तनम् ॥५॥
फिर दिवोदासकी प्रतिष्ठा, राजा त्रिशङ्कुकी कथा,
ययातिका चरित्र और पूरुवशका वर्णन ह ॥५॥
कीर्तनं कृष्णसम्भूतेः स्यमन्तकमणेस्तथा ।
संक्षेपात्कीर्तिता विष्णोः प्रादुर्भावास्ततः परम् ॥६॥
तारकामययुद्धं च ब्रह्मलोकस्य वर्णनम् ।
योगनिद्रासमुत्थानं विष्णोर्वाक्यं च वेधसः ॥७॥
पृथ्वीवाक्यं च देवानामंशावतरणं तथा ।
ततो नारदवाक्यं च स्वप्नगर्भविधिस्तथा ॥८॥
आर्यास्तवः पुनः कृष्णसमुत्पत्तिः प्रपञ्चतः ।
गोव्रजे गमनं विष्णोः शकटस्य निवर्तनम् ॥९॥
पूतनाया वधो भङ्गो यमलार्जुनयोरपि ।
वृकसंदर्शानं चैव बृन्दावननिवेशनम् ॥१०॥
प्रावृषो वर्णनं चापि यमुनाह्रददर्शनम् ।
कालियस्यापि दमनं धेनुकस्य च भञ्जनम् ॥११॥
प्रलम्बनिधनं चैव शरद्वर्णनमेव च ।
गिरियज्ञप्रवृत्तिश्च गोवर्धनविधारणम् ॥१२॥
गोविन्दस्याभिषेकं च गोपीसंक्रीडनं तथा ।
रिष्टासुरस्य निधनमकूरप्रेषणं तथा ॥१३॥
अन्धकस्य च वाक्यानि केशिनो निधनं तथा ।
अक्रूरागमनं चैव नागलोकस्य दर्शनम् ॥१४॥
धनुर्भङ्गस्य कथनं कंसवाक्यमतः परम् ।
कुवलयापीडवधश्चाणूरान्ध्रवधस्तथा ॥१५॥
कंसस्य निधनं चापि विलापः कंसयोषिताम् ।
उग्रसेनाभिषेकश्च यादवाश्वासनं तथा ॥१६॥
प्रत्यागतिर्गुरुकुलादथोक्ता रामकृष्णयोः ।
मथुरायाश्चोपरोधो जरासंधनिवर्तनम् ॥१७॥
विकद्रुवाक्यं रामस्य दर्शनं भाषणं तथा ।
गोमन्तारोहणं चापि जरासंधगतिस्तथा ॥१८॥
गोमन्तस्य गिरेर्दाहः करवीरपुरे गतिः ।
शृगालस्य वधस्तत्र मथुरागमनं ततः ॥१९॥
यमुनाकर्षणं चैव मथुरापक्रमस्तथा ।
उपायेन वधः कालयवनस्य प्रकीर्तितः ॥२०॥
निर्माणं द्वारवत्यास्तु रुक्मिणीहरणं तथा ।
विवाहश्चैव रुक्मिण्या रुक्मिणो निधनं तथा ॥२१॥
बलदेवाह्निकं पुण्यं बलमाहात्म्यमेव च ।
नरकस्य वधः पारिजातस्य हरणं तथा ॥२२॥
द्वारवत्या विशेषेण पुनर्निर्माणकीर्तनम् ।
द्वारकायां प्रवेशश्च सभायां च प्रवेशनम् ॥२३॥
नारदस्य च वाक्यानि वृष्णिवंशानुकीर्तनम् ।
षट्पुरस्य वधाख्यानमन्धकस्य निबर्हणम् ॥२४॥
समुद्रयात्रा कृष्णस्य जलक्रीडाकुतूहलम् ।
तथा भैमप्रवीराणां मधुपानप्रवर्तकम् ॥२५॥
ततश्छालिक्यगान्धर्वसमुदाहरणं हरेः ।
भानोश्च दुहितुर्भानुमत्या हरणकीर्तनम् ॥२६॥
शम्बरस्य वथश्चैव धन्योपाख्यानमेव च ।
वासुदेवस्य माहात्म्यं बाणयुद्धं प्रपञ्चितम् ॥२७॥
भविष्यं पुष्करं चैव प्रपञ्चेनैव कीर्तितम् ।
वाराहं नारसिंहं च वामनं बहुविस्तरम् ॥२८॥
कैलासयात्रा कृष्णस्य पौण्ड्रकस्य वधस्ततः ।
हंसस्य डिम्भकस्यैव वधश्चैव प्रकीर्तितः ॥२९॥
पुरत्रयस्य संहार इति वृत्तान्तसंग्रहः ।
कथितो नृपशार्दूल सर्वपापप्रणाशनः ॥३०॥
वृत्तान्तं शृणुयाद्यस्तु सायंप्रातः समाहितः ।
स याति वैष्णवं धाम लब्धकामः कुरूद्वह ।
धन्यं यशस्यमायुष्यं भुक्तिमुक्तिफलप्रदम् ॥३१॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि वृत्तान्तसंग्रहे चतुष्त्रिंशदधिकशततमोऽध्यायः

N/A

References : N/A
Last Updated : July 20, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP