श्री जगन्नाथपञ्चकम् - रक्ताम्भोरुहदर्पभञ्जनमहास...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


रक्ताम्भोरुहदर्पभञ्जनमहासौन्दर्यनेत्रद्वयम्
मुक्ताहारविलंबिहेममकुटं
रत्नोज्ज्वलत् कुण्डलम् ।
वर्षामेघसमाननीलवपुषं
ग्रैवेयहारान्वितम्
पार्श्वे
चक्रधरं प्रसन्नवदनं नीलाद्रिनाथं भजे ॥१॥
फुल्लेन्दीवरलोचनं
नवघनश्यामाभिरामाकृतिम्
विश्वेशं
कमलाविलासविलसत् पादारविन्दद्वयम् ।
दैत्यारिं
सकलेन्दुमण्डितमुखं चक्राब्जहस्तद्वयम्
वन्दे
श्री पुरुषोत्तमं प्रतिदिनं लक्ष्मीनिवासालयम् ॥२॥
उद्यन्नीरदनीलसुन्दरतनुं
पूर्णेन्दुबिम्बाननम्
राजीवोत्पलपत्रनेत्रयुगलं
कारुण्यवारांनिधिम् ।
भक्तानां
सकलार्तिनाशनकरं चिन्ताब्धिचिन्तामणिम्
वन्दे
श्री पुरुषोत्तमं प्रतिदिनं नीलाद्रिचूडामणिम् ॥३॥
नीलाद्रौ
शङ्खमध्ये शतदलकमले रत्नसिंहासनस्थम्
सर्वालङ्कारयुक्तं
नवघनरुचिरं संयुतं चाग्रजेन ।
भद्राया
वामभागे रथचरणयुतं ब्रह्मरुद्रेन्द्रवन्द्यम्
वेदानां
सारमीशं सुजनपरिवृतं ब्रह्मतातं स्मरामि ॥४॥
दोर्भ्यां
शोभितलाङ्गलं समुसलं कादम्बरीचञ्चलम्
रत्नाढ्यं
वरकुण्डलं भुजबलेनाक्रान्तभूमण्डलम् ।
वज्राभामलचारुगण्डयुगलं
नागेन्द्रचूडोज्ज्वलम्
संग्रामे
चपलं शशाङ्कधवलं श्रीकामपालं भजे ॥५॥

N/A

References : N/A
Last Updated : February 25, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP