संस्कृत सूची|संस्कृत साहित्य|अष्टकम्‌|
देवि! क्रोडमुखि त्वदंघ्रि...

वाराहीनिग्रहाष्टकम् - देवि! क्रोडमुखि त्वदंघ्रि...

देवी देवतांची अष्टके आजारपण किंवा कांही घरगुती त्रास होत असल्यास घरीच देवासमोर म्हणण्याची ईश्वराची स्तुती  होय.Traditionally,the ashtakam is recited in homes, when some one has health or any domestic problems.


देवि! क्रोडमुखि त्वदंघ्रिकमलद्वन्द्वानुरक्तात्मने
मह्यं द्रुह्यति यो महेशि मनसा कायेन वाचा नरः ।
तस्याशु त्वदयोग्रनिष्ठुरहलाघातप्रभूतव्यथा-
पर्यस्यन्मनसो भवन्तु वपुषः प्राणाः प्रयाणोन्मुखाः ॥१॥
देवि त्वत्पदपद्मभक्तिविभवप्रक्षीणदुष्कर्मणि
प्रादुर्भूतनृशंसभावमलिनां वृत्तिं विधत्ते मयि ।
यो देही भुवने तदीयहृदयान्निर्गत्वरैर्लोहितैः
सद्यः पूरयसे कराब्जचषकं वाञ्छाफलैर्मामपि ॥२॥
चण्डोत्तुण्डविदीर्णदुष्टहृदयप्रोद्भिन्नरक्तछ्टा-
हालापानमदाट्टहासनिनदाटोपप्रतापोत्कटम् ।
मातर्मत्परिपन्थिनामपहृतैः प्राणैस्त्वदंघ्रिद्वयं
ध्यानोड्डामरवैभवोदयवशात् संतर्पयामि क्षणात् ॥३॥
श्यामां तामरसाननांघ्रिनयनां सोमार्धचूडां जग-
त्त्राणव्यग्रहलायुधाग्रमुसलां सन्त्रासमुद्रावतीम् ।
ये त्वां रक्तकपालिनीं हरवरारोहे वराहाननां
भावैः सन्दधते कथं क्षणमपि प्राणन्ति तेषां द्विषः ॥४॥
विश्वाधीश्वरवल्लभे विजयसे या त्वं नियन्त्रात्मिका
भूतानां पुरुषायुषावधिकरी पाकप्रदाकर्मणां ।
त्वां याचे भवतीं किमप्यवितथं को मद्विरोधीजन-
स्तस्यायुर्ममवाञ्छितावधिभवेन्मातस्तवैवाज्ञया ॥५॥
मातःसम्यगुपासितुं जडमतिस्त्वां नैवशक्नोम्यहं
यद्यप्यन्वितदैशिकांघ्रिकमलानुक्रोशपात्रस्य मे ।
जन्तुः कश्चन चिन्तयत्यकुशलं यस्तस्य तद्वैशसं
भूयाद्देवि विरोधिनो मम च ते श्रेयः पदासंगिनः ॥६॥
वाराही व्यथमानमानसगलत्सौख्यं तदाशाबलिं
सीदन्तं यमप्राकृताध्यवसितं प्राप्ताखिलोत्पादितम् ।
क्रन्दत्बन्धुजनैः कलङ्कितकुलं कण्ठव्रणोद्यत्कृमिं
पश्यामि प्रतिपक्षमाशु पतितं भ्रान्तं लुठन्तं मुहुः ॥७॥
वाराही त्वमशेषजन्तुषु पुनः प्राणात्मिका स्पन्दसे
शक्तिव्याप्तचराचरा खलु यतस्त्वामेतदभ्यर्थये ।
त्वत्पादांबुजसंगिनो मम सकृत्पापं चिकीर्षन्ति ये
तेषां मा कुरु शंकरप्रियतमे! देहान्तरावस्थितिम् ॥८॥

N/A

References : N/A
Last Updated : February 13, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP