संस्कृत सूची|संस्कृत साहित्य|अष्टकम्‌|
कलिमलास्तविवेकदिवाकरं समव...

श्री वेदव्यासाष्टकम् - कलिमलास्तविवेकदिवाकरं समव...

देवी देवतांची अष्टके आजारपण किंवा कांही घरगुती त्रास होत असल्यास घरीच देवासमोर म्हणण्याची ईश्वराची स्तुती  होय.Traditionally,the ashtakam is recited in homes, when some one has health or any domestic problems.


कलिमलास्तविवेकदिवाकरं समवलोक्य तमोवलितं जनम् ।
करुणया भुवि दर्शितविग्रहं मुनिवरं तमहं सततं भजे ॥१॥
भरतवंशसमुद्धरणेच्छया स्वजननीवचसा परिनोदितः ।
अजनयत्तनयत्रितयं  प्रभुर्मुनिवरं तमहं सततं भजे ॥२॥
मतिबलादि निरीक्ष्य कलौ नृणां लघुतरं कृपया निगमांबुधेः ।
समकरोदिह भागमनेकधा मुनिवरं तमहं सततं भजे ॥३॥
सकलधर्मनिरूपणसागरं विविधचित्रकथासमलंकृतम् ।
व्यरचयच्च पुराणकदंबकं मुनिवरं तमहं सततं भजे ॥४॥
श्रुतिविरोधसमन्वयदर्पणं निखिलवादिमतान्ध्यविदारणम् ।
ग्रथितवानपि सूत्रसमूहकं मुनिवरं तमहं सततं भजे ॥५॥
यदनुभाववशेन दिवंगतः समधिगम्य महास्त्रसमुच्चयम् ।
कुरुचमूमजयद्विजयो द्रुतम् मुनिवरं तमहं सततं भजे ॥६॥
समरवृत्तबोधसमीह्ययां कुरुवरेण मुदा कृतयाचनः ।
सपदि सूतमदादमलेक्षणं मुनिवरं तमहं सततं भजे ॥७॥
वननिवासपरौ कुरुदंपती सुतशुचा तपसा च विकर्शितौ ।
मृततनूजगणं समदर्शयन् मुनिवरं तमहं सततं भजे ॥८॥
व्यासाष्टकमिदं पुण्यं ब्रह्मानन्देन कीर्तितम् ।
यः पठेन्मनुजो नित्यं स भवेच्छास्त्रपारगः ॥९॥

N/A

References : N/A
Last Updated : February 13, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP