संस्कृत सूची|संस्कृत साहित्य|अष्टकम्‌|
कात्यायनि महामाये खड्गबाण...

दुर्गाष्टकम् - कात्यायनि महामाये खड्गबाण...

देवी देवतांची अष्टके आजारपण किंवा कांही घरगुती त्रास होत असल्यास घरीच देवासमोर म्हणण्याची ईश्वराची स्तुती  होय.Traditionally,the ashtakam is recited in homes, when some one has health or any domestic problems.


कात्यायनि महामाये खड्गबाणधनुर्धरे ।
खड्गधारिणि चण्डि श्री दुर्गादेवि नमोऽस्तु ते ॥१॥
वसुदेवसुते काळि वासुदेवसहोदरि ।
वसुन्धरश्रिये नन्दे दुर्गादेवि नमोऽस्तु ते ॥२॥
योगनिद्रे महानिद्रे योगमाये महेश्वरि ।
योगसिद्धिकरी शुद्धे दुर्गादेवि नमोऽस्तु ते ॥३॥
शंखचक्रगदापाणेशार्ङ्गज्यायतबाहवे ।
पीतांबरधरे धन्ये  दुर्गादेवि नमोऽस्तु ते ॥४॥
ऋग्यजुस्सामाथर्वाणश्चतुस्सामन्तलोकिनि ।
ब्रह्मस्वरूपिणि ब्राह्मि दुर्गादेवि नमोऽस्तु ते ॥५॥
वृष्णीनां कुलसंभूते विष्णुनाथसहोदरि ।
वृष्णिरूपधरे धन्ये दुर्गादेवि नमोऽस्तु ते ॥६॥
सर्वज्ञे सर्वगे शर्वे सर्वेशे सर्वसाक्षिणि ।
सर्वामृतजटाभारे दुर्गादेवि नमोऽस्तु ते ॥७॥
अष्टबाहु महासत्त्वे अष्टमी नवमि प्रिये ।
अट्टहासप्रिये भद्रे दुर्गादेवि नमोऽस्तु ते ॥८॥
दुर्गाष्टकमिदं पुण्यं भक्तितो यः पठेन्नरः ।
सर्वकाममवाप्नोति दुर्गालोकं स गच्छति ॥९॥

N/A

References : N/A
Last Updated : February 13, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP