श्रीमच्छङ्करदिग्विजय: - दशम: सर्ग:

श्रीविद्यारण्यविरचित: श्रीमच्छडरदिग्विजय: ॥


अथ पुरोहितमन्त्रिपुर: सरैर्नरपति: कृतशान्तिककर्मभि: ।
विहितमाडलिक: स यथोचितं नगरमास्थितभद्रगजो ययौ ॥१॥
समधिगम्य पुरं परिसान्त्वितप्रियजन: सचिवै: सह सम्प्रतै: ।
भुवमपालयदादृतशासनो नृपतिभिर्दिवमिन्द्र इवाधिराट्‍ ॥२॥
इति नृपत्वमुपेत्य वसुन्धरामवति संयमिभूभृति मन्त्निण: ।
तमधिकृत्य परं कृतसंशया इति जजल्पुरनल्पधियो मिथ: ॥३॥
मृतिमुपेत्य यथा पुनरुत्थित: प्रकृतिभाग्यवशेन तथा त्वयम्‍ ।
नरपति: प्रतिभाति न पूर्ववत्समुदिताखिलदिव्यगुणोदय: ॥४॥
वसु ददाति ययातिवदर्थिने वदति गीष्पतिवद्रिरमर्थवित्‍ ।
जयति फाल्गुनवत्प्रतिपार्थिवान्‍ सकलमप्यवगच्छति शर्ववत्‍ ॥५॥
अनुसवनविसृत्वरैरपूर्वैर्वितरणपौरुषशौर्यधैर्यपूर्वै: ।
अनितरसुलभैर्गुणैर्विभाति क्षितिपतिरेष पर: पुमानिवाद्य: ॥६॥
अनृतुषु तरव: सुपुष्पिताग्रा बहुतरदुग्धदुघाश्च गोमहिष्य: ।
क्षितिरभिमतवृष्टिराढयसस्या स्वविहितधर्मरता: प्रजाश्च सर्वा: ॥७॥
कालस्तिष्य: सर्वदोषाकरोऽपि त्नेतामत्येत्यद्य राज्ञ: प्रभावात्‍ ।
तस्मादस्मद्राजवर्ष्म प्रविश्य प्राप्तैश्वर्य: शास्ति कश्चिध्दरित्रीम्‍ ॥८॥
तदयं गुणवारिधिर्यथा प्रतिपद्येत न पूर्वकं वपु: ।
करवाम तथेति निश्चयं कृतवन्त: सचिवा: परस्परम्‍ ॥९॥
अथ ते भुवि यस्य कस्यचिव्दिगतासोर्वपुरस्ति देहिन: ।
अविचार्य तदाशु दह्यतामिति भृत्यान्‍ रहसि न्ययोजयन्‍ ॥१०॥
अथ राज्यधुरं धराधिप: परमाप्तेषु निवेश्य मन्त्रिषु ।
बुभुजे विषयान्‍ विलासिनीसचिवोऽन्यक्षितिपालदुर्लभान्‍ ॥११॥
स्फटिकफलके ज्योत्स्राशुभ्रे मनोज्ञशिरोगृहे
वरयुवतिभिर्दीव्यन्नक्षैर्दुरोदरकेलिषु ।
अधरदशनं बाह्वावाहं महोत्पलताडनं
रतिविनिमयं राजाऽकार्षीद्‍ग्लहं विजये मिथ: ॥१२॥
अधरजसुधाश्लेषाद्रुच्यं सुगन्धि मुखानिल -
व्यतिकरवशात्कामं कान्ताकरात्तमतिप्रियम्‍ ।
मधु मदकरं पायंपायं प्रिया: समपायय -
त्कनकचषकैरिन्दुच्छायापरिष्कृतमादरात्‍ ॥१३॥
मधुमदकलं मन्दस्विन्नं मनोहरभाषणं
निभृतपुलकं सीत्काराढयं सरोरुहसौरभम्‍ ।
दरमुकुलिताक्षीषल्लज्जं विसृत्वरमन्मथं
प्रचरदलकं कान्तावक्तं निपीय कृती नृप: ॥१४॥
विवृतजघनं संदष्टेष्ठं प्रणुन्नपयोधरं
प्रसृतभणितं प्राप्तोत्साहं रणन्मणिमेखलम्‍ ।
निभृतकरणं  नृत्यद्रात्रं गतेतरभावनं
प्रसृमरसुखं प्रादुर्भूतं किमप्यपदं गिराम्‍ ॥१५॥
मनसिजकलातत्त्वाभिज्ज्ञो मनोज्ञविचेष्टित:
सकलविषयव्यावृत्ताक्ष: सदानुसृतोत्तम: ।
कृतकुचगुरुपास्त्याऽत्यन्तं  सुनिर्वृतमानसो
निधुवनवरब्रह्मानन्दं निरर्ग्लमन्वभूत्‍ ॥१६॥
पुरेव भोगान्‍ बुभुजे महीभृत्स भोगिनीभि : सहितोऽप्यरंस्त ।
कन्दर्पशास्त्रनुगत: प्रवीणैर्वात्स्यायने तच निरक्षैताध्दा ॥१७॥
वात्स्यायनप्रोदितसूत्रजातं तदीयभाष्यं च निरीक्ष्य सम्यक्‍ ।
स्वयं व्यधत्ताभिनवार्थगर्भ निबन्धमेकं नृपवेषधारी ॥१८॥
पारशर्यवनिभृति प्रविश्य राज्ञो वर्ष्मैवं विहरति तव्दिलासिनीभि: ।
दृष्टा तत्समयमतीतमस्य शिष्या रक्षन्तो वपुरितरेतरं जजल्पु: ॥१९॥
आचार्यैरवधिकरकारि मासमात्रं सोऽतीत: पुनरपि पश्चषाश्च घस्रा: ।
अद्यापि स्वकरणमेत्य न : सनऽथान्‍ कर्तु तन्मनसि न जायतेऽनुकम्पा ॥२०॥
किं कुर्म: क नु मृगयामहे क याम: को जानन्निह वसतीति नोऽभिदध्यात्‍ ।
विज्ञातुं कथमिमर्मश्महे विचिन्त्याप्या सिन्धु क्षितितलमन्यगात्रगूढम्‍ ॥२१॥
गुरुणा करुणानिधिना ह्यधुना यदि नो निहिता विहितास्त्यजिता: ।
जगति क गतिर्भजतां त्यजतां स्वपदं विपदन्तकरं तदिदम्‍ ॥२२॥
नि:शेषेन्दियजाडयहृन्नवनवाहलादं मुहुस्तन्वती
नित्याश्लिष्टरजोयतीशचरणम्भोजाश्रया श्रेयसी ।
निष्प्रत्यूहविजम्भमाणवृजिनस्योव्दासना वासना
नि:सीमा हृदयेन कल्पितपरीरम्भा चिरं भाव्यते ॥२३॥
फलितैरिव सत्वपादपै: परिणामैरिव योगस्म्पदाम्‍ ।
समयैरिव वैदिकश्रियां सशरीरैरिव तत्वनिर्णयै: ॥२४॥
सधनैर्निजलाभवैभवात्‍ सकुटुम्बैरुपशान्तिकान्तया ।
अतदन्यतयाऽखिलात्मकैरनुगृह्येय कदा नु धामभि: ॥२५॥
अविनयं विनयन्नसतां सतामतिरयं तिरयन्‍ भवपावकम्‍ ।
जयति यो यतियोगभृतां वरो जगति मे गतिमेष विधास्यति ॥२६॥
विगतमोहतमोहतिमाप्य यं विधुतमायतमा यतयोऽभवन्‍ ।
अमृतदस्य तदस्य दृश: सृतवावतरेम तरेम शुगर्णवम्‍ ॥२७॥
शुभाशुभविभाजकस्फुरणदृष्टिमुष्टिंधय:
क्षपान्धमतापान्थदुष्कथकदम्भकुक्षिंभरि: ।
कदा भवसि मे पुन:पुनरनाद्यविद्यातम:
प्रमृद्य गलितव्दयं पदमुदश्चयन्नव्दयम्‍ ॥२८॥
मर्त्यानां निजपादपकजजुषामाचार्य वाचा यया
रुन्धानो मतिकल्मषं त्वमिह किंकुर्वाणनिर्वाणया ।
द्राड्‍ नायास्यासि चेत्सुधीकृतपरीहासस्य दसस्य ते
दु:खान्तो न भवेदितीडय स पुनर्जानीहि मीनीहि मा ॥२९॥
इति खेदमुपेयुषि मित्रजने प्रतिपन्नयतिक्षितिभृन्महिमा ।
शुचमर्थवता शमयन्वचस निजगाद सरोरुहपाद इदम्‍ ॥३०॥
पर्याप्तं न : क्लैब्यमुपेत्यात्र सखाय: कृत्वोत्साहं भूमिमशेषामपिधानात्‍ ।
अन्वेष्यामो भूविवराण्यप्यथ च द्यां यव्दद्देवं देवमनुष्यादिषु गूढम्‍ ॥३१॥
अनिर्विण्णचेता: समास्थाय यत्नं सुदुष्प्रापमप्यर्थमाप्रोत्यवश्यम्‍ ।
मुहुर्विघ्रजालै: सुरा हन्यमाना सुधामप्यवापुर्ह्यनिर्विण्णचित्ता: ॥३२॥
यदप्यन्यगात्रप्रतिच्छन्नरुपो दुरन्वेषण: स्याद्रुरुर्नस्तथापि ।
स्वभानूदरस्थ: शशीव प्रकाशैस्तदीयैर्गुणैरेव वेत्तुं स शक्य:॥३३॥
इक्षुचापागमापेक्षया निर्गतो वर्ष्म तस्योचितं कृष्णवर्त्मद्युति: ।
विभ्रमाणां पदं सुभ्रुवां भूपते: प्राप्तुमर्हत्यकामाग्रणी: संयमी ॥३४॥
नित्यतृप्ताग्रयाय्याश्रिते निर्वृता: प्राणिनो रोगशोकादिना नेक्षिता: ।
दस्युपीडोज्झिता: स्वस्वधर्मे रता: कालवर्षी स्वराण्मेदिनी कामसू: ॥३५॥
तदिहाऽऽलस्यमपास्य विचेतुं निखधिसंसृतिजलधे: सेतुम्‍ ।
देशिकवरपदकमलं यामो न वृथाऽनेहसमत्न नयाम: ॥३६॥
इति जलरुहपदवचनं सर्वे मनसि निधाय निराकृतगर्वे ।
कांश्चित्तत्न निवेश्य शरीरं रक्षितुमन्ये निरगुरुदारम्‍ ॥३७॥
ते चिन्वन्त: शैलाच्छैलं विषयाव्दिषयं भुवमनुवेलम्‍ ।
प्रापुर्धिक कृतविबुधनिवेशान्‍ स्फीतानमरुकनृपतेर्देशान्‍ ॥३८॥
मृत्वा पुनरप्युत्थितमेनं श्रुत्वा वैन्यदिलीपसमानम्‍ ।
त्यक्त्वा विरहजदैन्यममन्दं मत्वऽऽचार्य धैर्यमविन्दन्‍ ॥३९॥
ते च ज्ञात्वा गानविलोलं तरुणीसक्तं धरणीपालम्‍ ।
विविशु: स्वीकृतगयकवेषा नगरं विदितसमस्तविशेषा: ॥४०॥
राज्ञे ज्ञापितविद्यातिशयास्ते तत्संग्रहविधृतातिशया: ।
रमणीशतमध्यगमवनीन्द्रं  दहशुस्तारावृतमित्र चन्द्रम्‍ ॥४१॥
वरचाम्रकरतरुणीककणरज्जितमनोहरपश्चाद्भागम्‍ ।
गीतिगतिज्ञोद्रीतश्रुतिसुखतानसमुल्लसदग्रिमदेशम्‍ ॥४२॥
धृतचामीकरदण्डसितातपवारणरज्जितरत्नकिरीटम्‍ ।
श्रितविग्रहमिव रतिपतिमाश्रितभुवमिव सान्त:पुरममरेशम्‍ ॥४३॥
रुचिरवेषा: समासाद्य तां संसदं नयनसंज्ञावितीर्णासना भूभुजा ।
समतिसृष्टास्तत: सुस्वरं मूर्च्छनापदविदस्ते जगुर्मोहयन्त: सभाम्‍ ॥४४॥
भृड तव सडतिमपास्य गिरिश्रृडे तुडविटपिनि मडमजुषि त्वदडे ।
स्वाडरचिता: सकलुषान्तरडा: संगमकृते भडमुपयन्ति भृडा:  ॥४५॥
पश्चशरसमयसश्चयकृते प्राश्चं मुश्चन्निवेह सश्च्रसि प्रपश्चम्‍ ।
पश्चजनमुख पश्चमुखमप्यनश्चंस्त्वं च गतिरिति किंच किल वश्चितोऽसौ ॥४६॥
पर्वशशिमुख सर्वमपहाय पूर्व कुर्वदिह गर्वमनुसृत्य हृदपूर्वम्‍ ।
न स्मरसि वस्त्वस्मदीयमिति कस्मात्संस्मर तद्स्मर परमस्मदुक्त्या ॥४७॥
नेतिनेती त्यादिनिगमवचनेन निपुणं निषिध्य मूर्तामूर्तराशिम्‍ ।
यदशक्यनिह्रवं स्वात्मरुपतया जानन्ति कोविदास्तत्त्वमसि तत्त्वम्‍ ॥४८॥
खाद्यमुत्पाद्य विश्वमनुप्रविश्य गूढमन्नपयादिकोशतुषजाले ।
कवयो विविच्य युक्तयघाततो यत्तण्डुलवदाददति तत्त्वमसि तत्त्वम्‍ ॥४९॥
विषमविषयेषु सश्चारिणोऽक्षाश्वान्‍ दोषदर्शनकशाभिघातत: ।
स्वैरं संनिवर्त्य स्वान्तरश्मिभिर्धीरा बध्रन्ति यत्र तत्त्वमसि तत्त्वम्‍ ॥५०॥
व्यावृत्तजाग्रदादिष्वनुस्यूतं तेभ्योऽन्यदिव पुष्पेभ्य इव सूत्रम्‍ ।
इति यदौपाधिकत्रयपृथक्तवेन विदन्ति सूरयस्तत्त्वमसि तत्त्वम्‍ ॥५१॥
पुरुष एवेदमित्यादिवेदेषु सर्वकारणतया यस्य ।
सार्वात्म्यं हाटकस्येव मुकुटादितादाभ्यं सरसमाम्रायते तत्त्वमसि तत्त्वम्‍ ॥५२॥
यश्चाहमत्र वर्ष्मणि भामि सोऽसौ योऽसौ विभाति रविमण्डले सोऽहमिति ।
वेदवादिनो व्यतिहारतो यदध्यापयन्ति यत्नतस्यत्त्वमसि तत्त्वम्‍ ॥५३॥
वेदानुवचनसद्दानमुखधर्मै: श्रध्दयाऽनुष्ठितैर्विद्यया युक्तै: ।
विविदषन्त्यत्यन्तविमलस्वान्ता ब्राह्मणा य ब्रह्म तत्त्वमसि तत्त्वम्‍ ॥५४॥
शमदमोपरमादिसाधनैर्धीरा: स्वात्मनऽऽत्मनि यदन्विष्य कृतकृत्या: ।
अधिगतामितसचिदानन्दरुपा न पुनरिह खिद्यन्ते तत्त्वमसि तत्त्वम्‍ ॥५५॥
अविगीतमेवं नरपतिराकर्ण्य वर्णितात्मार्थम्‍ ।
विससर्ज पूरिताशानेतान्निर्ज्ञातकर्तव्य: ॥५६॥
उव्दोधित: सदसि तैरवलम्ब्य मूर्च्छा निर्गत्य राजतनुतो निजमाविवेश ।
गात्रं पुरोदितनयेन स देशिकेन्द्र: संज्ञामवाप्य च पुरेव समुत्थितोऽभूत्‍ ॥५७॥
तदेनु कुहरमेत्य पूर्वदृष्टं नरपतिभृत्यविसृष्टपावकेन ।
निजवपुरवलोक्य दह्यमानं झटिति स योगधुरन्धरो विवेश ॥५८॥
सपदि दहनशान्तये महान्तं नरमृगरुपमधोक्षजं शरण्यम्‍ ।
स्तुतिभिरधिकलालसत्पदाभिस्त्वरितमतो षयदात्मवित्प्रधान: ॥५९॥
नरहरिकृपया तत: प्रशान्ते प्रबलतरे स हुताशने प्रविष्ट: ।
निरगमदचलेन्द्रकन्दरान्ताव्दिधुरिव वक्तबिलाव्दिधुन्तुदस्य ॥६०॥
तदनु शमधनाधिपो विनेयैश्चिरविरहादतिवर्धमानहार्दै: ।
सनक इव वृत: सनन्दनाद्यैर्जिगमिषुराजनि मण्डनस्य गेहम्‍ ॥६१॥
तदनु सदनमेत्य पूर्वदृष्टं गगनपथाद्रलितक्रियाभिमानम्‍ ।
विषयविषनिवृत्ततर्षमुचैरतनुत मण्डनमिश्रमक्षिपात्रम्‍ ॥६२॥
तं समीक्ष्य नभश्च्युतं स च प्राज्जलि: प्रणतपूर्वविग्रह: ।
अर्हणाभिरभिपूज्य तस्थिवानीक्षणैरनिमिषै: पिबन्निव ॥६३॥
स विश्वरुपो बत सत्यवादी पपात  पादाम्बुजयोर्यतीश: ।
गृहं शरीरं मम यच सर्व तवेति वादी मुदितो महात्मा ॥६४॥
प्रेयसा प्रथममर्चितं मुनिं प्राप्तविष्टरमुपस्थितं बुधै:।
प्रश्रयावनतमूर्तिरब्रवीच्छारदाऽभिवदने विशारदा ॥६५॥
ईशान :सर्वविद्यानामीश्वर : सर्वदेहिनाम्‍ ।
ब्रह्मणोऽधिपतिर्ब्रह्मन्‍ भवान्‍ साक्षात्सदाशिव: ॥६६॥
सदसि मामविजित्य तथैव यन्मदनशासन कामकलास्वपि ।
तदवबोधकृते कृतिमाचरस्तदिह मर्त्यचरित्नविडम्बनम्‍ ॥६७॥
त्वया यदावां विजितौ परात्मन्न तत्तपामावहतीडय सर्वथा ।
कृताभिभूतिर्न मयूखशालिना निशाकरादेरपकीर्तये खलु ॥६८॥
आदावात्म्यं धाम कामं प्रयास्याम्यर्हस्यच्छं मामनुज्ञातुमर्हन्‍ ।
इत्यामन्त्र्यान्तर्हितां योगशक्त्या पश्यन्‍ देवीं भाष्यकर्ता बभाषे ॥६९॥
जानामि त्वां देवि देवस्य धातुर्भार्यामिष्टामष्टमूर्ते: सगर्भ्याम्‍ ।
वाचामाद्यां देवतां विश्वगुप्त्यै चिन्मात्रामप्यात्तलक्ष्म्यादिरुपाम्‍ ॥७०॥
तस्मादस्मत्कल्पितेष्वर्च्यमाना स्थानेषु त्वं शारदाख्या दिशन्ती ।
इष्टानर्थानृष्यश्रृडादिकेषु क्षेत्रेष्वास्स्व प्राप्तसत्संनिधाना ॥७१॥
तथेति संश्रुत्य सरस्वती सा प्रायात्प्रियं धाम पितामहस्य ।
अदर्शनं तत्र समीक्ष्य सर्व आकस्मिकं विस्मयमीयुरुचै: ॥७२॥
तस्या यतीशजितभर्तृयतित्वजातवैधव्यसंभशुचा भुवमस्पृशन्त्या: ।
अन्तर्धिमेक्ष्य मुदितोऽजनि मण्डनोऽपि तत्साधु वीक्ष्य मुमुदे यतिशेखरश्च ॥७३॥
मण्डनमिश्रोऽप्यथ विधिपूर्व दत्वा वित्तं यागे सर्वम्‍ ।
आत्मारोपितशोचिष्केशो भेजे शकरमस्तमिताश: ॥७४॥
संन्यासगृह्यविधिना सकलानि कर्माण्यह्राय शकरगुरुर्विदुषोऽस्य कुर्वन्‍ ।
कर्णे जगौ किमपि तत्त्वमसीति वाक्यं कर्णेजपं निखिलसंसृतिदु:खहाने: ॥७५॥
संन्यासपूर्व विधिवव्दिभिक्षे पश्चादुपादिक्षदथाऽऽत्मतत्त्वम्‍ ।
आचार्यवर्य: श्रुतिमस्तकस्थं तदादिवाक्यं पुनराबभाषे ॥७६॥
त्वं नासि देहो घटवध्दयनात्मा रुपादिमत्त्वादिह जातिमत्त्वात्‍ ।
ममेति भेदप्रथनादभेदसंप्रत्ययं विध्दि विपर्ययोत्थम्‍ ॥७७॥
लोप्यो हि लोप्यव्यतिरिक्तलोपको दृष्टो घटादि: खलु तादृशी तनु:  ।
दृश्यत्वहेतोर्व्यतिरेकसाधने त्वत्त: शरीरं कथमात्मतागति: ॥७८॥
नापीन्द्रियाणि खलु तानि च साधनानि
दात्रादिवत्कथममीषु तवाऽऽत्मभाव: ।
चक्षुर्मदीयमिति भेदगतेरमीषां
स्वप्रादिभावविरहाच घटादिसाम्यम्‍ ॥७९॥
यद्यात्मतैषां समुदायगा स्यादेकव्ययेनापि भवेन्न तध्दी: ।
प्रत्येकमात्मत्वमुदीर्यते चेन्नश्येच्छरीरं बहुनायकत्वात्‍ ॥८०॥
आत्मत्वमन्यतमगं यदि चक्षुरादेश्चक्षुर्विनाशसमये स्मरणं न हि स्यात्‍ ।
एकाश्रयत्वनियमात्स्मरनानुभूत्योर्दृष्टश्रुतार्थविषयावगतिश्च न स्यात्‍ ॥८१॥
मनोऽपि नाऽऽत्मा करणत्वहेतोर्मनो मदीयं गतमन्यतोऽभूत्‍ ।
इति प्रतीतेर्व्यभिचारिताया: सुप्तौ च तच्चिन्मनसोर्विविक्तता ॥८२॥
अनयैव दिशा निराकृता न च बुध्देरपि चाऽऽत्मता स्फुटम्‍ ।
अपि भेदगतेरनन्वयात्करणादाविव बुध्दिमुज्झ भो: ॥८३॥
नाहंकृतिश्चरमधातुपदप्रयोगात्‍ प्राणा मदीया इति लोकवादात्‍ ।
प्राणोऽपि नाऽऽत्मा भवितुं प्रगल्भ: सर्वोपसंहारिणी सन्‍ सुषुप्ते ॥८४॥
एवं शरीराद्यविविक्त आत्मा त्वंशब्दवाच्योऽभिहितोऽत्न वाक्ये ।
तदोदितं ब्रह्म जगन्निदानं तथा तथैक्यं पदयुत्मबोध्यम्‍ ॥८५॥
कथं तदैक्यं प्रतिपादयेव्दच: सर्वज्ञसंमूढपदाभिषिक्तयो: ।
न ह्येकता संतमसप्रकाशयो: संदृष्टपूर्वा न च दृश्यतेऽधुना ॥८६॥
सत्यं विरोधगतिरस्ति तु वाच्यगेयं सोऽयं पुमानितिवदत्न विरोधहाने: ।
आदाय वाच्यमविरोधि पदव्दयं तल्लक्ष्यैक्यबोधनपरं ननु को विरोध: ॥८७॥
जहीहि देहादिगतामहंधियं चिरार्जितां कर्मशठै: सुदुस्त्यजाम्‍ ।
विवेकबुध्दया परमेव सन्ततं ध्यायाऽऽत्मभावेन यतो विमुक्तता ॥८८॥
साधारणे वपुषि काकश्रृगालवह्रिमात्रादिकस्य ममतां त्यज दु:खहेतुम्‍ ।
तव्दज्जहीहि बहिरर्थगतां च विव्दंश्चित्तं बधान परमात्मनि निर्विशकम्‍ ॥८९॥
तीरात्तीरं संचरन्‍ दीर्घमत्स्यस्तीराद्भिन्नो लिप्यते नापि तेन ।
एवं देही संचरजाग्रदादौ त्स्माद्भिन्नो नापि तध्दर्मको वा ॥९०॥
जाग्रत्स्वप्रसुषुप्तिलक्षणमदोऽवस्थात्रयं चित्तनौ
त्वय्येवानुगते मिथो व्यभिचरध्दीसंज्ञमज्ञानत: ।
क्लृप्तं रज्ज्विदमंशके वसुमतीच्छिद्राहिदण्डादिवत्‍
त ब्रह्मासि तुरीयमुज्झितभयं मा त्वं पुरेव भ्रमी: ॥९१॥
प्रत्यक्तमं परपदं विदुषोऽन्तिकस्थं
दूरं तदेव परिमूढमतेर्जनस्य ।
अन्तर्बहिश्च चितिरस्ति न वेति कश्चि -
चिन्वन्‍ बहिर्बहिरहो महिमाऽऽत्मशक्ते: ॥९२॥
यथा प्रपायां बहवो मिलन्ते क्षणे व्दितीये बत भिन्नमार्गा: ।
प्रयान्ति तव्दव्दहुनामभाजो गृहे भवन्त्यत्र न कश्चिदन्ते ॥९३॥
सुखाय यद्यत्‍ क्रियते दिवानिशं सुखं न किंचिव्दहुदु:खमेव तत्‍ ।
विना न हेतुं सुखजन्म दृश्यते हेतुश्च हेत्वन्तरसन्निधौ भवेत्‍ ॥९४॥
परिपक्कमते: सकृच्छ्रुतं जनयेदात्मधियं श्रुतेर्वच: ।
परिमन्दमते: शनै: शनैर्गुरुपादाब्जनिषेवणादिना ॥९५॥
प्रणवाभ्यसनोक्तकर्मणो: करणेनापि गुरोर्निषेवणात्‍ ।
अपगच्छति मानसं मलं क्षमते तत्त्वमुदीरितं तत: ॥९६॥
मनोऽनुवर्तेत दिवानिशं गुरौ गुरुर्हि साक्षाच्छिव एव तत्त्ववित्‍ ।
निजानुवृत्या परितोषितो गुरुर्विनेयवक्तं कृपया हि वीक्षते ॥९७॥
सा कल्पवल्लीव निजेष्टमर्थ फलत्यवश्यं किमकार्यमस्या: ।
आज्ञा गुरोस्तत्परिपालनीया सा मोदमानीय विद्यातुमिष्टा ॥९८॥
गुरुपदिष्टा निजदेवता चेत्कुप्येत्तदा पालयिता गुरु: स्यात्‍ ।
रुष्टे गुरौ पालयिता न कश्चिद्रुरौ न तस्माज्जनयेत कोपम्‍ ॥९९॥
पुमान्‍ पुमर्थ लभतेऽपि चोदितं भजन्निवृत्त: प्रतिषिध्दसेवनात्‍ ।
विधिं निषेधं च निवेदयत्ससौ गुरोरनिष्टच्युतिरिष्टसंभव: ॥१००॥
आराधितं दैवतमिष्टमर्थ ददाति तस्याधिगमो गुरो: स्यात्‍ ।
नो चेत्कथं वेदितुमीश्वरोऽयमतीन्द्रियं दैवतमिष्टदं न : ॥१०१॥
तुष्टे गुरौ तुष्यति देवतागणो रुष्टे गुरौ रुष्यति देवतागण: ।
सदाऽऽत्मभावेन सदात्मदेवता: पश्यन्नसौ विश्वमयो हि देशिक: ॥१०२॥
एवं पुराणगुरुणा परमात्मतत्त्वं शिष्टो गुरोश्चरणयोर्निपपात तस्य ।
धन्योऽस्म्यहं तव गुरो करुणाकटाक्षपातेन पातिततमा इति भाषमाण: ॥१०३॥
तत: स संप्राप्य सुरेश्वराख्यां दिगडनाभि: क्रियमाणसख्याम्‍ ।
सच्छिष्यतां भाष्यकृतश्च मुख्यामवाप तुच्छीकृतधातृसौख्याम्‍ ॥१०४॥
निखिलनिगमचूडाचिन्तया हन्त यावत्‍
स्वमनवधिकसौख्यं निर्विशन्निर्विशकम्‍ ।
बहुतिथमभितोऽसौ नर्मदां नर्मदां तां
मगधभुवि निवासं निर्ममे निर्ममेन्द: ॥१०५॥
इति वशीकृतमण्डनपण्डित: प्रणतसत्करणत्रयदण्डित: ।
सकलसद्रुणमण्डलमण्डित:  स निरगात्‍ कृतदुर्मतखण्डित: ॥१०६॥
कुसुमितविविधपलाशभ्रमदलिकुलगीतमधुरस्वनम्‍ ।
पश्यन्‍ विपिनमयासीदाशां कीनाशपालितामेष: ॥१०७॥
तत्र महाराष्ट्रमुखे देशे ग्रन्थान्‍ प्रचारयन्‍ प्राज्ञतम: ।
शमितपतान्तरमान: शनकै: सनकोपमोऽगमच्छ्रीशैलम्‍ ॥१०८॥
प्रफुल्लमल्लिकावनप्रसडसतामितप्रकाण्डगन्धबन्धुरप्रवातधूतपादपम्‍ ।
सदामदव्दिपाधिपरहारशूरकेसरिव्रजं भुजंगभूषणप्रियं स्वयंभुकौशलम्‍ ॥१०९॥
कलिकल्पषभडायां सोऽद्रेराराच्चलत्तरडायाम्‍ ।
अधरीकृततुडायां सस्रौ पातालगामिगडायाम्‍ ॥११०॥
नमन्मोहभडं नभोलेहिश्रृडं त्रुटत्पापसडं रटत्पक्षिभृडम्‍ ।
समाश्लिष्टगडं प्रहृष्टान्तरडं तमारुह्य तुडं ददर्शेशलिडम्‍ ॥१११॥
प्रणमद्भवबीजभर्जनं प्रणिपत्यामृतमम्पदार्जनम्‍ ।
प्रमुमोद स मल्लिकार्जुनं भ्रमराम्बासचिवं नतार्जुनम्‍ ॥११२॥
तीररुहै: कृष्णायास्तीरेऽवात्सीत्तिरोहितोष्णाया: ।
आवजिततृष्णाया आचार्येन्द्रो निरस्तकार्ष्ण्याया: ॥११३॥
तत्रातिचित्रपदमत्रभवान्‍ पवित्रकीर्तिर्विचित्रसुचरित्रनिधि: सुधीन्द्रान्‍ ।
अग्राहयत्कृतमसद‍ग्रहनिग्रहार्थमग्र्यान्‍ समग्रसुगुणान्‍ महदग्रयायी ॥११४॥
अध्यापयन्तमसदर्थनिरासपूर्व किन्त्वन्यतीर्थयश्सं श्रुतिभाष्यजातम्‍ ।
आक्षिप्य पाशुपतवैष्णववीरशैवमाहेश्वराश्च विजिता हि सुरेश्वराद्यै: ॥११५॥
केचिव्दिसृज्य मतमात्म्यममुष्य शिष्य -
भावं गता विगतमत्सरमानदोषा: ।
अन्ये तु मन्युवशमेत्य जघन्यचित्ता
निन्यु:क्षणं निधनमस्य निरीक्षमाणा: ॥११६॥
वेदान्तीकृतनीचशूद्रवचसो वेदा: स्वयं कल्पना:
पापिष्ठा: स्वमपि त्रयीपथमपि प्रायो दहन्त : खला: ।
साक्षाब्रह्मणि शकरे विदधति स्पर्धानिबध्दां मतिं
कृष्णे पौण्ड्रकवत्तथा न चरमां किं ते लभन्ते गतिम्‍ ॥११७॥
वाणी काणभुजी च नैव गणिता लीना कचित्कापिली
शैवं चाशिवभावमेति भजते गर्हापदं चार्हतम्‍ ।
दौर्ग दुर्गतिमश्नुते भुवि जन: पुष्णाति को वैष्णवं
निष्णातेषु यतीशसूक्तिषु कथाकेलीकृतासूक्तिषु ॥११८॥
तथागतकथा गता तदनुयायि नैयायिकं
वचोऽजनि न चोदितो वदति जातु तौता तित: ।
विदग्धति न दग्धधीर्विदितचापलं कापिलं
विनिर्दयविनिर्दलव्दिमतसकरे शकरे ॥११९॥
इति श्रीमाधवीये तत्कलाज्ञत्वप्रपश्चनम्‍ ।
संक्षेपशकरजये सर्गोऽयं दशमोऽभवत्‍ ॥१०॥
आदित: श्लोका: ११४८

N/A

References : N/A
Last Updated : January 18, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP