संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|ललितार्चन चंद्रिका|
पञ्चमुद्राप्रदर्शनम् :

ललितार्चन चंद्रिका - पञ्चमुद्राप्रदर्शनम् :

'ललितार्चन चंद्रिका' अर्थात् 'लधुचंद्रिका पद्धति' या प्रसिद्ध रचना सुंदराचार्य अर्थात् सच्चिदानंदनाथ यांच्या आहेत.


४ ऐं प्राणाय स्वाहा - क्लीं अपानाय स्वाहा ।
४ सौः व्यानाय स्वाहा - सौः उदानाय स्वाहा ।
४ ऐं क्लीं सौः - समानाय स्वाहा इति पञ्चमुद्राः प्रदर्श्य
४ श्रीलळिताम्बिकयै नमः पानीयं कल्पयामि नमः
उत्तरायोशनं कल्पयामि नमः
करप्रक्षालनं कल्पयामि नमः
गण्डूषाचमनं कल्पयामि नमः
पाद्य कल्पयामि नमः इति पानीयादिकल्पयित्वा

नैवेद्यपात्रं अपसार्य
४ फट् इति स्थलं प्रोक्ष्य
आचमनं कर्पूरवीटिकां च दत्वा
४ श्रीलळिताम्बिकायै नमः
कर्पूरनीराञ्जनं कल्पयामि नमः इति नीराञ्जनं
४ श्रीलळिताम्बिकायै नमः
प्रदक्षिणं कल्पयामि नमः इति प्रदक्षिणं
४ श्रीलळिताम्बिकायै नमः
पुष्पाञ्जलिं कल्पयामि नमः इति पुष्पाञ्जलिञ्ज दत्वा
४ क ए ई ल ह्रीं  हृदयदेवीश्रीपादुकां पूजयामि ( पूर्वदक्षिणस्यां )
४ ह स क ह ल ह्रीं  शिरोदेवीश्रीपादुकां पूजयामि ( पूर्वोत्तरायां )
४ स क ल ह्रीं  शिखादेवीश्रीपादुकां पूजयामि ( दक्षिण पश्चिमायां )
४ क ए ई ल ह्रीं  कवचदेवीश्रीपादुकां पूजयामि ( पश्चिमोत्तरायां )
४ ह स क ह ल ह्रीं  नेत्रदेवीश्रीपादुकां पूजयामि ( मध्ये )
४ स क ल ह्रीं  अस्त्रदेवीश्रीपादुकां पूजयामि ( चतुर्दिक्षु )

इति कूटत्रयं द्विरावृत्य ततङ्गदेवीः संपूज्य गुरुपङ्क्तिं पूजयेत् ।

N/A

References : N/A
Last Updated : January 11, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP