संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|ललितार्चन चंद्रिका|
अष्टमावरणम्

ललितार्चन चंद्रिका - अष्टमावरणम्

'ललितार्चन चंद्रिका' अर्थात् 'लधुचंद्रिका पद्धति' या प्रसिद्ध रचना सुंदराचार्य अर्थात् सच्चिदानंदनाथ यांच्या आहेत.


महात्र्यस्रबाह्यतः पश्चिमादिदिक्षु प्रादक्षिण्येन -
येथे आकृती आहे.
४ यां रां लां वां सां द्रां द्रीं क्लीं ब्लूं सः
सर्व जृंभण बाणशक्ति श्रीपादुकां पूजयामि
४ थं धं सर्वसम्मोहन धनुश्शक्तिश्रीपादुकां पूजयामि
४ ह्रीं आं सर्ववशीकरणपाश शक्तिश्रीपादुकां पूजयामि
४ क्रों सर्वस्तंभनांकुशशक्तिश्रीपादुकां पूजयामि
४ क ए ई लह्रीं कामेश्वर्यम्बाश्रीपादुकां पूजयामि
४ ह स क ह ल ह्रीं वज्रेश्वर्यम्बाश्रीपादुकां पूजयामि
४ सकलह्रीं भगमालिन्यम्बाश्रीपादुकां पूजयामि
४ मूलं लळिताम्बाश्रीपादुकां पूजयामि
एताः अतिरहस्ययोगिन्यः सर्वसिद्धिप्रदे चक्रे समुद्राः ससिद्धयः सायुधाः सशक्तयः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताह सन्तु । कामेश्वर्या अग्रे ४ ह्स्त्रैं ह्स्वल्रीं ह्स्त्रौः त्रिपुराम्बाचक्रेश्वरीश्रीपादुकां पूजयामि इत्यबमृश्य ४ ह्सौः इति सर्वबीजमुद्रां प्रदर्शयेत् ।
अभीष्टासिद्धिं मे देहि शरणागतवत्सले ।
भक्त्या समर्पये तुभ्यमष्टमावरणार्चनम् ॥

N/A

References : N/A
Last Updated : January 11, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP