संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|ललितार्चन चंद्रिका|
सप्तमावरणम्

ललितार्चन चंद्रिका - सप्तमावरणम्

'ललितार्चन चंद्रिका' अर्थात् 'लधुचंद्रिका पद्धति' या प्रसिद्ध रचना सुंदराचार्य अर्थात् सच्चिदानंदनाथ यांच्या आहेत.


येथे आकृती आहे.
ककारप्रकृतिकाष्टमूर्त्यात्मक कामेश्वरस्वरूपे पद्मरागरुचिरे अष्टारे देव्यग्रकोणमारभ्य अप्रादक्षिण्येन ।
४ अं आं इं ईं उं ऊं ऋं ॠं लृं लृं ए ऐं ओं औं अं अः
र्ब्लूं वशिनीवाग्देवताश्रीपादुकां पूजयामि
४ कं खं गं घं ङं क्ल्ह्रीं कामेश्वरीवाग्देवताश्रीपादुकां पूजयामि ।
४ चं छं जं झं ञं न्ब्लीं मोदिनीवाग्देवताश्रीपादुकां पूजयामि ।
४ टं ठं डं ढं णं य्लूं विमलावाग्देवताश्रीपादुकां पूजयामि ।
४ तं थं दं धं नं ज्म्रीं अरुणावाग्देवताश्रीपादुकां पूजयामि ।
४ पं फं बं भं मं ह् स् ल् ब्यूं जयिनीवाग्देवताश्रीपादुकां पूजयामि ।
४ य रं सं हं ळं क्षं क्ष्म्रीं कौलिनीवाग्देवताश्रीपादुका पूजयामि ।
एतः रहस्य योगिन्यः सर्वरोगहरे चक्रे समुद्राः ससिद्धयः सायुघाः सशक्तयः सवाहनाः सपरिवाराः सर्वोपचारे संपूजितः सन्तु इति पुष्पैः पूजयित्वा वशिन्याः पुरतः ४ ह्रीं श्रीं सौः त्रिषुरासिद्धाचक्रेश्वरीश्रीपादुकां पूजयामि इति संपूज्य ह्स्ख्फ्रें इति खेचरीमुद्रांकुर्यात् ।
अभीष्टसिद्धिं मे देहि शरणागतवत्सले ।
भक्त्या समर्पये तुभ्यं सप्तमावरणार्चनम् ॥

N/A

References : N/A
Last Updated : January 11, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP