संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|ललितार्चन चंद्रिका|
षष्ठावरणम्

ललितार्चन चंद्रिका - षष्ठावरणम्

'ललितार्चन चंद्रिका' अर्थात् 'लधुचंद्रिका पद्धति' या प्रसिद्ध रचना सुंदराचार्य अर्थात् सच्चिदानंदनाथ यांच्या आहेत.


येथे आकृती आहे.
रेफप्रकृतिकदशकलात्मकवैश्वानरामिन्ने जपासुमनःसहचरे अन्तर्दशारे देव्यप्रकोणमारभ्य वामावर्तेन
४ सर्वज्ञाश्रीपादुकां पूजयामि
४ सर्वशक्तिश्रीपादुकां पूजयामि
४ सर्वैंश्वर्यप्रदाश्रीपादुकां पूजयामि
४ सर्वज्ञानमयीश्रीपादुकां पूजयामि
४ सर्वव्याधिविनाशिनीश्रीपादुकां पूजयामि
४ सर्वाधारस्ववरूपाश्रीपादुकां पूजयामि
४ सर्वपापहराश्रीपादुकां पूजयामि
४ सर्वानन्दनमयीश्रीपादुकां पूजयामि
४ सर्वरक्षास्वरूपिणीश्रीपादुकां पूजयामि
४ सर्वेप्सितफलप्रदाश्रीपादुकां पूजयामि
एताः निगर्भयोगिन्यः सर्वरक्षाकरे चक्रे समुद्राः ससिद्धयः सायुधाः सशक्तयः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तु इति तासामेव समष्ट्यर्चनं विधाय सर्वज्ञायाः पुरतः ४ ह्रीं क्लीं ब्लें त्रिपुरमालिनीचक्रेश्वरीश्रीपादुकां पूजयामि इत्यर्चयित्वा क्रो इति सर्वमहाङ्कुशामुद्रामङ्कुरयेत् ।
अभीष्टसिद्धिं मे देहि शरणागतवत्सले ।
भक्त्या समर्पये तुभ्यं षष्ठमावरणार्चनम् ॥

N/A

References : N/A
Last Updated : January 11, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP