संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|ललितार्चन चंद्रिका|
षोडशाक्षरीमन्त्रजपः

ललितार्चन चंद्रिका - षोडशाक्षरीमन्त्रजपः

'ललितार्चन चंद्रिका' अर्थात् 'लधुचंद्रिका पद्धति' या प्रसिद्ध रचना सुंदराचार्य अर्थात् सच्चिदानंदनाथ यांच्या आहेत.


ओं अस्य श्रीषोडशाक्षरी ब्रह्मविद्यामहामन्त्रस्य
ओं ऐं ह्रीं श्रीं दक्षिणामूर्तये ऋषये नमः ( शिरसि )
ओं ऐं ह्रीं श्रीं पङ्क्त्यै छन्दसे नमः ( मुखे )
ओं ऐं ह्रीं श्रीं श्रीलळिताम्बिकायै देवतायै नमः ( हृदये )
ओं ऐं ह्रीं श्रीं क ए ई ल ह्रीं बीजाय नमः ( गुह्ये )
ओं ऐं ह्रीं श्रीं सकलह्रीं शक्तये नमः ( पादयोः )
ओं ऐं ह्रीं श्रीं हसकहलह्रीं कीलकाय नमः ( नाभौ )
ओं ऐं ह्रीं श्रीं श्रीलळिताम्बिकाप्रीत्यर्थे जपे विनियोगाय नमः ( कुरसम्पुटे )

[ इति विन्यस्य ]
ओं ऐं ह्रीं श्रीं
श्रीं ह्रीं क्लीं ऐं सौः ओं ह्रीं श्रीं
क ए ई ल ह्रीं, ह स क ह ल ह्रीं
सकलह्रीं, सौः ऐं क्लीं ह्रीं श्री
इति त्रिः व्यापकं कृत्वा

करन्यासः
ओं ऐं ह्रीं श्रीं श्रीं ह्रीं क्लीं ऐं सौः -
सर्वज्ञताशक्तिधाम्ने अङ्गुष्टाभ्यां नमः
ओं ऐं ह्रीं श्रीं ओं ह्रीं श्रीं
नित्यतृप्तताशक्तिधाम्ने तर्जंनीभ्यां नमः
ओं ऐं ह्रीं श्रीं क ए ई ल ह्रीं
अनादिबाधताशक्तिधाम्ने मध्यमाभ्यां नमः
ओं ऐं ह्रीं श्रीं ह स क ह ल ह्रीं
स्वतन्त्रताशक्तिधाम्ने अनामिकाभ्यां नमः
ओं ऐं ह्रीं श्रीं सकलह्रीं
नित्यमलुप्तताशक्तिधाम्ने कनिष्ठिकाभ्यां नमः
ओं ऐं ह्रीं श्रीं
सौः ऐं क्लीं ह्रीं श्रीं
अनन्तताशक्तिधाम्ने करतलकरपृष्ठाभ्यां नमः
ओं ऐं ह्रीं श्रीं
श्रीं ह्रीं क्लीं ऐं सौः
सर्वज्ञताशक्तिधाम्ने हृदयाय नमः
ओं ऐं ह्रीं श्रीं
ओं ह्रीं श्रीं
नित्यतृप्तताशक्तिधाम्ने शिरसे स्वाहा
ओं ऐं ह्रीं श्रीं क ए ई ल ह्री
अनादिबोधताशक्तिधाम्ने शिखायै वषट्
ओं ऐं ह्रीं श्रीं ह स क ह ल ह्रीं
स्वतन्त्रताशक्तिधाम्ने कवचाय हुं
ओं ऐं ह्रीं श्रीं स क ल ह्रीं
नित्यमलुप्तताशक्तिधाम्ने नेत्रत्रयाय वौषट्
ओं ऐं ह्रीं श्रीं
सौः ऐं क्लीं ह्रीं श्रीं
अनन्तताशक्तिधाम्ने अस्त्राय फट् ( इति विन्यस्य )
ओं ऐं ह्रीं श्रीं ऐं क्लीं सौः
ओं ऐं ह्रीं श्रीं
ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वर वरद सर्वजनं मे वशमानय स्वाहा
ओं ऐं ह्रीं श्रीं
क ए ई ल ह्रीं ह स क ह ल ह्रीं स क ल ह्रीं
ओ ऐ ह्री श्री
ह स क ह ह्रीं ह स क ह ल ह्रीं स क ल ह्रीं
ओं ऐं ह्रीं श्रीं
अहं ब्रह्मास्मि
तत्त्वमसि
अयमात्मा ब्रह्म
प्रज्ञानं ब्रह्म
( एषां मन्त्राणां सकृदावृत्तिः )
ओं ऐं ह्रीं श्रीं द्रां सर्वसंक्षोभिणी
ओं ऐं ह्रीं श्रीं द्रीं सर्वविद्राविणी
ओं ऐं ह्रीं श्रीं क्लीं सर्वाकर्षिणी
ओं ऐं ह्रीं श्रीं ब्लूं सर्ववशङ्करी
ओं ऐं ह्रीं श्रीं सः सर्वोन्मादिनी
ओं ऐं ह्रीं श्रीं क्रों सर्वमहाङ्कुशा
ओं ऐं ह्रीं श्रीं ह् स्ख्फ्रे सर्वखेचरी
ओं ऐं ह्रीं श्रीं ह् सौं सर्वबीजा
ओं ऐं ह्रीं श्रीं ऐं सर्वयोनिमुद्रा
ओं ऐं ह्रीं श्रीं ऐं सर्वत्रिखण्डा
( इति मुद्राः प्रदर्श्य )
ओ भूर्भुवस्सुवरों इति दिग्बन्धः

ध्यानम्
सिद्धसिद्धवृतरत्नभूमिका
कल्पवृक्षवनवाटिसङ्कुले
रत्नसालवलयैः समाश्रिते
तत्रवापिशतकेन सङ्कुले
नीपवाटिमपिमण्डपे शुभे
चन्द्रभानुशतकोटिभासुरे
आदिमे च शिवमञ्चके परे
शङ्कराङ्गतदिव्यपीठके
दाडिभीकुसुमकोमलच्छविं
सर्वभूषणविभूषितोज्ज्वलाम्
स्मेरचारुवदनां शुचिस्मितां
स्निग्द्धतुङ्गदृढपीवरस्तनीम्
पाशबाणधनुरङ्कुशान्वितां
बाहुदण्डयुगहस्तपल्लवाम्
कादिहादिमनुरूपिणी शिवां
भावयामि परदेवतां हृदि
ओं ऐं ह्रीं श्रीं
लं पृथिव्यात्मिकायै श्रीलळिताम्बिकायै नमः
लं पृथिव्यात्मकं गन्धं कल्पयामि नमः ( कनिष्ठिका )
ओं ऐं ह्रीं श्री
हं आकाशात्मिकायै श्रीलळिताम्बिकायै नमः
हं आकाशात्मकं पुषं कल्पयामि नमः ( अङ्गुष्ठः )
ओं ऐं ह्रीं श्री
यं वाय्वात्मिकायै श्रीलळिताम्बिकायै नमः
यं वाय्वात्मकं धूपं कल्पयामि नमः ( तर्जनी )
ओं ऐं ह्रीं श्री
रं वह्न्यात्मिकायै श्रीलळिताम्बिकायै नमः
रं वह्न्यात्मकं दीपं कल्पयामि नमः ( मध्यमा )
ओं ऐं ह्रीं श्री
वं अमृतात्मियै श्रीलळिताम्बिकायै नमः
वं अमृतात्मकं नैवेद्यं कल्पयामि नमः ( अनामिका )
श्रों ऐं ह्रीं श्री
सं सर्वप्रकृत्यात्मिकायै श्रीलळिताम्बिकायै नमः
सं सर्वप्रकृत्यात्मकं ताम्बूलं कल्पयामि नमः
( इति मानसैरुपचारैरुपचर्यं )
ओं ऐं ह्रीं श्री
इरि मिलि किरि किलि परिमिरों
ओं ऐं ह्रीं श्री
ओं ह्रीं नमो भगवति महात्रिपुरभैरवि
मम त्रैपुररक्षां कुरु कुरु
ओं ऐं ह्रीं श्री
संहर संहर विघ्नरक्षोविभीषकान् कालयहुंफट् स्वाहा
ओं ऐं ह्रीं श्री
ब्लूं रक्ताभ्यो योगिनीभ्यो नमः
ओं ऐं ह्रीं श्री
सां सारसाय बह्नाशनाय नमः
ओं ऐं ह्रीं श्री
दुमुलु षुमुलु षु ह्रीं चामुण्डायै नमः
( इति षट्विघ्नहरमन्त्रान् एकैकवारं जप्त्वा )
ओं ऐं ह्रीं श्री
ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वर वरद सर्वजनं मे वशमानय स्वाहा ।
ओं ऐं ह्रीं श्री
क ए ई ल ह्रीं त्रिपुरसुन्दरि विद्महे
ह स क ह ल ह्रीं पीठकामिनि धीमहि
सकलह्रीं तन्नः क्लीन्ने प्रचोदयात् ।
( इति गणपतिमन्त्रं त्रिपुरगायत्रीं च एकवारं जप्त्वा )
ओं मां माले महामाये
सर्वशक्तिस्वरूपिणि ।
चतुर्वर्गस्त्वयि न्यस्तः
तस्मान्मे सिद्धिदा भव ॥
( इति मालां सम्प्रार्थ्य )
ओं ऐं ह्रीं श्री सिद्ध्यै नमः ( इति मालामभ्यर्च्य )
ओं ऐं ह्रीं श्री गं
अविघ्नं कुरु माले त्वं
करे गृह्णामि दाक्षिणे ।
जपकाले तु सततं
प्रसीद मम सिद्धये ॥
( इति दक्षिणहस्तेन मालामादाय पेशीच्छन्नया मालया जपेत् )
ओं ऐं ह्रीं श्री श्रीं ह्रीं क्लीं ऐं सौः
ओं ह्रीं श्रीं क ए ई ल ह्रीं ह स क ह ल ह्रीं
स क ल ह्रीं सौः ऐं क्लीं ह्रीं श्रीं
इति षोडशाक्षरीमनुम् अष्टोत्तरशतवारं जप्त्वा
हृदयादिन्यासः कार्यः
यथा --
ओं ऐं ह्रीं श्री
श्रीं ह्रीं क्लीं ऐं सौः
सर्वज्ञताशक्तिधाम्ने हृदयाय नमः
ओं ऐं ह्रीं श्री ओं ह्रीं श्रीं
नित्यतृप्तताशक्तिधाम्ने शिरसे स्वाहा
ओं ऐं ह्रीं श्री क ए ई ल ह्रीं
अनादिबोधताशक्तिधाम्ने शिखायै वषट्
ओं ऐं ह्रीं श्री हसकहलह्रीं
स्वतन्त्रताशक्तिधाम्ने कवचाय हुं
ओं ऐं ह्रीं श्री सकलह्रीं
नित्यमलुप्तताशक्तिधाम्ने नेत्रत्रयाय वौषट्
ओं ऐं ह्रीं श्री सौः ऐं क्लीं ह्रीं श्रीं
अननन्ताशक्तिधाम्ने अस्त्राय फट्
ओं भूर्भुवस्सुवरोमिति दिग्विमोकः

ध्यानम्
सिद्धसिद्धवृतरत्नभूमिका
कल्पवृक्षवनवाटिसङ्कुले
रत्नसालवलयैस्समाश्रिते
तत्र वापिशतकेन सङ्कुले
नीपवाटिमणिमण्डपे शुभे
चन्द्रभानुशतकोटिभासुरे
आदिमे च शिवमञ्चके परे
शङ्करांकतदिव्यपीठके
दाडिमोकुसुमकोमलच्छविं
सर्वभूषणविभूषितोज्ज्वलाम्
स्मेरचारुवदनां शुचिस्मितां
स्निग्द्धतुङ्ग दृढपीवरस्तनीं
पाशबाणधनुरङ्कुशान्वितां
बाहुदण्डयुगहस्तपल्लवां
कादिहादिमनुरूपिणी शिवां
भावयामि परदेवतां हृदि

ओं ऐं ह्रीं श्रीं
लं पृथिव्यात्मिकायै श्रीलळिताम्बिकायै नमः
लं पृथिव्यात्मकं गन्धं कल्पयामि नमः ( कनिष्ठिका )
ओं ऐं ह्रीं श्री
हं आकाशात्मिकायै श्रीलळिताम्बिकायै नमः
हं आकाशात्मकं पुषं कल्पयामि नमः ( अङ्गुष्ठः )
ओं ऐं ह्रीं श्री
यं वाय्वात्मिकायै श्रीलळिताम्बिकायै नमः
यं वाय्वात्मकं धूपं कल्पयामि नमः ( तर्जनी )
ओं ऐं ह्रीं श्री
रं वह्न्यात्मिकायै श्रीलळिताम्बिकायै नमः
रं वह्न्यात्मकं दीपं कल्पयामि नमः ( मध्यमा )
ओं ऐं ह्रीं श्री
वं अमृतात्मियै श्रीलळिताम्बिकायै नमः
वं अमृतात्मकं नैवेद्यं कल्पयामि नमः ( अनामिका )
श्रों ऐं ह्रीं श्री
सं सर्वप्रकृत्यात्मिकायै श्रीलळिताम्बिकायै नमः
सं सर्वप्रकृत्यात्मकं ताम्बूलं कल्पयामि नमः
इति पञ्चोपचारं कृत्वा
गुह्यातिगुह्यगोप्त्री त्वं
गृहाणास्मत्कृतं जपम्
सिद्धिर्भवतु मे देवि
त्वत्प्रसादान्मयि स्थिरा
इति देव्या वामहस्ते जपं समर्पितं विभावयेत्
ततः त्वं माले सर्वदेवानां
प्रीतिदा शुभदा मम
शुभं कुरुष्व मे भद्र ।
यशो वीर्यञ्च सर्वदा
इति मालां प्रार्थ्य शुभस्थाने विन्यस्य गुरुं प्रणमेत् ( गुरुपादुका )

श्रीः
जय साधकः कृतमङ्गलस्नानः पूजागृहमागत्य
ओं सूर्यस्सोमो यमः कालः
महाभूतानि पञ्च च ।
एते शुभाशुभस्येह
कर्मणो नवसाक्षिणः ॥
भो देवि प्राकृतं चित्तं
पापाक्रान्तमभून्मम ।
तन्निस्सारय चित्तान्मे
पापं हुं फट् च ते नमः ॥
इति प्रार्थ्य स्वात्मानमपगताशेषकल्मषं शुद्धं विभांव्य स्वशिरसि मृगीमुद्रां बद्ध्वा
ओं सहस्रदळपङ्कजे
सकलशीतरश्मिप्रभं
वराभयकराम्बुजं
बिमलगन्धपुष्पाम्बरं ।
प्रसन्नवदनेक्षणं
सकलदेवतारूपिणं
स्मरेच्छिरसि हंसकं
तदभिधानपूर्वं गुरूम् ॥
इति श्रीगुरुं ध्यात्वा
त्रिवारं श्रीगुरुपादुकामन्त्रं जप्त्वा
यन्त्रस्य दक्षवामयोः ऊर्ध्वं च क्रमेण
४ भद्रकाळयै नमः
४ भैरवाय नमः
४ लंबोदराय नमः
इति द्वारदेवतः अभ्यर्च्य
४ सौः इति बालातृतीयबीजं द्वादशवारमभिमन्त्र्य ( भूमि स्पृष्ट्वा अभिमन्त्रणं कार्यम् ) ततः मूलेन प्रोक्ष्य
४ आधारशक्तिकमलासनाय नमः इत्युपविश्य
मूलमन्त्रेण आचमनं कुर्यात् । ततः मूलेन प्राणानायम्य
४ श्रीमहागणपतये नमः
४ श्रीगुरुभ्यो नमः
४ श्रीलळिताम्बिकायै नमः
इति प्रार्थ्य
हस्ते साक्षातं सश्वेतपुष्पं वा जलमादाय अद्य श्रीलळिताश्बिका प्रीत्यर्थं सपर्याक्रमं निर्वर्तंयिष्ये इति संकल्प्य जलमृत्सृजेत् ।
ततः
तीक्ष्णद्रंष्ट्र महाकाय
कल्पान्तदहनोपम ।
भैरवाय नमस्तुभ्य -
मनुज्ञां दातुमर्हसि ॥
श्रीगुरो दक्षिणामूर्ते
भक्तानुग्रहतत्पर ।
अनुज्ञां देहि भगवन्
श्रीचक्रयजनाय मे ॥
इति भैरवं श्री श्रीदक्षिणामूर्तिञ्च प्रार्थ्य घण्टामादाय ४ फट् इति संप्रोक्ष्य
४ घण्टाथै नमः गन्धाक्षपुष्पं कल्पयामि नमः इत्यभ्यर्च्यं जगध्वनिमन्त्रमातः स्वाहा इत्युच्चरन् घण्टां संवाद्य ततः षुष्पाण्यादाय
४ रत्कद्वादशशक्तियुक्ताय दीपनाथाय नमः इति भूमौ विकीर्य शिरस्यञ्जलिं बद्ध्वा
४ समस्तप्रकटगुप्तसिद्धयोगिनीभ्यो नमः इति नत्वा ततः गुरुपादुकामन्त्रेण श्रीगुरुं महागणपतिमन्त्रेण महागणपतिञ्च नत्वा
४ ऐं ह्रः अस्त्राय फट् इति मन्त्रं मुहुरावर्तयन् अङ्गुष्ठादिकनिष्ठान्तं करतलयोः कूर्पूंरयोः सर्वाङ्गे च स्पृशेत् ।
ततः मन्दिरार्चा विदध्यात् ।
यथा --
मन्दिरार्चां
४ अमृतांम्भोनिधये नमः ।
४ रत्नदीपाय नमः
४ नानावृक्षमहोद्यानाय नमः ।
४ कल्पवाटिकायै नमः
४ सन्तानवाटिकायै नमः
४ हरिचन्द्रनवाटिकायै नमः
४ मन्दारवाटिकायै नमः
४ पारिजातवाटिकायै नमः
४ कदंबवाटिकायै नमः
४ पुष्परागरत्नप्राकाराय नमः
४ पद्मरागरत्नप्राकाराय नमः
४ गोमेदकरत्नप्राकाराय नमः
४ वज्ररत्नप्राकाराय नमः
४ वैडूर्यरत्नप्राकाराय नमः
४ इन्द्रनीलरत्नप्राकाराय नमः
४ मुक्तारत्नप्राकाराय नमः
४ मरकतरत्नप्राकाराय नमः
४ विद्रुमरत्नप्राकाराय नमः
४ माणिक्यमण्डपाय नमः
४ सहस्रस्तंभमण्डपाय नमः
४ अमृतवापिकायै नमः
४ आनन्दवापिकायै नमः
४ विमर्शवापिकायै नमः
४ बालातपोद्गाराय नमः
४ चन्द्रिकोद्गाराय नमः
४ महाश्रृङ्गारपरिघायै नमः
४ महापद्माटव्यै नमः
४ चिन्तामणिमयगृहराजाय नमः
४ पूर्वाम्नायमयपूर्वद्वाराय नमः
४ दक्षिणाम्नायमयदक्षिणद्वाराय नमः
४ पश्चिम्नायमयपश्चिमद्वाराय नमः
४ उत्तराम्नायमयोत्तरद्वाराय नमः
४ रत्नप्रदीपवलयाय नमः
४ मणिमयमहासिंहासनाय नमः
४ ब्रह्ममयैकमञ्चपादाय नमः
४ विष्णुमयैकमञ्चपादाय नमः
४ रुद्रमयैकमञ्चपादाय नमः
४ ईश्वरमयैकमञ्चपादाय नमः
४ सदाशिवमयैकमञ्चफलकाय नमः ।
४ हंसतूलतलिमाय नमः
४ हंसतूलमहोपधानाय नमः
४ कौसुम्भास्तरणाय नमः
४ महावितानकाय नमः
४ महामायायवनिकायै नमः
इति मन्दिरपूजां कृत्वा दीपं प्रज्वाल्य ४ दीपदेवतायै नमः इति गन्धाक्षतपुष्पादिभिरभ्यर्च्य पुरतः श्रीचक्रं श्रीविद्यासंबन्धि पुस्तकं शिवनाभिं साळग्रामं श्रीयन्त्रम् आदर्शं वा संस्थाप्य मूलेन मूलखण्डत्रयेण च पुष्पाञ्जलिं दत्वा भूतशुद्धिं कुर्यात् ।

N/A

References : N/A
Last Updated : January 11, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP