संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|ललितार्चन चंद्रिका|
ततो विघ्नहरमन्त्रान् जपेत् विघ्नहरमन्त्राः ।

ललितार्चन चंद्रिका - ततो विघ्नहरमन्त्रान् जपेत् विघ्नहरमन्त्राः ।

'ललितार्चन चंद्रिका' अर्थात् 'लधुचंद्रिका पद्धति' या प्रसिद्ध रचना सुंदराचार्य अर्थात् सच्चिदानंदनाथ यांच्या आहेत.


क) ओं ऐं ह्रीं श्रीं इरि मिलि किरि किलि परिमिरों
ख) ओं ऐं ह्रीं श्रीं ओं ह्रीं नमो भगवति महात्रिपुरभैरवि मम त्रैपुररक्षां कुरु कुरु
ग) ओं ऐं ह्रीं श्रीं संहर संहर विघन्रक्षोविभीषकान् कालय हुं फट् स्वाहा
घ) ओं ऐं ह्रीं श्रीं ब्लूं रक्ताभ्यो योगिनीभ्यो नमः
ङ) ओं ऐं ह्रीं श्रीं सां सारसाय बह्वाशनाय नमः
च) ओं ऐं ह्रीं श्रीं दु मु लु षु मु लु षु ह्रीं चामुण्डायै नमः
तत् महागणपतिमन्त्रं त्रिपुरागायत्रीञ्च सकृत् उच्चार्य
औ मां माले महामाये सर्वशक्तिस्वरूपिणि ।
जपकाले तु सततं प्रसीद मम सिद्धये ॥
इति दक्षिणहस्तेन मालामादाय पेशीच्छन्नया मालया मूलमन्त्रम् अष्टोत्तरशतवारं जपेत्

मूलमन्त्रः ।
ओं ऐं ह्रीं श्रीं क ए ई ल ह्रीं ह स क ह ल ह्रीं सकलह्रीं ।
ततः अङ्गन्यासपूर्वकं ध्यानश्लोकं पठित्वा
पञ्चोपचारं च कृत्वा जपं समर्पितं विभावयेत् ।
यथा गुह्यातिगुह्यगोप्त्री त्वं
गृहाणास्मत्कृतं जपम् ।
सिद्धिर्भवतु मे देवि
त्वत्प्रसादान्मयि स्थिरा ॥
देव्या वामकरे जपसमर्पणं कार्यम् ।
ततः गुरुपादुकां स्मरेत् ।

N/A

References : N/A
Last Updated : January 11, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP