संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|ललितार्चन चंद्रिका|
अथ जपप्रकरणम्

ललितार्चन चंद्रिका - अथ जपप्रकरणम्

'ललितार्चन चंद्रिका' अर्थात् 'लधुचंद्रिका पद्धति' या प्रसिद्ध रचना सुंदराचार्य अर्थात् सच्चिदानंदनाथ यांच्या आहेत.


ओं अस्य श्री सौभाग्यविद्येश्वरी ब्रह्मविद्या महामन्त्रस्य
ओं ऐं ह्रीं श्री आनन्दभैरवाय ऋषये नमः ( शिरसि )
ओं ऐं ह्रीं श्री पङ्क्त्यै छन्दसे नमः ( मुखे )
ओं ऐं ह्रीं श्री श्रीलळिताम्बिकायै देवतायै नमः ( हृदये )
ओं ऐं ह्रीं श्री क ए ई ल ह्रीं बीजाय नमः ( गुह्ये )
ओं ऐं ह्रीं श्री सकलह्रीं शक्तये नमः ( पादयोः )
ओं ऐं ह्रीं श्री ह स क ह ल ह्रीं कीलकाय नमः ( नाभौ )
ओं ऐं ह्रीं श्री श्रींलळिताम्बिकाप्रीत्यर्थे जपे विनियोगाय नमः ( करसंपुटे )
इति विन्यस्य
ओं ऐं ह्रीं श्री क ए ई ल ह्रीं ह स क ह ल ह्रीं
स क ल ह्रीं नमः इति त्रिः व्यापकं च विधाय ( सर्वाङ्गे )
ओं ऐं ह्रीं श्री क ए ई ल ह्रीं सर्वज्ञताशक्तिधाम्ने अङ्गुष्ठाभ्यां नमः
ओं ऐं ह्रीं श्री ह स क ह ल ह्रीं नित्यतृप्तताशक्तिधाम्ने तर्जनीभ्यां नमः
ओं ऐं ह्रीं श्री स क ल ह्रीं अनादिबोधताशक्तिधाम्ने मध्यमाभ्यां नमः
ओं ऐं ह्रीं श्री क ए ई ल ह्रीं स्वतन्त्रताशक्तिधाम्ने अनामिकाभ्यां नमः
ओं ऐं ह्रीं श्री ह स क ह ल ह्रीं नित्यमलुप्तताशक्तिधाम्ने कनिष्ठिकाभ्यां नमः
ओं ऐं ह्रीं श्री सकलह्रीं अनन्तताशक्तिधाम्ने करतलकरपृष्ठाभ्यां नमः
ओं ऐं ह्रीं श्री क ए ई ल ह्रीं सर्वज्ञताशक्तिधाम्ने हृदयाय नमः
ओं ऐं ह्रीं श्री ह स क दृ ल ह्रीं नित्यतृप्तताशक्तिधाम्ने शिरसे स्वाहा
ओं ऐं ह्रीं श्री सकहल्ह्रीं अनादिबोधताशक्तिधाम्ने शिखायै वषट्
ओं ऐं ह्रीं श्री क ए ई ल ह्रीं स्वतन्त्रताशक्तिधाम्ने कवचाय हुम्
ओं ऐं ह्रीं श्री ह स क ह ल ह्रीं नित्यमलुप्तताशक्तिधाम्ने
नेत्रत्रयाय वौषट्‍
ओं ऐं ह्रीं श्री अनन्तताशक्तिधाम्ने अस्त्राय फट्
इति विन्यस्य
ओं ऐं ह्रीं श्री ऐं क्लीं सौः
ओं ऐं ह्रीं श्री ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये
वर वरद सर्वजनं मे वशमानय स्वाहा
ओं ऐं ह्रीं श्री अहं ब्रह्मास्मि, तत्त्वमसि,
अयमात्मा ब्रह्म, प्रज्ञानं ब्रह्म
इति बालादिमन्त्रान् सकृत् जप्त्वा
ओं ऐं ह्रीं श्री द्रां सर्वसंक्षोभिणी
ओं ऐं ह्रीं श्री द्रीं सर्वविद्राविणी, ओं ऐं ह्रीं श्रीं क्लीं सर्वाकर्षिणी
ओं ऐं ह्रीं श्री ब्लूं सर्ववशङ्करी, ओं ऐं ह्रीं श्रीं सः सर्वोन्मादिनी
ओं ऐं ह्रीं श्री क्रों सर्वमहाङ्कुशा, ओं ऐं ह्रीं श्रीं ह् स्ख्फ्रें सर्वखेचरी
ओं ऐं ह्रीं श्री ह् सौं, सर्वबीजा, ओं ऐं ह्रीं श्रीं ऐं सर्वयोनिमुद्रा
ओं ऐं ह्रीं श्री ऐं सर्वत्रिखण्डा
इति मुद्राः प्रदर्श्य
ओं भूर्भुवस्सुवसरों इति दिग्बन्धनंकृत्वा
( ध्यानम् )
ध्यायेत् कामेश्वराङ्कस्थां कुरुविन्दमणिप्रभां
शोणांबरस्रगालेपां सर्वाङ्गीणविभूषणाम् ।
सौन्द्रयशेवधिं सेषुचापपाशाङ्कुशोज्ज्वलां
स्वभाभिरणिमाद्याभिः सेव्यां सर्वनियामिकाम् ।
सच्चिदानन्दवपुषं सदयापाङ्गविभ्रमां
सर्वलोकैकजननीं स्मेरास्यां लळिताम्बिकाम् ॥
इति ध्यात्वा
ओं ऐं ह्रीं श्री लं पृथिव्यात्मिकायै श्रीलळिताम्बिकायै नमः
लं पृथिव्यात्मकं गन्धं कल्पयामि नमः
ओं ऐं ह्रीं श्री आकाशात्मिकायै श्रीलळिताम्बिकायै नमः
हं आकाशात्मकं पुषं कल्पयामि नमः
ओं ऐं ह्रीं श्री यं वाय्वात्मिकायै श्रीलळिताम्बिकायै नमः
यं वाय्वात्मकं धूपं कल्पयामि नमः
ओं ऐं ह्रीं श्री रं वह्न्यात्मिकायै श्रीलळिताम्बिकायै नमः
रं वह्न्यात्मकं दीपं कल्पयामि नमः
ओं ऐं ह्रीं श्री वं अमृतात्मिकायै श्रीलळिताम्बिकायै नमः
वं अमृतात्मकं नैवेद्यं कल्पयामि नमः
ओं ऐं ह्रीं श्री सं सर्वप्रकृत्यात्मिकायै श्रीलळिताम्बिकायै नमः
सं सर्वप्रकृत्यात्मकं ताम्बूलं कल्पयामि नमः
ओं ऐं ह्रीं श्री श्रीलळिताम्बिकायै नमः
समस्तराजोपचारन् कल्पयामि नमः
ओं ऐं ह्रीं श्री श्रीलळिताम्बिकायै नमः
अनन्तकोटिसाष्टाङ्गनमस्कारान् कल्पयामि नमः
इति पञ्चोपचारं कुर्वीत ।

N/A

References : N/A
Last Updated : January 11, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP