चौराख्यायिका

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


पुरायोध्याधिनाथेन भूभुजा वीरबाहुना ।
वीरचर्यार्पसक्तेन प्राप्तश्चौरो महार्थहृत् ॥१७४॥
एकचारी स निहतः शूलेन गरशूलहृत् ।
दृष्टः पूर्वं वणिक्पुत्र्या रामदत्ताख्यया पुरा ॥१७५॥
सा निबद्धा दृढस्नेहा दृढबन्धानुरागिणी ।
दुर्गोपहारमात्मानं तं विना कर्तुमुद्ययौ ॥१७६॥
प्रसन्नवत्सला देवी प्राह तामथ पार्वती ।
मा कृथा साहसं पुत्रि स चौरो गुलिकाधरः ॥१७७॥
विद्याधरी पूर्वभार्या तस्य त्वं हृदयप्रिया ।
शापः क्षीणोऽद्य युवयोर्भज विद्यां कुल्चिताम् ॥१७८॥
इति देवीवरात्प्राप्तविद्या गत्वा च सा निशि ।
अजीवयत्स्थितं शूले चौरं प्रक्षीणकिल्बिषम् ॥१७९॥
ततो विद्याधरपदं प्राप्य तौ बभतुर्दिवि ।
इति नीचदशां यान्ति खेचरा अपि कारणात् ॥१८०॥
इति चौराख्यायिका ॥६॥

N/A

References : N/A
Last Updated : November 02, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP