संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|शक्तियशो नाम षोडशो लम्बकः|
अनेकमूर्खाख्यायिका

अनेकमूर्खाख्यायिका

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


एवं मतिमतामस्ति तिरश्चामपि कौशलम् ।
हासंकारं त्वबुद्धीनां श्रृणु पुंसां विचेष्टितम् ॥५६८॥
वणिङ्मूर्खः पुरा चक्रे द्वीपेश्वगरुविक्रयम् ।
कपर्दकेन तत्सर्वं ददौ विक्रयमित्यसौ ॥५६९॥
चतुः पञ्चाबुध कश्चिद्दीर्घलोमनिवृत्तये ।
वह्नौ चिक्षेप तेनास्य स निःशेषमदह्यत ॥५७०॥
भुक्त्वा भर्जत्तिलान्क्कापि पुरा मूर्खेण केनचित् ।
भ्रष्टा एव तिला उप्तास्तेनास्योज्जहसुर्जनाः ॥५७१॥
अबुधो भाण्डदारिद्र्यादेकस्मिन्निदधे घटे ।
वह्निं जलं च कार्यार्थं येनासौ हास्यतां ययौ ॥५७२॥
हृत्वा गुरोः सुसुप्तस्य कश्चित्सुस्पष्टनासिकाम् ।
वक्रां नासां स्वभार्यायाश्छित्वा तां समरोपयत् ॥५७३॥
अन्विष्टा त्वत्कृते कन्या दत्ता जातस्तवात्मजः ।
मिथ्या गिरैवेत्यकृती धूर्तैर्निर्द्रविणः कृतः ॥५७४॥
कश्चिव्द्यधाच्च जायाया लब्ध्वालंकरणं बहु ।
रशनामबुधः कण्ठे हारं च जघनस्थले ॥५७५॥
वह्निना शोधितं हेम क्कचिद्दृष्ट्वा स्वकर्पटम् ।
मलिनं ज्वलने कश्चिदबुधः शुद्धये व्यधात् ॥५७६॥
खर्जूरीफलमाहर्तुं यातैः कैश्चिदबुद्धिभिः ।
दुरारोहतया छिन्नाः सर्वे खर्जूरपादपाः ॥५७७॥
कस्यचिद्दिव्यनेत्रस्य निधानशतदर्शिनः ।
मा गच्छत्विति भूपालो नेत्रे मौर्ख्यादपाटयत् ॥५७८॥
दृष्ट्वा गोपालकः कश्चिद्गामेकां सिंहभक्षिताम् ।
खण्डेन किं गोकुलेनेत्यन्यांश्चिक्षेप भूधरान् ॥५७९॥
ग्रामीणो नगरे भुक्त्वा भोज्यं कश्चित्सुसंस्कृतम् ।
प्रधानं लवणं कृत्वा तन्मुष्टिं समभक्ष्ययत् ॥५८०॥
एकस्मिन्नेव गोक्षीरं ग्रहीश्यामि दिने बहु ।
इति मासेन गां मूर्खो दुदोह न च सा ददौ ॥५८१॥
कपित्थैस्तरुणैः कोऽपि खल्वाटो मूर्ध्नि ताडितः ।
सहते स व्यथां मूर्खो माधुर्यरसगौरवात् ॥५८२॥
इत्यनेकमूर्खाख्यायिका ॥४१॥

N/A

References : N/A
Last Updated : November 02, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP