संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|शक्तियशो नाम षोडशो लम्बकः|
चौरराक्षसाख्यायिका

चौरराक्षसाख्यायिका

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


इति चौरोऽपि वणिजा कारणेन सुहृत्कॄतः ।
अयं काकस्तु शत्रूणां सर्वं वक्ष्यति चेष्टितम् ॥४८५॥
पुरा राक्षसचौरभ्यां श्रूयते रक्षितो द्विजः ।
तुल्यं कालं एद्विजगृहं जग्मतुश्चौरराक्षसौ ॥४८६॥
शरीरधनहिंसार्थमहंपूर्वकया तयोः ।
विवादोऽभून्निशि महानूचतुस्तौ द्विजं ततः ॥४८७॥
अयं ते धनहृत्प्राप्तस्तव चायं शरीरकृत् ।
विप्रस्तयोरिदं श्रुत्वा बलमन्त्रैर्जघान तौ ॥४८८॥
इति चौरराक्षसाख्यायिका ॥२८॥

N/A

References : N/A
Last Updated : November 02, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP