संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|शक्तियशो नाम षोडशो लम्बकः|
नागशशाख्यायिका

नागशशाख्यायिका

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


उलूकं पक्षिणं राज्ये विहङ्गन्कर्तुमुद्यतान् ।
दृष्ट्वा वंशकरः काकः पुरा प्रोवाच दुःकितः ॥४४९॥
अमङ्गलो दिनान्धश्च यत्रोलूकः क्षितीश्वरः ।
का तत्र कुशले वार्ता स्वस्ति गच्छाम्यहं दिशः ॥४५०॥
प्रसिद्धो हि महीनाथः कार्यः सर्वसुखावहः ।
प्रसिद्ध्याशंसिनो नाम अशशकाः सुखभागिनः ॥४५१॥
अनावृष्टिहते काले पुरा द्वादशवार्षिके ।
विज्ञप्तः क्षुत्कृशैर्नागैश्चतुर्दन्ताधिपो द्विपः ॥४५२॥
विनष्टा एव कालेऽस्मिन्पयसो विरहाद्वयम् ।
इत्युक्त्वा द्रष्तुमगमन्नुदकं निखिलां महीम् ॥४५३॥
अत्तश्चन्द्रसरो ज्ञात्वा जलपूर्णं तथा द्विपः ।
संहृष्टो वातताराश्रुमृणालवलयाकुलम् ॥४५४॥
तत्रोपकण्ठे शशकान्गजेन्द्रचरणैर्हतान् ।
दृष्ट्वा शशपति(र्दूतं विलयं प्राहिणोद्गजे ॥४५५॥
स कपोलतलालीनमत्तालिवलयं द्विपम् ।
विसृष्टः शशिनास्मीति जगादाभ्येत्य निर्भयः ॥४५६॥
यल्लाञ्छितः) शशाङ्कोऽहं पाल्यास्ते शशका मम ।
तेषां क्षयमिमं कृत्वा मत्कोपान्न भविष्यसि ॥४५७॥
इत्युक्तिचकितस्याथ द्विपस्यादर्शयज्जले ।
प्रतिमाचन्द्रममलं गजस्तं प्रणनाम च ॥४५८॥
स च चन्द्रसरो दृष्ट्वा करस्पर्शचलज्जलम् ।
शशवाक्याद्ययौ नागो न््दुः शशकास्ततः ॥४५९॥।
इति नागशशाख्यायिका ॥२४॥

N/A

References : N/A
Last Updated : November 02, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP