वज्रधराख्यारिका

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


गोमुखेनेति कथितं निशम्य नरवाहनः ।
धीरः प्रतस्थे सोत्कण्ठवल्लभाध्यासितां दिशम् ॥४५९॥
ततो ददर्श रुचिरं सुमेरुशिखरोपम म् ।
संगमं नाम नगरं काञ्चनोत्तालतोरणम् ॥४६०॥
न तत्र पुरुषः कश्चिद्दृश्यते ललनापि वा ।
केवलं यन्त्ररचिता भान्ति काष्ठमया नराः ॥४६१॥
स प्राप्यान्तःपुरं हैमं ददर्श स्फटिकासने ।
सजीवमेकं पुरुषं सेवितं यन्त्रचेटकैः ॥४६२॥
नरवाहनदत्तस्तं दृष्ट्वा विपुलविस्मयः ।
पप्रच्छ पृष्टः सोऽप्याह वितीर्णकनकासनः ॥४६३॥
राज्ञो  महाबलाख्यस्य पुरे काञ्चीति विश्रुते ।
अहं वज्रधरो नाम तक्षकृत्कुशलः प्रभो ॥४६४॥
यन्त्रमायाकृतौ यस्य मयस्येव यशो भुवि ।
मम प्राणधरो नाम भ्राता कुशल............ ॥४६५॥
वेश्याविलासरसिको दिवसैर्निर्धनोऽभवत् ।
स यन्त्री किल काहंसैः कोशाद्रत्नानि भूपतेः ॥४६६॥
जहार वार्यमाणोऽपि मया निग्रहभीरुणा ।
परेऽह्नि तेषु बद्धेषु कोशपालेषु पक्षिषु ॥४६७॥
स ययौ यन्त्रचक्रेण राजभीत्या दिगन्तरम् ।
भीतोऽहमपि यन्त्रेण यत्र द्विगुणरंहसा ॥४६८॥
प्राप्तः शिवप्रसादेन शून्यं हैममिदं पुरम् ।
इह स्थितस्य मे देव वस्त्रालंकारभोजनम् ॥४६९॥
चिन्ततं संभवत्येव विना मानुषसंगम म् ।
निर्जनस्थितिखिन्नेन दिव्यभोगेऽपि तिष्ठता ।
निर्मिता यन्त्रपुरुषा मया चेतोविनोदिना ॥४७०॥
इति यस्य वचः श्रुत्वा विस्मितो नरवाहनः ।
विधातृशक्तिश्चित्रेति ध्यात्वा स्वं वृत्तमभ्यधात् ॥४७१॥
इति वज्रधराख्यारिका ॥११॥

N/A

References : N/A
Last Updated : October 27, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP