नागार्जुनाख्यायिका

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


तपन्तकस्येति वचः श्रुत्वा भक्तिपुरःसरम् ।
सरे सधूक्तमुत्यूचुः प्रहर्षोत्फुल्ललोचनाः ॥३८८॥
अथान्तःपुरपर्यन्ते श्रुत्वा विर्कोशतां स्वनम् ।
निर्गत्य पृष्ट्वा तत्रस्थान्प्रविश्य प्राह गोमुखः ॥३८९॥
देव कञ्चुकिनः पुत्रो यातो धर्मगिरेर्दिवम् ।
तं निशम्याप्तमोहोऽ‍सौ नीतो निजजनैर्गृहम् ॥३९०॥
इति श्रुत्वा सकरुणं विषण्णे नरवाहने ।
क्षणं रत्नप्रभायां च मरुभूतिरभाषत ॥३९१॥
अश्वत्थपत्रतरलान्यायूषि किल देहिनाम् ।
किं तु नागार्जुनस्यासीत्तत्स्थैर्यकरणे श्रमः ॥३९२॥
चिरायुरिति भूपालश्चिरायुनगरेऽभवत् ।
रससिद्धोऽभवत्तस्य मन्त्री नागार्जुनाभिधः ॥३९३॥
राज्ञस्तदौशधजुषो याते वर्षशताष्टके ।
भार्यापुत्राश्च बहवः कालेन त्रिदिवं गताः ॥३९४॥
ततो जीवहरं नाम यौवराज्ये स भूपतिः ।
विदधे तनयं सोऽपि मात्रे हृष्टो न्यवेदयत् ॥३९५॥
सवदद्बहवः पुत्रा यौवराज्ये महीभुजा ।
अभिषिक्ताः पुरा तेन दिवं याताः क्षतायुषः ॥३९६॥
चिरायुरेष नृपतिर्नागार्जुनकृतौषधैः ।
द्विषष्टिवर्षतां प्राप्तो न कदाचिद्विनङ्क्ष्यति ॥३९७॥
राज्यकामोऽसि चेत्पुत्र त्वं नागार्जुनमेव तम् ।
गत्वा याचस्व मूर्धानं हते तस्मिन्नराधिपः ॥३९८॥
दिवं प्रयास्यति क्षिप्रं त्वं तु राजा भविष्यसि ।
अनिषेधव्रतो नित्यं स च नागार्जुनोऽर्थुषु ॥३९९॥
इति मातुर्वचः श्रुत्वा लुब्धो राजकुमारकः ।
तथेत्युक्त्वा प्रतिययौ नागार्जुननिवेशनम् ॥४००॥
अत्रान्तरे प्रिये पुत्रे बाल एव दिवं गते ।
नागार्जुनो जगत्सर्वं सामृतं कर्तुमुद्ययौ ॥४०१॥
ततो भीतः सहस्राक्षो विमृश्य सहसाश्विनौ ।
न्यवारयत सौहार्दाद्रसायनविधानतः ॥४०२॥
अत्रान्तरे राजसुतस्तं मूर्धानमयाचत ।
छिन्धीति वादिनस्तस्य ग्रीवां चिच्छेद सोऽसिना ॥४०३॥
कण्ठे कुलिशसारस्य राजपुत्रेण पातिताः ।
प्रययुः खण्डशः खङ्गा बिसकन्दाङ्कुरा इव ॥४०४॥
स्वयं तेन वितीर्णे तु मस्तके राजसूनवे ।
चिरायुस्तच्छुचा राज्यं त्यक्त्वा मुनिरभूद्वने ॥४०५॥
तं च राजसुतं क्रूरं प्रेक्ष्य राजनयानुगाः ।
हत्वा नगार्जुनसुता द्वितीयं चक्रिरे नृपम् ॥४०६॥
इत्येवं देवराजेन करुणाब्धिर्निवारितः ।
पुंसाममरताधाने स गृहीतव्रतोऽमृतैः ॥४०७॥
इति नागार्जुनाख्यायिका ॥९॥

N/A

References : N/A
Last Updated : October 27, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP