गोमुखकथा

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


अथाजग्मुश्चमूचन्द्रप्रभामण्डलमण्डिताः ।
विद्याधराधिपा व्योम्नि वेगताण्डविकुण्डलाः ॥१५५॥
श्वशुरास्तद्वयस्याश्च द्रष्टुं वत्सनरेश्वरम् ।
हृष्टाः सभामाविविशुः पूजिता जगतीभुजा ॥१५६॥
रत्नासनेषूपविष्टा विवर्णास्ते प्रभाजुषः ।
सुमेरुशिखरारूढास्त्रिदशा इव संगताः ॥१५७॥
वीरोऽमितगतिः श्रीमान्सदा वायुपथाभिधः ।
तथा पिङ्गलगान्धारश्चण्डासिंहनासहस्तिणः(?) ॥१५८॥
ते वत्सराजमाभाष्य कुशलं नतमौलयः ।
प्राहुर्मुखैर्वितन्वाना बहु सोमप्रभां सभाम् ॥१५९॥
अयं तव सुतः श्रीमान्विजयी नरवाहनः ।
हरेण नः समादिष्टश्चक्रवर्ती भविष्यति ॥१६०॥
जगत्त्रयकृतास्माभिरस्य शासनमुद्रिता ।
कृते  मानसवेगाच्च गौरीमुण्डाच्च दुर्भगात् ॥१६१॥  
वीरो विद्याविरतस्तविद्धं(?) नरवाहनः ।
नार्हति त्रिपुरारातिवरदृप्ता हि शेखराः ॥१६२॥
सहास्माभिरितो गत्वा सिद्धक्षेत्रं यतव्रतः ।
सिद्धविद्यः पुरा जित्वा पुनरेष्यति ते सुतः ॥१६३॥
इति तद्वचसा राज्ञा विसृष्टो नरवाहनः ।
सह तैस्तद्विमानेन सिद्धक्षेत्रं क्षणाद्ययौ ॥१६४॥
मरुभूतिमुखैः सार्धं सिद्धक्षेत्रमवाप्य सः ।
तस्थौ मुनिरिवाक्षोभ्यो निस्तरङ्गोऽम्बुधिप्रभः ॥१६५॥
ततश्चचाल वसुधा ववुर्वाताः शिलामुचः ।
पेतुरुल्काः सनिर्ध्वानाश्चुक्षुभुर्मकराकराः ॥१६६॥
अथ चाभूद्दिवा क्षोभाद्गुहाविवरदारुणः ।
स्फुटतामिव वेणूनां घोटश्चटचटारवः ॥१६७॥
ततश्चकार कल्पान्तजलदध्वानदुःसहः ।
प्रचण्डो गौरीमुण्डस्य समरारावडिण्डिमः ॥१६८॥
अदृश्यत सितच्छत्रशुभ्रीकृतनभस्तलः ।
सह मानसवेगेन गौरीमुण्डो गजाग्रगः ॥१६९॥
तस्य व्योम्नि विकोशासिश्यामांशुपटलीभवेत् ।
मालानीलो व्यलदलैर्विहते वरुणाश्रयः ॥१७०॥
तत्र विद्यादह्रेन्द्राणाम मालारत्नाम्शुबिम्बिते ।
रवौ सहस्रसूर्येव बभूव नभसस्तटी ॥१७१॥
तेषां गम्भीरसंरम्भं संभाव्य गतविभ्रमा ।
प्रत्यर्थ.......महासेनाश्चण्डसिंहादयः स्वयम् ॥१७२॥
ततस्तरणिसंपातस्फुरद्रत्नकिरीटकाः ।
द्यां विधे...........सामन्ताश्चक्रुर्ज्वालाजटोत्कटाम् ॥१७३॥
गन्धर्वाणां सहस्रौघैर्विद्याभिर्गुलिकाभृताम् ।
अभूत्प्रकटसस्फोटसंचट्टचिच्चटं नभः ॥१७४॥
गौरीमुण्डस्मृता देवी गौरी हुंकारमोहितान् ।
चकार चण्डसिंहाद्यान्संप्राप्तविजयानपि ॥१७५॥
संक्रुद्धोऽथ समभ्येत्य गौरीमुण्डो महाजवः ।
जग्राह बाहुसंग्रामसंमुखं नरवाहनम् ॥१७६॥
मायायोधी(?) तमादाय संविधूय गिरेस्तटे ।
चिक्षेप दूरसंतापमूर्च्छाविस्मृतसंभवम् ॥१७७॥
वेगान्मानसवेगोऽपि तद्वयस्यान्दिगन्तरे ।
तत्याज गोमुखमुखा................................ ॥१७८॥
विद्यया धनवत्या ते रक्षिता न ययुः क्षयम् ।
ततस्त्र्यम्बकनिर्दिष्टो ररक्ष नरवाहनम् ॥१७९॥
वीरोऽमृतप्रभो नाम वह्निशैलान्नभश्चरः ।
नरवाहनदत्तोऽथ तपस्तेपे हराचले ॥१८०॥
पूर्वमाराध्य हेरम्बं तद्वराच्च महेश्वरम् ।
गौरीं च तत्प्रसादेन विद्यां प्राप नृपात्मजः ॥१८१॥
स्वयं विनिर्मितं यत्नाद्विमानं पद्मयोनिना ।
सहस्रपत्त्र वचसा शंकरस्यारुरोह सः ॥१८२॥
ततो वक्रपुरे गत्वा प्रापामितगतेः सुताम् ।
सुलोचनानामत......स्तसारङ्गलोचनाम् ॥१८३॥
रममाणस्तया तत्र लेभे विद्याधरेश्वरः ।
प्रतीहारं स्वयं प्राप्तं सनन्दिनमिवेश्वरम् ॥१८४॥
चण्डसिंहप्रभृतिभिर्दयिताभिश्च संगतः ।
यदस्थानजविद्याभिर्वयस्यानानिनाय सः ॥१८५॥
कृतप्रणामांस्तान्दृष्ट्वा न्यपृच्छन्नरवाहनः ।
क्क युष्माभिरियान्कालः क्षपितः प्रेक्षितै रतिः ॥१८६॥
उवाच गोमुखः पूर्वं देव तस्मिन्महारणे ।
क्षिप्तो मानसवेगेन प्राप्तोऽहं किं वटाटवीम् ॥१८७॥
तत्राहं शोकविधुरो यत्नान्मर्तुं समुद्यतः ।
आश्वासितो ब्राह्मणेन स्वामिनं द्रक्ष्यसीत्यथ ॥१८८॥
नागस्वामी स मामाह पुराहं पाटलापुरे ।
अबन्धूर्जडधीर्नापि लिपिमात्रबुधोऽभवम् ॥१८९॥
ततोऽहं लज्जितो भिक्षाव्रतो भस्मकपालभृत् ।
अवापं योषितादत्तं रक्ताब्जं सत्कृपावकः ॥१९०॥
अपरा मम तद्वीक्ष्य हस्ते प्राह सुराङ्गना ।
कया स्तोष्य............दत्त्वेदं शाकिन्या रक्तमम्बुजम् ॥१९१॥
श्रुत्वेत्यहमपश्यं तं स्वकरे पौरुषं करम् ।
ततोऽहं तद्गिरा गत्वा सुरभिं शरणं गतः ॥१९२॥
रक्षितो रजनीमेकां तयाहं शाकिनीभयात् ।
तद्गिरा श्रुतिसोमाख्यमाचार्यं शरणं गतः ॥१९३॥
तेनापि रजनीमेकां रक्षितोऽस्मि परेऽहनि ।
विसृष्टः परिसंख्यायां प्राप्तोऽहं खेचरीगणैः ॥१९४॥
ममैवायं ममैवायमिति तासां हरारवे ।
उत्कोऽस्मि पतितो दैवादायुःशेषेऽथ चापरम् ॥१९५॥
ततो निशि च यक्षिण्या संगतः शापमुक्तया ।
कृतो निजप्रभावाद्यस्तेनाहं वेद्म्यनागतम् ॥१९६॥
प्रभुस्तवेश्वरवरान्प्राप्तवान्नरवाहनः ।
न क्षराद्रक्षति च स मामुवाचेति सोऽग्रजः ॥१९७॥
ततोऽहं तदनुज्ञातो विद्यया दिव्यरूपया ।
त्वत्पादमूलमानीतो धन्योऽस्मि सफलः क्षणः ॥१९८॥
इति गोमुखकथा ॥७॥

N/A

References : N/A
Last Updated : October 27, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP