सावित्र्याख्यायिका

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


पञ्चकलबकः ।

वल्गत्कालीकटाक्षावलिकलित इव स्फारहाराहिरज -
स्फूर्जद्दंष्ट्राग्रधूमभ्रममलिन इव त्र्यम्बकस्याशु कण्ठः ।
भूत्यै वः क्षिप्तकर्णं प्रणयिकरधृतः केकिपिच्छाभिरामै -
र्गौरी लीलाकिराती भवति पुनरिव प्रेषिभिर्यन्मयूखैः ॥१॥
अत्रान्तरे क्कापि यातं पुनः प्राप्तमथात्मजम् ।
दृष्ट्वा लेभे रतिं वीरो वत्सराजः प्रियासख ॥२॥
तं वल्लभावियोगर्तं ज्ञात्वा वत्सनरेश्वरः ।
बभूव सह देवीभ्यां शोकपावकर्मूच्छितः ॥३॥
तदा रुमण्वानवदत्कुपितः पृतनापतिम् ।
युष्माभिर्बान्धवैः किं मे रक्षितं नृपतेरिति ॥४॥
सोऽब्रवीद्देव सर्वत्र नास्माभिरनधिष्ठितम् ।
प्राकारगोपुरादालं कृतमव्यग्रमानसैः ॥५॥
वयं कस्य वराकस्य लोके परिभवास्पदम् ।
भवत्प्रतापसिन्दूररक्षातिलकमुद्रिताः ॥६॥
किं तु न प्रभवामोऽत्र देव व्योमविहारिणाम् ।
विद्याधराणां तैर्मन्ये कृतः कार्येषु विप्लवः ॥७॥
अथ वा राजपुत्रेण गोत्रस्खलनकोपिता ।
स्थिता मानवती क्कापि छन्ना मदनमञ्चुका ॥८॥
अष्टावक्रस्य तनयां सावित्रीमङ्गिराः पुरा ।
धर्मपत्नीमवाप्यासीद्गृहाश्रमसुखस्थितिः ॥९॥
ध्यानस्थितं कदाचित्तं सा दृष्ट्वा दयितं प्रिया ।
अन्यां चिन्तयसीत्युक्त्वा ययौ कोपपराङ्मुखी ॥१०॥
सा गत्वा काननोपान्तं पाशं कण्ठे निवेशयत् ।
प्राणास्तृणं हि नारीणां प्रियप्रणयतानवे ॥११॥
सवित्र्या सा ततोऽभ्येत्य देव्या दिव्यशरीरया ।
सावित्री रक्षिता पाशादितीर्ष्याकलुषाः स्त्रियः ॥१२॥
इति सावित्र्याख्यायिका ॥१॥

N/A

References : N/A
Last Updated : October 27, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP