गजवराहशापमुक्तिः

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


अत्रान्तरे गजकोडौ तत्र दर्पादभिद्रुतौ ।
राजा जघान तौ चाशु मुक्तशापौ बभूवतुः ॥१८९॥
इयं वातायने सुप्ता वणिक्पुत्रस्य वल्लभा ।
मयाकृश्य कराग्रेण पुरानीता सुलोचना ॥१९०॥
इत्युदीर्य तयोरेको गजरूपो महाभुजः ।
तां विन्यस्य ययौ व्योम्ना परेण सहितः क्षणात् ॥१९१॥
तयोः प्रयातयोर्मुक्तशापयोः सा वणिग्वधूः ।
पुत्रीवाश्वासिता राज्ञा तत्याज विपुलं भयम् ॥१९२॥
इति गजवराहशापमुक्तिः ॥६॥

N/A

References : N/A
Last Updated : October 25, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP