शबरराजपुत्रीलाभः

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


ततः कान्तां समादाय प्रत्यायाते निजां पुरीम् ।
राज्ञि श्रीविक्रमादित्ये बभूव जगदुत्सवः ॥१६७॥
देवी कलिङ्गसेनाथ तस्याग्रमहिषी रुषा ।
ईर्ष्याकलुषिता चक्रे गणानां दयितागसाम् ॥१६८॥
सा प्राह देवसेनाख्यं पत्युर्विभ्रमभाजनम् ।
वीरं कार्पटिकं भ्रातः स्वामी ते बहुवल्लभः ॥१६९॥
दृष्ट्वा मत्सदृशीं पूर्वमुक्तीर्णां सालभञ्जिकाम् ।
कलिङ्गराजं निर्जित्य जितकासी जहार माम् ॥१७०॥
आद्यायां भूपतिसुताः कान्तो नवनवो युवा ।
सेवते बत सौभाग्यं सन्तः कस्य वशे प्रियः ॥१७१॥
इति देवीवचः श्रुत्वा प्राह कार्पटिकस्तथा ।
देवि स्वयं समायाति देवं दिव्याङ्गनाजनः ॥१७२॥
उच्चैःश्रवःकुले जातं पुरा राजा तुरङ्गम म् ।
ऊह्य श्रीविक्रमादित्यो मृगयारसिको ययौ ॥१७३॥
हृतः पवनवेगेन तेनाश्वेन वने नृपः ।
अनुयातोऽहमेवैको योजनानां शतत्रयम् ॥१७४॥
पादलेपं ददौ यक्षः प्राङ्मह्यं मन्त्रतोषितः ।
तेन मे क्षणलङ्घ्याभूत्सुदूरापि वसुंधरा ॥१७५॥
ततोऽस्तशिखरं याते दिनेशे प्राह मां नृपः ।
अस्ति वह्निशिखाख्यो मे वेतालश्चिरसेवकः ॥१७६॥
गृहं तेन.......विप्रस्य स्वानुमाक्रन्दिनं पुरा ।
मोचयित्वा निशाचर्या निर्गतोऽहं प्रसङ्गतः ॥१७७॥
समरक्षं सुविपुलाद्वेतालं नयनामयात् ।
ततः प्रभृति दास्ये मे सर्वत्राज्ञाधरोऽभवत् ॥१७८॥
इत्युक्त्वा भूभुजा ध्यातं तमपश्यमहं पुरः ।
वेतालं प्रबलज्वालाकरालानलमूर्धजम् ॥१७९॥
अत्रान्तरे फलाहारान्महाजगरतां गतः ।
अहं स्वभावशक्तिर्हि द्रव्याणां केन लक्ष्यते ॥१८०॥
ततः पल्लीपतिं शीर्घं शबराधिपतिं नृपः ।
तत्र तं प्रार्थयामास प्रणतं सिद्धिमुक्तये ॥१८१॥
यस्य वानरदत्तेन फलेनापूर्वशक्तिना ।
यातो सप्तदशशती वत्सराणां किलायुषः ॥१८२॥
सोऽप्यपश्यत्पुरा मार्ग उद्यानं वानरं पुनः ।
दीनावलोकिनं दुःखात्पतन्तं पादयोर्मुहुः ॥१८३॥
विचिन्तयन्निङ्गितज्ञः स ततः पूर्वमाशयम् ।
दिशो विलोक्य तज्जायामपश्यत्तद्विलम्बिनीम् ॥१८४॥
तरुशाखानिरुद्धां तां वेष्टयन्तीं स वानरीम् ।
अमोचयत्कपिः प्रीतो ननर्त च ततो मुद्रा ॥१८५॥
तस्मै कृतोपकाराय सोऽथ शाखामृगः फलम् ।
शबराय ददौ येन सोऽभवच्चिरजीवितः ॥१८६॥
एवंविधः स शबराधीशो नृपतिनार्थितः ।
दिव्यौषधेन केनापि चक्रे मां स्वस्थविग्रहम् ॥१८७॥
घोराजगरभावान्मां मोचयित्वा स भूभुजे ।
स्मरमुक्तावलीं कन्यां शबराधिपतिर्ददौ ॥१८८॥
इति शबरराजपुत्रीलाभः ॥५॥

N/A

References : N/A
Last Updated : October 25, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP