संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|मदनमञ्चुकानामा सप्तमो लम्बकः|
यौवराज्याभिषेको विद्याकलासंक्रान्तिश्च

यौवराज्याभिषेको विद्याकलासंक्रान्तिश्च

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


इति मन्त्रिवचः श्रुत्वा हृष्टो वत्सनरेश्वरः ।
देव्या च पद्मावत्या च विजहार स्मरार्तधीः ॥५५४॥
नरवाहनदत्तोऽपि मात्रोरमृतनिर्झरः ।
पितुर्मनोरथैः सार्धं पूर्यमाणतनुर्बभौ ॥५५५॥
ततो वासवदत्तायाः शासनात्तनयां प्रियाम् ।
कलिङ्गसेना सानन्दा विससर्ज नृपान्तिकम् ॥५५६॥
नरवाहनदत्तस्तां दृष्ट्वा मदनमञ्चुकाम् ।
स्फुटं जहर्ष बालोऽपि सिच्यमान इवामृतैः ॥५५७॥
उत्सङ्गलालिता धात्र्या तं राजतनयं विना ।
मुहूर्तमपि नो तस्थौ सा कन्या कामकन्दली ॥५५८॥
ततो राजा प्रशस्तेऽह्नि सुतं संपूर्णविग्रहम् ।
यौवराज्येऽभिषिच्याह मन्त्रिपुत्रान्क्रमागतान् ॥५५९॥
नरवाहनदत्तस्य यूयं मौला यथोचितम् ।
भृत्या मया समादिष्टाः पितृपैतामहे पदे ॥५६०॥
इत्युक्त्वा तनयायैतान्प्रददौ मन्त्रिपुत्रकान् ।
यौगंधरायणसुतं मरुभूतिं महामतिम् ॥५६१॥
वसन्तकस्य पुत्रं चावर्णशीलं सुमन्त्रकम् ।
[ गोमुखाद्यांश्च सुहृदो वीरं हरशिखं तथा ] ॥५६२॥
अत्रान्तरे मयसुता भर्तारं नलकूबरम् ।
समामन्त्र्यान्तिकं सख्याः स्मृतमात्रा समाययौ ॥५६३॥
सा चक्रे दिव्यमुद्यानं व्योमगं भर्तृशासनात् ।
योग्यं कलिङ्गसेनायाः पुत्रीपरिणयोत्सवे ॥५६४॥
वत्सराजः सहामात्यस्तदालोक्यातिकौतुकात् ।
कलिङ्गसेनां सानन्दमेते सर्वविदां धुरि ॥५६५॥
ततो रहःस्थितो राजा रजनीतिलकाननाः ।
दृष्ट्वा वराङ्गनाः प्रह्व्यः पप्रच्छागमकारणम् ॥५६६॥
ताः प्राहुर्भूपते सर्वा वयं विद्याः कलास्तथा ।
शरीरं प्रविशामोऽद्य तव पुत्रस्य धीमतः ॥५६७॥
तच्छ्रुत्वा वत्सराजस्ताः संपूज्य प्रयतः शुचिः ।
महाप्रसाद इत्युक्त्वा बभूवानन्दनिर्भरः ॥५६८॥
ततस्ता विविशुर्विद्या राजपुत्रं कलाश्च ताः ।
तदाविष्टश्च स बभौ सुधासिक्त इवोडुपः ॥५६९॥
इति यौवराज्याभिषेको विद्याकलासंक्रान्तिश्च ॥२३॥

N/A

References : N/A
Last Updated : October 12, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP