सोमप्रभाख्यायिका

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


श्रुत्वेति मन्त्रिवचनं राजा लज्जनतोऽभवत् ।
आयासितं मनो देव्या किं मयेति विमर्शधीः ॥१३१॥
अहो सततदुःखाय कर्कशाय त्रिवृत्तयः ।
निर्वेदमाययौ ध्यायन्न्ति यौगन्धरायणः ॥१३२॥
रतिमानथ वत्सेशो मनोभव इवापरः ।
न््द यौवनोद्याने देव्योर्मध्ये महोत्सवे ॥१३३॥
वत्सराजप्रणयिनीं कृत्वा दूतेन मागधः ।
सुतां प्रेमपदं पत्युः सपत्न्याश्च धृतिं ययौ ॥१३४॥
संत्यक्तबटुवेषोऽथहासयन्पूर्वचेष्टितैः ।
कथां वसन्तकः पृष्टः प्राह देवीं विनोदिनीम् ॥१३५॥
अभवद्धर्मगुप्ताख्यो वणिक्पाटलिपुत्रके ।
तस्य सोमप्रभा नाम तनयाभूत्सितस्मिता ॥१३६॥
उवाच जातमात्रैव सा स्फुटार्थपदान्वयम् ।
दातव्यास्मि न कस्मैचिदिति विद्योतितस्वरा ॥१३७॥
गूढं पितां विनिहिता नास्ति पुत्रीति वादिना ।
सा प्राप्य यौवनं काले वसन्तमिव माधवी ॥१३८॥
तां शक्रोत्सवयात्रायां दैवाद्वातायनस्थिताम् ।
गुहसेनसुतोऽपश्यद्गुहचन्द्राभिधो वणिक् ॥१३९॥
विलोक्य मन्मथशरासारजर्जरितस्मृतीः ।
सोऽभवद्दीर्घनिःश्वासस्तत्पक्षपवनैरिव ॥१४०॥
गुहसेनः सुतं दृष्ट्वा स्मरोन्मादवशीकृतम् ।
ययाचे ज्ञातवृत्तान्तो धर्मगुप्तसुतां स्वयम् ॥१४१॥
न ददौ नास्ति पुत्रीति यदा तां जनकोऽभ्यधात् ।
तदा तदर्थसाहाय्ये वव्रे रत्नप्रदो नृपम् ॥१४२॥
ततो राजबलाक्रान्तो धर्मगुप्तः सुतां ददौ ।
स्पर्शे न दूषणीयेयमित्याभाष्य भयाकुलः ॥१४३॥
वणीक्पुत्रः कृतोद्वाहः शय्यायां वचसा पितुः ।
तां प्राप्य मुदितोऽपश्यद्भीमभृकुटिविभ्रमान् ॥१४४॥
क्रोधोत्तालाङ्गुलिभ्रान्त्या तया क्षिप्रं निपातितः ।
जनको गुहचन्द्रस्य भस्मीकृत इवाग्निना ॥१४५॥
ततस्तां सानुगो गेहे प्रौढामग्निशिखामिव ।
नालुलोके न पस्पर्श नानुमेने च सोऽनिशम् ॥१४६॥
शत्रुसेनामिव ध्यायन्वर्जयन्पन्नगीमिव ।
तां वणिक्तनयस्तस्थौ गेहे दुःखानलाकुलः ॥१४७॥
ततः कदाचिदासाद्य मित्रमभ्यागतं द्विजम् ।
अतोषयद्व्रतपरः सहोत्रा हव्यवाहनम् ॥१४८॥
अग्निजो दिव्यपुरुषो द्विजवेषधरो गृहे ।
क्षपामुवास भुक्त्वैकां तस्य वाञ्छितसिद्धये ॥१४९॥
विधाय भ्रमराकारं तमात्मानं च स द्विजः ।
देवतासंगतां रात्रौ तस्य जायामदर्शयत् ॥१५०॥
ततो विप्रवितीर्णेन मन्त्रेणास्याभवत्प्रिया ।
सा निषिद्धाप ललना स्वयं कण्ठावलम्बिनी ॥१५१॥
इत्येवं संगतो देव्या स न््द तया वणिक् ।
देवताभिर्भवन्त्येव धन्यानामिति संगमाः ॥१५२॥
इति सोमप्रभाख्यायिका ॥१०॥

N/A

References : N/A
Last Updated : October 10, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP