उपकोशाख्यायिका

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


अवतीर्य धरां शापात्पुष्पदन्तो गणाग्रणी: ।
चिरं भूत्वा महामात्यो योगनन्दस्य भूपते: ॥१॥
मुहुर्नि: सारसंसारकलनां कलयन्धिय: ।
कात्यायनामिधो द्रष्टुं प्रयर्यो विन्ध्यवासिनीम्‍ ॥२॥
तपसा दर्शनं प्राप्य देव्यास्तव्दचसा गुहाम्‍ ।
गत्वापश्यन्महाभूतं पिशाचनिचयाचितम्‍ ॥३॥
काणभूतिं तमासाद्य पूजां प्राप्य व्दिजोचिताम्‍ ।
पप्रच्छ विकटाकारमटवीवासकारणम्‍ ॥४॥
स पृष्ट: प्राह यक्षोऽहं पापमित्रनिषेवणात्‍ ।
शप्तो धनाधिपतिना घोरां प्राप्त: पिशाचताम्‍ ॥५॥
इदं निरुदकं स्थानं शुष्ककण्टकिपादपम्‍ ।
शापोपनतमत्युग्रं पापेनाधिष्ठितं मया ॥६॥
भविता शापमोक्षो मे पुष्पदन्तसमागमात्‍ ।
श्मशानवासिन: शंभो: श्रुतं कथयतो मया ॥७॥
निशम्येति वचस्तस्य शनै: कात्यायन: कथाम्‍ ।
सस्मार पुष्पदन्तोऽहमिति संविदमास्थित: ॥८॥
काणभूतिस्ततस्तस्माच्छुश्रावाश्र्वर्यशालिनीम्‍ ।
कथां विद्याधरेन्द्राणां सप्तानां चक्रवर्तिनाम्‍ ॥९॥
त्वामभ्येत्य यदा मौनी ब्राह्मणो दक्षिणापथात्‍ ।
गुणाढय: श्रोष्यति त्वत्त: कथामेतां मयोदिताम्‍ ॥१०॥
तदाशापान्तमासाद्य भवान्स च गमिष्यत: ।
इति कात्यायन: प्राह कथान्ते तमुदारधी: ॥११॥
महत्तमं तमालक्ष्य तपसा मर्त्यविग्रहम्‍ ।
पप्रच्छ जन्मवृत्तान्तं काणभूति: कुतूहलात्‍ ॥१२॥
स तेन पृष्टोऽकथयन्निजांश्र्वर्यमयीं कथाम्‍ ।
द्रष्टुमभ्युत्सुक: शंभुमवाप्य निजसंविदस्‍ ॥१३॥
कौशाम्ब्यामभवव्दिप्र: सोमदत्तापराभिध: ।
अग्रिसोम: श्रुते: क्षेत्रं पवित्रचरितव्रत: ॥१४॥
तस्याहं वसुदत्तायां जात: श्रुतधराभिध: ।
कात्यायनो वररुचिश्र्वेत्यन्वर्थकृताहृय: ॥१५॥
बालस्य मम कालेन याते पितरि पञ्चताम्‍ ।
प्रतिश्रयार्थिनौ पान्थावस्माकं विशतुर्गुहम्‍ ॥१६॥
व्याडीन्द्रदत्तनामानौ तौ मे मतिमतां वरौ ।
ततो यदृच्छयायातनटनृत्यानुकारिणम्‍ ॥१७॥
यथा दृष्टघनातोद्यगीताभिनयकोविदम्‍ ।
विस्मयं जग्मतुर्वीक्ष्य ज्ञानग्रहणधारणै: ॥१८॥
अतीव विस्मितौ क्षिप्रं प्रहर्षोत्फुल्ललोचनौ ।
विज्ञाय नामधेयं मे मन्मातरमवोचताम्‍ ॥१९॥
ब्राह्मणौ वेतसपुरे वशिष्ठकुलसंभवौ ।
करम्भो देवसोमश्र्व श्लाघ्यमानौ बभूवतु: ॥२०॥
मातुस्तयो: स्वतनयौ भ्रान्तौ विद्यार्थिनौ महीम्‍ ।
पुरं पाटलिपुत्राख्यं कार्तिकेयवराद्रतौ ॥२१॥
विद्या वर्षव्दिजे सन्ति प्राप्येति स्कन्दशासनम्‍ ॥
प्रहृष्टवदनौ तत्र प्रविष्टौ वर्षमन्दिरम्‍ ॥२२॥
निवेद्य निजवृत्तान्तं वर्षोपाध्यायगेहिनी ।
आवाभ्यां गुरुवृत्तान्तं पृष्टा प्राह प्रियंवदा ॥२३॥
शंकरस्वामिनामाभूद्रह्मणो वेदपारग: ।
वर्षोपवर्षौ तस्येमौ तनयावतनुत्विष: ।
संप्राप्य विद्यामतुलां विश्रुतो लोकपूजित: ॥२४॥
कनीयानुपवर्षोऽस्य मम भर्तुर्महाधन: ।
ज्येष्ठश्र्वासावविज्ञातो मौर्ख्याद्दारिद्यमन्दिरम्‍ ॥२५॥
तत: कदाचिव्दिभवोन्मत्ता सरलचेतसे ।
उपवर्षस्य दयिता स्वयं वर्षाय निस्त्रपा ॥२६॥
भक्ष्यं जघनमुद्राडं पिष्टोव्दर्तननिर्मितम्‍ ।
ददौ प्रहृष्टस्तत्प्राय स च मह्यं न्यवेदयत्‍ ॥२७॥
स्त्रानप्रयासचकिता रजसो विनिवृत्तये ।
कुर्वन्ति शीतकालेषु स्त्रियस्तव्दिगतत्रपा: ॥२८॥
तमालोक्यास्मि निर्विण्णा त्यक्ता थूत्कृत्य भूतले ।
हा हता मूर्खभार्याहमित्यशोचमधोमुखी ॥२९॥
विमृष्य लज्जित : क्षिप्रं गत्वा चक्रे ततस्त्प: ।
वर्षो येनास्य भगवानभवव्दरदो गुह: ॥३०॥
देयं श्रुतधरायेदं ज्ञानामित्याप्तशासन: ।
सर्वज्ञतामवाप्यासौ पुन:प्राप्त: स्वमन्दिरम्‍ ॥३१॥
इत्युपाध्यायिनीवाक्यं श्रुत्वावां प्रणतौ गुरो: ।
आज्ञां श्रुतधराहाने प्राप्य भ्रान्तौ महीतलम्‍ ॥३२॥
कालेन त्वद्रॄहे मातर्दृष्टो‍ऽसौ तनयस्तव ।
यथार्थनामा मतिमानयं श्रुतधर: शिशु: ॥३३॥
आवां वररुचिश्र्वायं त्वद्दतो वर्षमन्दिरम्‍ ।
विद्यार्थिन: स्वस्तिमन्तो गच्छाम: शाधि न: शिवम्‍ ॥३४॥
ताभ्यामभ्यर्थिता माता कथंचिदथ मां शिशुम्‍ ।
आदिदेशाश्रुवदना प्रत्यग्रविहितव्रतम्‍ ॥३५॥
हृष्टस्तदनुग: प्राप्य वर्षवेश्म शनैरहम्‍ ।
तस्मात्प्राप्याखिलान्वेदान्विद्यानामाश्रयो‍ऽभवम्‍ ॥३६॥
तत: कदाचिदेकान्ते भुक्तान्ते समवस्थित: ।
पृष्ट: पाटलिपुत्रीयामुत्पत्तिं प्राह मे गुरु: ॥३७॥
अनावृष्टिहते काले भ्रातरो ब्राह्मणास्त्रय: ।
भार्यास्तिस्त्र: परित्यज्य पुरा जग्मुर्दिगन्तरम्‍ ॥३८॥
अजीजनत्सुतं काले तासामेकैव गर्भिणी ।
हेमलाभ: सदा तस्य मूर्धि गौरीपतेर्वरात्‍ ॥३९॥
प्रत्यहं खलु लब्धेन सहस्रेण स बालक: ।
कालेन पुत्रकाभिख्य: प्राप्य राज्यं जनप्रिय: ॥४०॥
तस्मिन्हरार्चनरते दातरि व्यक्तिमागते ।
भ्रान्त्वा दिगन्तानाजग्मुर्भिक्षार्थं ते व्दिजास्त्रय: ॥४१॥
विज्ञाय जननीवाक्यात्पुत्रकस्तान्महीपति: ।
पितरं च पितृव्यौ च सदा हृष्टोऽभ्यपूजयत्‍ ॥४२॥
सुखोषितास्ते शनकै: संभोगाद्दॄप्ततां ययु: ।
कं वा नाभिनवा लक्ष्मीर्वारुणीव विमोहयेत्‍ ॥४३॥
तेषां बुध्दिरभूद्राढमस्मिन्पुत्रे निपातिते ।
स्वयं राज्यमवष्टभ्य तिष्ठाम इति निश्र्विता: ॥४४॥
ते विन्ध्यवासिनीपूजामपदिश्यात्मजं नृपम्‍ ।
निन्युर्गृहं समाधाय तव्दधाय महाभटान्‍ ॥४५॥
तव्दिज्ञाय गुरुणां स प्रतीकारपराडमुख: ।
विन्घ्याटवीं विवेशैकस्त्यक्तराज्योऽथ पुत्रक: ॥४६॥
पुत्रके त्यक्तराज्येऽथ जाते तेषां व्दिजन्मनाम्‍ ।
राज्यं हृतं कातराणां शत्रुभिर्बलवत्तरै: ॥४७॥
पुत्रकोऽप्यटवीं प्राप्य निर्जनां धैर्यसागर: ।
अमर्त्योचितसंचारमवाप गिरिकन्दरम्‍ ॥४८॥
भ्रात्रोरसुरयो: पैत्रे धने विवदमानयो: ।
धावतोरधिको वेगो य: स स्वामी धने पितु: ॥४९॥
इति तव्दचसा वेगगमने द्रुतयोस्तयो: ।
उपानहौ च यष्टिं च प्राप्य पात्रं च तत्र स: ॥५०॥
यष्टिं समस्तनिर्माणे नभोगत्यामुपानहौ ।
पात्रं निखिलभोगेषु स प्राप्येप्सितसिध्दिदम्‍ ॥५१॥
साकज्जिकपुरीं गत्वा गूढं वृध्दा गृहे वसन्‍ ।
सेव्यमानस्तया प्राज्ञ: सततं काञ्चनप्रद: ॥५२॥
महेन्द्रवर्मणो राज्ञस्तनयां रुपशालिनीम्‍ ।
विश्रुतां तत्र शुश्राव पाटलां पाटलाधराम्‍ ॥५३॥
उपानहौ समादाय रात्रावुत्पत्य खेचर: ।
आकाशमन्दिरगतां तत्प्रविश्य ददर्श स: ॥५४॥
शयानां शयने स्वच्छे निजकान्त्युत्तरच्छदे ।
नभोगति: स तां सुप्तामैन्दवीमिव देवताम्‍ ॥५५॥
लावण्यसलिलस्मेरस्मरकल्लोलिनीमिव ।
खचरैरिव विन्यस्तां मानसाकर्षणौषधिम्‍ ॥५६॥
यौवनोद्यानसंरुढां विलासलतिकामिव ।
तां विलोक्य स्फुरद्रत्नकतिकामिव ॥५७॥
सहसा बोधयाम्येनां सुखसुप्तामहं कथम्‍ ।
चित्रन्यस्त इव क्षिप्रमिति ध्यानपरोऽभवत्‍ ॥५८॥
चिन्तादोलायिते तस्मिन्बहि: कश्र्वित्प्रसडत: ।
यामिको यामिकं प्राह स्वैरं निजकथान्तरे ॥५९॥
निद्रामुद्रितलोललोचनरुचिभ्राजिष्णुकर्णोत्पला
मर्धावृत्तनिमेषहुंकृतिपदां जृम्भाभिरामां मुहु: ॥
य: प्राप्येन्दुमुखीं स्वयं न सहसा कण्ठे समालम्बते
स प्राय: किमु पापदग्धविधिना सृष्ट: शिलापुत्रक: ॥६०॥
इत्याकर्ण्य प्रहृष्ट: स पुत्रक: प्राह विस्मित: ।
मामिवोद्दिश्य साधूक्तमहो केनापि धीमता ॥६१॥
इत्युक्त्वा पाटलां कण्ठे जग्राह मदनाकुल: ।
नवोत्कम्पिकुचन्यस्तह स्तस्वस्तिककञ्चुकाम्‍ ॥६२॥
सा तेन त्रासविचलल्लोचनव्याकुलोत्पला ।
क्रान्तानताननाम्भोजा गजेनेव सरोजिनी ॥६३॥
श्यामेव विस्फुरच्चित्रहारमौक्तिकतारका ।
स्मरस्मयभयभ्रान्तिभाजनं सहसाभवत्‍ ॥६४॥
एवं प्रतिनिशं श्यामा संगमानडभडिना ।
तेन कान्तबसन्तेन स्वैरं सा पुष्पिताभवत्‍ ॥६५॥
कालेन स परिज्ञातो राज्ञा प्रच्छन्नकामुक: ।
आदाय पाटलां व्योम्ना प्रययौ जाहृवीतटस्‍ ॥६६॥
सुखोषितस्तत्र तया सेव्यमानोऽथ पुत्रक: ।
चकार नगरं यष्टिलेखाभिर्हेममन्दिरम्‍  ॥६७॥
पाटला वचसा राज्ञा पुत्रकेणाथ निर्मितम्‍ ।
पुरं पाटलिपुत्राख्यमिदं विद्यानिवेशनम्‍ ॥६८॥
पाटलिपुत्रकथा ॥१॥
===========================
इति श्रुत्वा गुरोर्विद्या: प्राप्य सर्वा: सुखोषित: ।
अवापमुपकोशाख्यामुपवर्षगुरो: सुताम्‍ ॥६९॥
उपकोशामवाप्याहं नीलनीरजलोचनाम्‍ ।
स्मरसाम्राज्यमभजं भाजनं सुखसंपद: ॥७०॥
व्याडीन्द्र्दत्तहिते सर्वज्ञे मयि विश्रुते ।
पाणिनिर्नाम वर्षस्य शिष्य: पूर्वं जडाशय: ॥७१॥
तपसा शंकरात्प्राप्य नवं व्याकरणं वशी ।
दिनान्यष्टौ विवादे मे प्रतिवादी च मेऽभवत्‍ ॥७२॥
मया जिते ततस्तस्मिन्हुंकारेण विमोहयन्‍ ।
जहार नो हर: कोपादैन्द्रव्याकरणस्मृतिम्‍ ॥७३॥
सहसा विस्मृते तस्मिंस्तपसे कृतनिश्चय: ।
द्रष्टुं स्मरहरं भर्ग वरदं पार्वतीपतिम्‍ ॥७४॥
हिरण्य़गुप्तनाम्नोऽथ वणिज: प्रतिवेश्मन: ।
हस्ते गृहव्ययधनं विनिक्षिप्य गते मयि ॥७५॥
उपकोशा विरहिणी नवयौवनशालिनी ।
श्रुतज्ञा प्रोषिता योग्यं व्रतं चक्रे पतिव्रता ॥७६॥
याति काले कदाचित्तां हारिणीं हंसगामिनीम्‍ ।
तनुस्वच्छाम्बरस्मेरस्फारफेनविलासिनीम्‍  ॥७७॥
विस्तीर्णश्रोणिपुलिनां श्यामां नेत्रनवोत्पलाम्‍ ।
सततस्नायिनीं गडां व्रजन्तीं यमुनामिव ॥७८॥
युवा लक्ष्मीमदोन्मत्त: क्ष्मापतेर्दण्डवासिक: ।
पुरोहितश्च मन्त्री च ददृशु: स्मरमज्जरीम्‍ ॥७९॥
तां वीक्ष्य मन्मथावेशात्स्थितेष्वथ पृथक्पृथक्‍ ।
तेषु मन्त्रिसुत: प्राह प्रथमं भज मामीति ॥८०॥
स्रानात्प्रतिनिवृत्ता सा वीक्ष्य संध्यामुपस्थिताम्‍ ।
भीता तमभ्यधादस्तु तृतीयेऽ ह्रि निशागमे ॥८१॥
समागमस्तव मया वञ्चयित्वेति तं ययौ ।
तस्मात्प्रतिनिवृत्ताथ पुरोहितमुवाच सा ॥८२॥
व्दितीययामे यामिन्यास्तृतीयेऽ ह्रि वशास्मि ते ।
उक्त्वेति तस्मादुत्तीर्णा द्ण्डेवासिकमभ्यधात्‍ ॥८३॥
तृतीयेऽह्रि तृतीयांशे शर्वर्यां वशगास्मित ते ।
इति संविदमाधाय त्यक्त्वा तानविशद्रृहम्‍ ॥८४॥
कीर्णोत्पला इव दृशो विधाय चकितेक्षितैः ।
प्रस्तुतापह्नवापाया निजभर्तृधनार्थिनीम् ॥८५॥
हिरण्यगुप्तोऽपि गृहे तामयाचत संगम म् ।
तृतीयेऽह्नि निशाशेषे स्वाधीना तेऽस्मि का क्षतिः ।
इत्युवा तं परिजने कथामेतां न्यवेदयत् ॥८६॥
ततः प्राप्ते तृतीयेऽह्नि तस्या मन्त्रिसुतो गृहम् ॥८७॥
उपकोशा तमवदन्नास्नाते त्वयि मे रतिः ।
इति तस्या गिरा स्नातुं विवेशान्धगृहोदरम् ॥८८॥
तत्रोद्वर्तनमादाय मसृणं तैलकज्जलम् ।
लिलिपुश्चेटिकास्तस्य चिरं गात्राणि कामिनः ॥८९॥
अथान्यस्मिन्निशायामे तूर्णं प्रपते पुरोहिते ।
मञ्जूषरूपं संदर्श्य विवृतं दारुकोष्टकम् ॥९०॥
प्रविस प्रविश क्शिप्रमसौ प्राप्तो गृहाधिपः ।
इत्युक्त्वा कोष्टके ज्येष्ठमुपकोशा न्यवेशयत् ॥९१॥
दत्वा लोहार्गलां तस्मिन्पुरोहितमुवाच सा ।
नास्नातोऽर्हसि मां स्प्रष्टुमिति सोऽपि तथा कृतः ॥९२॥
तस्मिंस्तैलमशीलिप्ते तृतीयोऽपि समाययौ ।
सत्यं स्मरविदग्धेन मुग्धः को न विडम्बितः ॥९३॥
पुरोहितेऽपि विन्यस्ते तत्रैव भयविह्वले ।
सोऽपि क्रमेण तेनैव पिशाचसदृशः कृतः ॥९४॥
हिरण्यगुप्ते संप्राप्ते रात्रिशेषे वणिग्वरे ।
दारुभाण्डे तथैवासौ निहितो दण्डवासिकः ॥९५॥
अथोपकोशा वणिजमुपविष्टं वरासने ।
कोष्ठकाभिमुखी प्राह निक्षेपो दीयतामिति ॥९६॥
हिरण्यगुप्तस्तामाह भज मां चारुलोचने ।
तव भर्त्रा विनिक्षिप्तं विद्यते सुतनो धनम् ॥९७॥
सा श्रुत्वेत्यवदत्तारं श्रृण्वन्तु गृहदेवताः ।
भूतानि साक्षिणः सन्तु विद्यतेऽस्मिन्धनं मम ॥९८॥
इत्युक्त्वा स्नानकूटेन कृत्वा तमपि कज्जलैः ।
दुष्प्रेक्ष्यमब्रवीत्क्षीणा क्षपा गच्छेति सत्वरम् ॥९९॥
वणिक्संतर्जनभयात्प्रययौ संवृताननः ।
भक्ष्यमाणो लुब्धकानां कृतकोलाहलैः श्वभिः ॥१००॥
इति रक्षितचारित्रा गते तस्मिन्मनस्विनी ।
प्रातर्नन्दस्य नृपतेः सर्वास्थानसभां ययौ ॥१०१॥
उपवर्षस्य दुहिता भार्या वररुचेः सती ।
प्राप्तेत्यावेदिता तत्र मानिता भूभुजावदत् ॥१०२॥
निह्नुतं वणिजा राजन्मम भर्तुर्धनं बहु ।
न्यासं हिरण्यगुप्तेन प्रमानमधुना नृप ॥१०३॥
ततस्तस्मिन्समाहूते प्राप्ते वितथवादिनि ।
उपकोशावदद्देव साक्षिणः सन्ति मे गृहे ॥१०४॥
आनीयन्तां मम गृहाद्देवताः कोष्ठकस्थिताः ।
ता वक्ष्यन्ति यथातथ्यमित्युक्त्वा विरराम सा ॥१०५॥
नृपाज्ञया समानीते मञ्जूषाकोष्ठके नरैः ।
विन्यस्ते च सभामध्ये पुनराह पतिव्रता ॥१०६॥
भो भो सततपूजाढ्याः सत्यं मे ब्रूत देवताः ।
क्षिप्रं दहामि मञ्जूषां साक्ष्ये चेन्मौनमाहितम् ॥१०७॥
श्रुत्वेति भीतास्ते प्राहुः सत्यमस्त्येव ते धनम् ।
हस्ते हिरण्यगुप्तस्य साक्षिणोऽत्रा त्रयो वयम् ॥१०८॥
इत्याकर्णाद्भुतं सर्वे विस्मितास्ते सभासदः ।
ददृशुस्तां समुद्धाट्य मषीलिप्तान्दिगम्बरान् ॥१०९॥
ततो विदितवृत्तान्तस्तान्निगृह्य महीपतिः ।
धनेन धर्मभगिनीमुपकोशामपूजयत् ॥११०॥
अत्रान्तरे वराच्छंभोः स्मृतव्याकरणोऽप्यहम् ।
श्रुत्वा निजगृहोदन्तं प्रहृष्टो गुरुमभ्यगाम् ॥१११॥
उपकोशाख्यायिका ॥२॥

N/A

References : N/A
Last Updated : October 02, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP