शिवभारत - अध्याय चौदावा

श्रीछत्रपती शिवाजी महाराज यांच्या आज्ञेवरून लिहिलेलें कवीन्द्र परमानन्दकृत ' श्रीशिवभारत '


कवींद्र उवाच
प्रधने पातितं श्रुत्वा बलिनं हैबतात्मजम् ।
चुकोप शिवराजाय फत्तेखानः स्मयं वहन् ॥१॥
ततो मुसेखानमुखैर्यवनैस्सबलैर्वृतः ।
मत्तजित्प्रमुखैर्भूपैरनेकैश्वाभिरक्षितः ॥२॥
मतंगजैरिवोन्मत्तैः सामन्तैश्च समंततः ।
युतस्सोऽभिययौ तूर्णं शिवराजजिगीषया ॥३॥
प्रचलन्मत्तमातंगचक्रनक्रसमाकुलम् ।
प्रोत्पतत्तरलोत्तुंगतुरंगतिमिमंडलम् ॥४॥
मारुतांदोलितानेकपताकोर्मिविराजितम् ।
धरातलोद्भूतरजोभरधाराधरोध्दुरम् ॥५॥
स्फुटहुंदुभिनिर्घाषं घोषोद्घोषितदिक्तटम् ।
सितातपत्रडिंडरिपिंडमंडलपांडुरम् ॥६॥
कठोरचर्मकमठं चंडकोदंडपन्नगम् ।
विस्फुरद्धेतिवडवानलप्रतिभयप्रदम् ॥७॥
समरार्थी समादाय तरसा सैन्यसागरम् ।
स येदिलचमूपालः पश्यति स्म पुरंदरम् ॥८॥
साभिमानः फतेखानः प्रचलंतीं प्रभाविणीम् ।
अविदूरे गिरेस्तस्य न्यवेशयत वाहिनीम् ॥९॥
शाहसूनुस्तदालोक्य द्विषत्सैन्यमुपागतम् ।
न्यध्वानयद् गिरेस्तस्य शिखरे संगरानकम् ॥१०॥
तेनानकनिनादेन परसैनिकमानसम् ।
चकंपे पवनेनेव सरः सपदि मानसम् ॥११॥
अथ मानी फतेखान समानगुणशालिभिः ।
मुसेखाजप्रभृतिभिर्महाहंकारकारिभिः ॥१२॥
कल्पानलसमप्रानकृपाणवरधारिभिः ।
प्रवृद्धाभ्याहवोत्साहैः ससन्नाहैः प्रभाविभिः ॥१३॥
धीरैः परिवृतो वीरैः क्ष्वेडारवविधायिभिः ।
सद्यः पुरंदरं शैलमारोढुमुपचक्रमे ॥१४॥
विदारिताभ्रगर्भाणि क्ष्वेडितानि वितन्वतः ।
तस्यानीकस्य महतो धरंतमधिरोहतः ॥१५॥
अभूत् पृष्ठे फतेखानो मुसेखानोमुखेऽभवत् ।
फलस्थानपतिस्सव्ये पार्श्वेऽन्यत्र च घांटिकः ॥१६॥
ददुर्नैवपदं भूमौ येन्वहं यानयायिनः ।
ते तमारुरुहुश्शैलं तदा बत निजैः पदैः ॥१७॥
अचलारोहणपरांस्ततोदृष्ट्वाभितः परान् ।
शिवसेनाधिपतयः क्रुद्धास्सिंहा इवानदन् ॥१८॥
प्रज्वलद्भिरयःपिंडैर्नालायंत्रास्यनिःसृतैः ।
नलिकागुळिकाभिश्च गंडशैलैरनेकशः ॥१९॥
उल्काबाणैश्च शतशो भिंदिपालैश्च भूरिशः ।
परानवाकिरन् भूरि शिवशूरास्सहस्रशः ॥२०॥
शिलोच्चयपरिभ्रष्टानूपनानृरुविग्रहान् ।
यांस्तले पातयामासुः शिवसैन्याः किलोध्दुरान् ॥२१॥
दूरादापततां तेषां संघट्टादध्वसंस्थिताः ।
धाराधरारवधराः समुध्दूतरजोभवाः ॥२२॥
पृथुलास्तत्क्षणोन्मीलत्प्रचुराग्निकणाकुलाः ।
............................................... ॥२३॥
उपलाश्शकलीभूताः प्रभूताः परितोंऽबरम् ।
प्रोत्पत्य प्राहरन्नुच्चैस्तदुपेतं द्विषद्वलम् ॥२४॥
दूरंमदप्रतिभयैर्वालजालमयैस्तदा ।
अग्नियंत्रोद्नतैरश्मसारपिंडैरनेकशः ॥२५॥
खडशः खंडशोभूतास्ते येदिलचमूभटाः ।
खगा इव खमुत्पत्य श्येनश्रेणिमतर्पयन् ॥२६॥
उल्काबाणाः क्षणे तस्मिन् उंपाहितसलक्षणाः ।
प्रोद्भवद्दारुणारावमापतंतो नभोंगणात् ॥२७॥
गरलज्वलनज्वालाननाः किमनिलाशनाः ।
भ्रांत्वा भ्रांत्वा परिभ्रांतां विदधुर्यावनीं चमूम ॥२८॥
एकापि गुळिका तत्र नलिकायंत्रनिर्गता ।
भित्वाभ्यपातयद् भूमौ जवना यवनान् बहून् ॥२९॥
गिरिस्थपरिमुक्ताभिः शिलाभिश्शीर्णवक्षसः ।
केचित्प्रपद्य वैचित्त्यमध्वनोर्ह्येवतस्थिरे ॥३०॥
गिरेस्तस्य तटे लग्नाः केऽपि भग्ना महाश्मभिः ।
वमन्तो लोहितं भूरि रक्तवालुकलोहितम् ॥३१॥
समुह्यानुप्लवैरुह्यमानाः प्राणावनार्थिनः ।
परावृत्य रयादात्मशिबिराय प्रतस्थिरे ॥३२॥
गुलिकायन्त्रनिर्यातगुलिकाभिन्नविग्रहाः ।
जलयन्त्रजलाकारकीलालोत्कलिकाकुलाः ॥३३॥
संजातसंज्वरावेशभरास्तनुतरस्वराः ।
केचित्पितासिता एव कृतान्ततिथितां ययुः ॥३४॥
पताकिनीं तामालोक्य द्विषत्कृतपराभवाम् ।
मुसेखानः सजातीयान्सुभटानभ्यभाषत ॥३५॥
मुसेखान उवाच
अमी महाश्मनां पाताः किमुत्पाताः पदे पदे ।
समन्तादापतन्तोऽमून् पातयन्ति चमूपतीन् ॥३६॥
अहो महोदयोऽमुष्य पुरन्दरपतेरयम् ।
यदस्मानपि विक्रान्तान् विक्रम्याक्रामति स्वयम् ॥३७॥
निस्त्रिंशप्रभवं लोके येषां नः प्रथितं यशः ।
अपयानमितस्तेषां नितान्तमयशस्करम् ॥३८॥
मैव दद्ध्वं पदं पश्चात् पुरः पश्यत भूधरम् ।
न जहाति जयः प्रायः संपरायस्थितं नरम् ॥३९॥
इति ब्रुवाण एवायं समन्तैरनिवर्तिभिः ।
पुरन्दराचलतरामारुरोह महामनाः ॥४०॥
अथो शरफशाहेन सैनिकैः स्वैश्च भूरिशः ।
उभाभ्यामपि शेखाभ्यां राज्ञा मत्रजिता तथा ॥४१॥
प्रबलेन फलस्थाननायकेन च रंहसा ।
फतेखानस्य चानीकैः सामंतैरप्यनेकशः ॥४२॥
सनिर्घोषैर्महोमेघैर्महामेघ इवाभितः
तमारोहंतमालोक्य पुरंदरतटीं रुषा ॥४३॥
सद्यश्शिवतमादिष्टाः क्षेपिष्ठाः सर्वतो दिशम् ।
गोदप्रभृतयो योधाः प्रत्यगृण्हन्नुदायुधाः ॥४४॥
मुसेखानप्रभृतयोप्यमून् परचमूभटान् ।
अभीयुरभियाभ्येत्य ग्रहा इव महाग्रहान् ॥४५॥
तदा शरफशाहेन सदोभुजमदोद्धतः ।
मुसेखानेन सरुषा जगत्स्थापकवंशजः ॥४६॥
मिनादरतनाभ्यां तु युयुधे भैरवाभिधः ।
घांटिकेन च वीरेण व्याघ्रश्शीघ्रतरायुधः ॥४७॥
महामानी गदापाणिः प्रबलानीकिनी युतः ।
सैन्यैरन्यैश्च बहुभिर्वह्वयुघ्यत कावुकः ॥४८॥
अभ्याहवस्मयभृतो युगव्यायतबाहवः ।
वरशीर्षण्यशीर्षाणोवर्मसंवृत विग्रहाः ॥४९॥
ते तेऽनीकद्वयीयोधाः सविरोधाः परस्परम् ।
शरासनं विधुन्वानाः संदधानाश्शितं शरम् ॥५०॥
भूयोभूयस्सहस्वेति भाषमाणास्स्मयाभृतम् ।
तटे पुरंदरगिरेस्तदा युयुधिरेऽद्भुतम् ॥५१॥
तदा पुरंदरार्थाय प्रहरंतः परस्परम् ।
नैकेऽवरोदुमारोढुं बत नैके तदा शकन् ॥५२॥
अवलोक्य बतान्योन्यमानीय च शरव्यताम् ।
एके भुवस्तलं बाणैः प्यधुरन्ये दिवस्तलम् ॥५३॥
यः कस्यचिदुरो भित्वा भुजं चिच्छेद कस्यचित् ।
स एवेषुस्सशीर्षण्यमन्यदीयं शिरो हरत् ॥५४॥
तत्र प्रसभमभ्येत्य गोदः क्रोधरयोद्धतः ।
निचखान क्ष्णुतं भल्लं मुसेखानभुजांतरे ॥५५॥
निशातं विद्विषा तेन निखातं निजवक्षसि ।
यवनस्स तु तं भल्लं भीमं सन्नाहभेदिनम् ॥५६॥
उभाभ्यामपि पाणिभ्यामुद्धृत्य स्वभुजांतरात् ।
रोषदष्टाधरतलः सद्य एव द्विधा व्यधात् ॥५७॥
अलंचकार तं तत्र रुधिरार्द्रमुरस्स्थलम् ।
यथा शिलोच्चयं सांद्रगैरिकाक्तशिलातलम् ॥५८॥
इहांतरे खङ्गचर्मधारी धीरः सदः स्यदात् ।
योध्द्रा शरफशाहेन योध्दुमद्धाभ्यपद्यत ॥५९॥
उभावपि युधामत्तौ रक्तनेत्रावुभावपि ।
उभावपि ससन्नाहौ महोत्साहावुभावीप ॥६०॥
स्वया स्वयासिलतया परिनर्तितया भृशम् ।
दिवं सौदामिनीद्योतैर्दीपयंतावुभावपि ॥६१॥
परस्परांतरप्रेक्षापरौ पंचाननस्वरौ ।
भ्रांतोद्भ्रांतादिकान् भेदान् दर्शयंतौ विरेजतुः ॥६२॥
अथासितातैरन्योन्यविहितैः क्षतविग्रहौ ।
एकेनैव क्षणेनैतौ रुधिराद्रो बभूवतुः ॥६३॥
व्याघ्रस्तु पुरुषव्याघ्रं घांटिकं घोरशक्तिकम् ।
प्रजहार भुजस्तंभे शक्त्यानिशितया द्रुतम् ॥६४॥
ततस्स्रवद्सृग्दिग्धदेहो युद्धविशारदः ।
शक्त्यैव घांटिकोत्युचैः प्रवेष्टे तमताडयत् ॥६५॥
तदामुना हन्यमानो व्याघ्रो व्याघ्र इवापरः ।
स्वशौर्यं दर्शयामास हर्षयामास च स्वकान् ॥६६॥
आकर्णाकृष्टधन्वानौ मिनादरतनावपि ।
अभ्येतं भैरवं चोरं छादयामासतुः शरैः ॥६७॥
ताभ्यामुभाभ्यामुन्मुक्तैः शरैर्नीतं शरव्यताम् ।
अवाप्तचालनीभावं तदभ्राजत तद्वपुः ॥६८॥
स एकोद्वाविमौ तत्र युद्धमप्यभवच्चिरम् ।
तथापि भैरवश्चोरः प्रतिपेदे जयश्रियम् ॥६९॥
कावुकेनापि सरुषा पावकप्रतिमौजसा ।
गदाघातेन महता शायिताश्शतशो द्विषः ॥७०॥
विशीर्णवरवर्माणो विदीर्णतरवक्षसः ।
सहसा परिमुह्यंतो हस्तविस्प्रस्तहेतयः ॥७१॥
प्रतिप्रतीकनिर्गच्छद्रक्तरंजितभूमयः ।
आयोधनाजिरेऽमुष्मिन्निपतंतो विरेजिरे ॥७२॥
विगलद्रक्तरक्तांगाः सुभटास्ते बभुस्तदा ।
निर्झरोद्गारसंपृक्तगैरिकार्द्रा इवाद्रयः ॥७३॥
तत्र तेषा परेषां च तदभ्याहवकौतुकम् ।
व्यलोकत शिवोऽप्यद्धा वीरो वीरश्रियोल्लसन् ॥७४॥
तदा पुरंदरतटादतिमात्रस्मयोद्धता ।
प्रणदंती प्रववृते लोहितोदा महानदी ॥७५॥
आरुह्य व्योमयानानि द्योतयंतो दिवोंतरम् ।
दर्शं दर्शं सुरास्सर्वे प्रशशंसुर्महादृवम् ॥७६॥
तत्कालकलितोद्दाममुंडमाला मनोहरः ।
प्रावर्तत मुदा तत्र प्रमथैस्सहितो हरः ॥७७॥
अतिमात्रं जिघत्संतस्तत्क्षणाधिगतक्षणाः ।
अतृप्यन् प्रचुरं प्रपय पिशितं पिशिताशनाः ॥७८॥
प्रेतरं कोंऽकमारोप्य करंकमकुतोभयः ।
संपृक्तशोणितरसं तरसं बुबुधे तदा ॥७९॥
उद्दामोड्डानशौंडाभिर्डाकिनीभिस्समं तदा ।
वपूंषि पुपुषुः स्वानि शाकिन्यस्सैनिकामिषैः ॥८०॥
कवींद्र उवाच
यथा तत्र मुसेखानो गोदेन निहतस्तदा ।
निशम्यतां तथा सर्वमधिधास्याम्यथ द्विजाः ॥८१॥
मुसेखानेन बलिना भग्नभल्लस्सकोपनः ।
कालकाकोदराकारकरवालकरोऽभवत् ॥८२॥
तत्र तत्करवालेन तडिदाकारधारिणा ।
पेतुः पठाणाः शतशः शकलीभूय भूतले ॥८३॥
मुसेखानस्तु तद्दृष्ट्वा तस्यकर्मातिमानुषम् ।
तमात्मकरवालेन भुजे सव्ये व्यताडयत् ॥८४॥
ताडितस्स भुजे मुसेखानेन वेगिना ।
नावेपत महावीरो वातेनेववनद्रुमः ॥८५॥
निबद्धभ्रूपुटौ भूरिरोषरूक्षेक्षणावुभौ ।
गतप्रत्यागतकरौ घोरखङ्गलताकरौ ॥८६॥
द्विरदा इव नर्दंतौ प्रहरंतौ परस्परम् ।
विशीर्यमाणशीर्षण्यतनुत्रौ तौ विरेजतुः ॥८७॥
अथान्योन्यायुधाघातदीर्यमाआण्वुभाविमौ ।
समं रुधिरधाराभिर्वसुधामभ्यषिंचताम् ॥८८॥
क्षणमात्रमहो तत्र युद्धमासीत्तयोस्समम् ।
ततस्तत् कृततोदोपि ततो गोदोऽधिकोभवत् ॥८९॥
अथप्रहारैर्बहुभिर्निर्भरं विह्वलोऽपि सन् ।
बली स पातयामास खङ्गं गोदेस्य मूर्धनि ॥९०॥
यावदापतति ह्यस्य करवालस्स्वमूर्धनि ।
तावद्गोदोसिनास्वेन तमरातिमताडयत् ॥९१॥
ताडितःस तदा तत्र गोदेन क्रोधमूर्तिना ।
आस्कंधभागमामध्यभागं भिन्नो द्विधाभवत् ॥९२॥
निपातितं तदा तस्य द्विधाभूतं कलेवरम् ।
अभूच्च रुधिरोद्गारैररुणं धरणितलम् ॥९३॥
जगत्स्थापकवंश्येन मुसेखाने निपातिते ।
शतशस्तत्र यवनाः शमनातिथयोऽभवन् ॥९४॥
सदेन खङ्गिनाखङ्गयुद्धं योद्धुमपारयन् ।
परः शरासनं गर्वादर्वाग्भूयाग्र्यमग्रहीत् ॥९५॥
ततोऽशरफशाहस्य तुदतस्ते जितैश्शरैः ।
विकृष्यमाणमौर्वीकं व्योमांतवलयायितम् ॥९६॥
अनेकवर्णनिन्यासमिंद्रायुधमिवायतम् ।
धनुरभ्येत्य चिच्छेद करवालकरस्सदः ॥९७॥
स तेन शीघ्रहस्तेन द्विषता द्विदलीकृतम् ।
विचित्रवर्णदुर्वर्णबिंदुराजिविराजितम् ॥९८॥
तदा तदाहवसखं विहाय विशिखासनम् ।
सद्यस्तमहितं हन्तुं घोरं परिघमाददे ॥९९॥
पंचाननसमस्तन्वातन्वानोतितमां युधम् ।
गृहीतमात्रं चिच्छेद सदस्तस्य तदायुधम् ॥१००॥
आदत्त तत्र हस्ते स्वे स म्लेच्छो यद्यदायुधम् ।
सदो वीररसावेशात् तरसा तत्तदच्छिनत् ॥१०१॥
ततो निरायुधो भूत्वा कृत्वानभिमुखं मुखम् ।
यवनस्स परावृत्तिपथं लेभे यथासुखम् ॥१०२॥
अथ प्रतिभटात्तस्मात् घांटिकोऽपि द्रुतं तथा ।
अपद्रुतश्चिरं युद्ध्वा द्विरदाद्द्विरदो यथा ॥१०३॥
भैरवं भैरवं मत्वा मिनादरतनावपि ।
संवर्तसमयप्रायात् संपरायादपेयतुः ॥१०४॥
पुरंदरात् परावर्तमानां त्राणार्थिंनीं चमूम् ।
नालोकत फतेखानो ग्लानोऽनभिमुखीभवन् ॥१०५॥
अभिमुखमुपायातं तत्र प्रभूतबलं बला -
द्युधि किल फतेखानं भंक्त्वा स शाहनृपात्मजः ।
अविहतगतिर्दैवोद्रेकादुदित्वरविक्रमो
विजयपुरभूशक्रं जेतुं बताभिमुखोऽभवत् ॥१०६॥
भृशं युद्ध्वावाप्तः शिवधरणिपालादभिभवं
फतेखानो म्लानो विजयपुरमभ्यर्णमकरोत् ।
तमाकर्ण्योदन्तं सदसि महमूदेन सहसा
ममज्जे चिंताब्धौ सुचिरमनुतप्तेन मनसा ॥१०७॥
इत्यनुपुराणे कवींद्र परमानंद प्रकाशितायां मुसेखानवधोनाम चतुर्दशोऽध्यायः ॥१४॥

N/A

References : N/A
Last Updated : September 11, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP