शिवभारत - अध्याय तेरावा

श्रीछत्रपती शिवाजी महाराज यांच्या आज्ञेवरून लिहिलेलें कवीन्द्र परमानन्दकृत ' श्रीशिवभारत '


मनीषिण ऊचुः ।
अथ स्वपितरं श्रुत्वा निगृहीतमरातिभिः ।
शम्भुराजः किमकरोत् तथा शिवमहीपतिः ॥१॥
तं निगृह्य महाराजं मुस्तुफो वाहिनीपतिः ।
व्यधत्त किमधर्मात्मा महमूदश्च दुर्मतिः ॥२॥
कवीन्द्र उवाच ।
शम्भुः स्वपितरं श्रुत्वा निगृहीतमरातिभिः ।
चुकोप मुस्तुफायोच्चैर्बिङ्गरूरं पुरं श्रयन् ॥३॥
निशम्य शिवराजोऽपि शाहराजदशामिमाम् ।
येदिलस्यापकाराय प्रतिजज्ञे प्रतापवान् ॥४॥
मुस्तुफस्तु महामानी बिङ्गरूरजिधृक्षया ।
रयान्नृपं तानजितं डुरान्वयधुरन्धरम् ॥५॥
तथा विठ्ठलगोपालं विप्रं क्षात्रोपजीविनम् ।
प्रौढं फरादखानं च सद्यः प्रस्थातुमादिशत् ॥६॥
तदानीं महमूदोऽपि मेघावी पृतनापतीन् ।
योगमाज्ञापयामास शिवस्य विषयं प्रति ॥७॥
अथ सेनापतिर्नाम फत्तेखानो महामनाः ।
मिनादरतनौ शेखौ फत्तेखानश्च कोपनः ॥८॥
क्रूरो शरफशाहश्च धन्वधारी यशोधनः ।
सन्नाहसहिता एते यवनाः सज्जसाधनाः ॥९॥
घाण्टिको मत्तराजश्च कुलिशोपमसायकः ।
तथा फलस्थानपतिर्बलवान् बाजनायकः ॥१०॥
सामन्ताः शतशश्चान्ये स्वर्णपृष्ठशरासनाः ।
स्वर्णसारसनाः स्वर्णवसनाः स्वर्णकेतनाः ॥११॥
स्वर्णचन्द्रकमुद्राङ्किफलकद्युतिशालिनः ।
तस्थुराक्रम्य तरसा पुरं बिल्वसरोऽभिधम् ॥१२॥
तथा हैबतराजस्य सुतो बल्लाळसंज्ञकः ।
कृतहस्तः कृती क्रूरकर्मा द्रौणिरिवाप्रः ॥१३॥
सिंहसंहननोऽनेकैरनीकैः परिवारितः ।
पुरं शिरोबलं प्राप शिवसैन्येरवारितः ॥१४॥
पुरन्दरशिरोवर्ती पुरन्दरसुतोपमः ।
तदा तदागमं श्रुत्वा शिवः स्मेरनताननः ॥१५॥
सन्नाहवान् धनुर्बाणपाणिः सन्नध्दसाधनः ।
सीरायुधसमान् धीरान् स्ववीरानिदमब्रवीत् ॥१६॥
शिव उवाच ।
विश्वस्तो मुस्तुफाखाने महाराजः पिता मम ।
अहो व्यसनमापन्नः सम्पन्नः सम्पदा स्वया ॥१७॥
न विश्वसेदविश्वस्ते विश्वस्तेऽपि न विश्वसेत् ।
विश्वासाद्भयमुत्पन्नं मूलान्यपि निकृन्तति ॥१८॥
इति व्यासस्य वचनं श्रुतवानपि पार्थिवः ।
अविश्वास्यतरे तस्मिन् अहो विश्वस्ततां गतः ॥१९॥
अविज्ञातेङ्गितगतिः श्रितयेदिलशासनः ।
निजग्राह महाराजं मुस्तुफो यवनाधमः ॥२०॥
विश्वस्तः स्वर्णहरिणे हरिणाक्ष्या प्रणोदितः ।
वञ्चितो दशवक्त्रेण सोऽपि दाशरथिर्नृपः ॥२१॥
अतिविश्रब्धतां नीत्वा विप्रलब्धो मरुत्वता ।
पपात त्रिदिवात्तूर्णं ययातिर्नहुषात्मजः ॥२२॥
सहजं कवचं बिभ्रद्विश्वस्तो बलविद्विषा ।
तथा स विहितः कर्णः पार्थेन निहतो यथा ॥२३॥
विश्वस्तो धर्मराजोऽपि भरतानां धुरन्धरः ।
सुयोधनसहायेन द्यूते शकुनिना जितः ॥२४॥
अतो वैरिषु विश्वासं न कूर्वीत विचक्षणः ।
येन सम्यगधीतोऽस्ति राजधर्मः सलक्षणः ॥२५॥
हालाहलधराश्लेषो हालाहलनिषेवणम् ।
विद्विषत्सु च विश्वासस्त्रौयमेतत्समं स्मृतम् ॥२६॥
लालनं कपिबालानां कालपन्नगचालनम् ।
तथा स्यादपकाराय खलप्रणयपालनम् ॥२७॥
यथान्धमन्दिरालिन्दमध्यदीपकदीपनम् ।
यथा स्त्रोतस्विनीस्रोतः सिकतासेतुबन्धनम् ॥२८॥
यथा शकलितानर्घ्यमुक्तासंधानसाधनम् ।
यथा च जगति ख्यातं कदलीकाण्डदारणम् ॥२९॥
यथा ह्याकाशखननं यथा सलिलताडनम् ।
तथा परिश्रमायैव भवेदसदुपासनम् ॥३०॥
द्विषि विश्वसता येन नीतिशास्त्रं न तत्स्मृतम् ।
किं तेन खदिराङ्गरपर्यङ्कशयनं कृतम् ॥३१॥
भवेद्यदि सतृष्णस्य वैतृष्ण्यं मृगतृष्णया ।
तर्हि स्यादेव निखिलं कुशलं खलसेवया ॥३२॥
सुषिरान्वेषपरः परस्पर्धाकरः खलः ।
आहितोप्यहितो ज्ञेयो नावज्ञेयो विजानता ॥३३॥
रक्षितं राष्ट्रमखिलं वाक्यं च परिपालितम् ।
अमुष्य महमूदस्य महाराजेन किं कृतम् ॥३४॥
हितानामहितो भूत्वा महितोपि स्वया श्रिया ।
अहो येदिलशाहोयं न सीदति निराश्रयः ॥३५॥
रुद्धः फरादखानाद्यैर्विरुध्दैरुध्दतस्मयः ।
योत्स्यते तत्र मे भ्राता बिंगरूरपुराश्रयः ॥३६॥
इमानि गिरिदुर्गाणि पालयन्नातिनिर्वृतः ।
योत्स्येहमहितैरत्न सन्नध्दानीकसंयुतः ॥३७॥
अहमत्र स्वयं तत्र शंभुराजः पराक्रमी ।
मोचयिष्यावहे तातं युध्यमानावुभावपि ॥३८॥
अथास्मदभिभूतात्मा महमूदः सुंदुर्मदः ।
सहैव स्वेन दर्पेण महाराजं विमोक्ष्यति ॥३९॥
स्वेन धर्मेण सहितं महितं तातमावयोः ।
महमूदो न चेन्मोक्ता तर्हि भोक्ता स्वकर्म तत् ॥४०॥
यर्हि मोहान्महाराजं येदिलः प्रहरिष्यति ।
तर्हि तं सहितं सद्यस्तात एव हनिष्यति ॥४१॥
अनारतं मनो येषां धर्मपाशनिबंधनम् ।
अलं न तेषां बंधाय कारागारादिबंधनम् ॥४२॥
गृहीता महिता लोके जयवल्ली मया पुरा ।
स्थापितश्चंद्रराजश्च तस्यां तदभिलाषुकः ॥४३॥
घोरात्मनो घोरफटाः कुपिता इव पन्नगाः ।
मां जांगुलिकमालोक्य महतीं शांतिमागताः ॥४४॥
प्रस्थाय प्रथनाय द्राक् मया विद्रावितः पुरा ।
जीवन्नादाय मुक्तश्च फलस्थानपुरेश्वरः ॥४५॥
एतेऽधुना समुदिताः फतेखानादयो भटाः ।
योत्स्यन्तेऽ‍स्मान् समासाद्य द्विपा इव मदोत्कटाः ॥४६॥
बलीयानेष बल्लाळः पालयन् प्रबलं बलम् ।
मन्यते बहुमात्मानं समादाय शिरोबलम् ॥४७॥
अतो द्रुतमितो गत्वा तमेव बलिनां वरम् ।
विनिगृह्य भवन्तोऽद्य मोचयंतु शिरोबलम् ॥४८॥
अथ श्वोवा परश्वोवा फतेखानं महाबलम् ।
अत्र वा तत्र वा वीक्ष्य प्रतियोत्स्यामहे वयम् ॥४९॥
कवींद्र उवाच ।
शिवस्येति वचः श्रुत्वा सैनिकास्ते सहस्रशः ।
पुष्करं पूरयामासुः सिंहनादेन भूयसा ॥५०॥
अथारातिप्रमथनो जगत्स्थापकवंशजः ।
प्रवृध्दप्रथनामोदो गोदोनाम महायुधः ॥५१॥
व्याघ्रान्वयस्तथा भीमो भीमो भीम इवापरः ।
दलितद्वेषिदो‍ःस्तंभदंभस्संभश्च कांटिकः ॥५२॥
शृंगारस्संगरांगानामिंगालकुलसंभवः ।
शिवश्चोत्तालकुंताग्रः करालः कालसन्निभः ॥५३॥
परवीरश्रियां चोरश्चोरवंश्यो गणाग्रणीः ।
भीकोऽतिभीषणानीकोऽत्यभीको रणकर्मणि ॥५४॥
वैरिवित्रासजननो युधि भैरवभैरवः ।
सभाभिर्भासमानोऽस्य सनाभिरपि भैरवः ॥५५॥
अमी शैलपतेश्शूराः सूरा इव सतेजसः ।
स्वया स्वया श्रिया रम्याः प्रणम्यामुं प्रतस्थिते ॥५६॥
आध्यक्ष्ये शिव एतेषां न्ययोजयत कावुकम् ।
सर्वेषां वृष्णिवीराणां वासुदेव इवाहुकम् ॥५७॥
सन्नाहैः स्वैः समाकीर्णास्तेऽवतीर्णाः पुरंदरात् ।
अंबुदा इव गर्जतः सन्नध्दतरसैंधवाः ॥५८॥
तामतीत्य निशां तत्र प्रतीपविजिगीषया ।
प्रयाणाभिमुखीभूय कारयामासुरानकान् ॥५९॥
अथ पद्भिः पदातीनां भिन्दंत इव भूतलम् ।
कर्तयंत इवाश्वीयवर्तकैर्व्योममंडलम् ॥६०॥
प्रकिरन्त इवारीणामुपरि प्रलयानलम् ।
शूरास्ते ददृशुस्सद्यो विकुर्वाणाश्शिरोबलम् ॥६१॥
परस्तु बलवद्वीक्ष्य शिवसैन्यमुपागतम् ।
निजगाद निजानीकपत्तीनतिमतीनिदम् ॥६२॥
बल्लाळ उवाच
मा भैष्ट स्मयबंहिष्ठमवलोक्य द्विषद्वलम् ।
प्रधने निधनं श्रेष्ठमश्रेष्ठं हि पलायनम् ॥६३॥
फतेखानमतेनैते वयं प्राप्ताश्शिरोबलम् ।
अवस्थानमिहास्माकं ध्रुवस्थानमिव ध्रुवम् ॥६४॥
यदि वो भयमेतर्हि तर्हि सद्यो ममाज्ञया ।
द्वितीयमिवमामत्र वप्रमालंब्य तिष्ठत ॥६५॥
न ह्यस्मन्निधनेनैव स्वामिकार्यं प्रसिध्यति ।
अतो युध्दाय महते वप्रमेवाश्रयामहे ॥६६॥
क्षोदिष्ठमपि दिष्टेन दिष्टेऽमुष्मिन् सुदुर्गमे ॥
दुर्गमेतध्दि सिधिन्नो युध्दस्यास्य विधास्यति ॥६७॥
साभिमानैस्साभिमानं युध्यमानैश्शिरोबले ।
इहास्माभिश्शिरोदेयं न तु देयं यशो रणे ॥६८॥
यशसे दयितां स्वीयां दशास्यदमनो जहौ ।
यशसे दानवाधीशो बलिः पातालमाययौ ॥६९॥
यशसे दानवारातिः कामठीं तनुमाददे ।
यशसे स्वयमुत्कृत्योत्कृत्य मांसं शिबिर्ददौ ॥७०॥
यशसे खंडपरशुः सद्यो हालाहलं पपौ ।
यशसेऽस्थीन्यहोत्कृत्य दधीचिस्सद्गतिं ययौ ॥७१॥
यशसे काश्यपीं सर्वामत्यजज्जमदग्निजः ।
यशसे शरशय्यायामशेत स्वर्णदीसुतः ॥७२॥
तदद्य यशसेऽर्थाय प्रतियोत्स्यामहे परान् ।
यावन्न प्रहरन्त्येते वीक्ष्य वीक्ष्य वरान् वरान् ॥७३॥
इत्युक्तवति बल्लाळे योधास्तस्य सहस्रशः ।
सद्यस्तद्दुर्गमास्थाय विनेदुर्द्विरदा इव ॥७४॥
अथ प्रतिभटान् दृष्ट्वा कृतवप्रावलंबनान् ।
कावुकस्समराकांक्षी स्वान् सैन्यानिदमब्रवीत् ॥७५॥
कावुक उवाच
अहो शिवस्य विषयं संप्राप्तो विजिगीषया ।
बलवानेष बल्लाळो वप्रमाश्रित्य तिष्ठति ॥७६॥
अस्मदीयमिदं ह्येष समाश्रित्य शिरोबलम् ।
अहो दर्शयते मन्दमतिरात्मशिरोबलम् ॥७७॥
न सन्त्यट्टास्तथा चास्य नह्यस्ति परिखा तथा ।
अतो न दुर्गमं दुर्गमदो जानीत सैनिकाः ॥७८॥
क्रियतां परिवेषोऽस्य परितोऽध्वा निरुध्यताम् ।
क्षणेनैकेन निखिला परिखापि प्रपूर्यताम् ॥७९॥
विहंगमानिवोदग्रक्रमानात्मतुरंगमान् ।
उत्पात्यादीयतामेतत् कुद्दालैर्वा विदार्यताम् ॥८०॥
उत्खन्यतामदः सद्यो मूळमस्य निखन्यताम् ।
किमु दुर्गमिदं लंका येनातंकाय जायताम् ॥८१॥
इत्युक्ताः कावुकेनोच्चैः सैनिकाः समरोध्दताः ।
सद्यस्तद्दुर्गमादातुमुपचक्रमिरेऽभितः ॥८२॥
परेप्यमून् पुरो वीक्ष्य सुरोध्दुरपराक्रमान् ।
मन्वानाः प्रधनारंभं धन्वान्यादुधुवुस्तमाम् ॥८३॥
उपरिष्टादिमान् द्रष्टुं यश्चकारोन्नतं शिरः ।
स सद्यच्छिन्नमूर्धत्वादभूत् केतुग्रहो यथा ॥८४॥
शाखाभ्य इव वृक्षाणां चंचरीकपरंपराः ।
शरासनेभ्यश्शूराणां निरीयुर्निशिताश्शराः ॥८५॥
क्रूराः कार्मुकमाकर्ण समाकृष्य महौजसः ।
शूराश्शिरांसि शूराणां निचकर्तुश्शितैश्शरैः ॥८६॥
कृतहस्तविनिर्मुक्ताः सायकाः पातुकाः क्षितिम् ।
विविशुस्तत्तलं चोच्चैः ददृशुश्च फणीश्वरम् ॥८७॥
रथांगैर्लागलैरक्षैर्मुसलैरप्युलूखलैः ।
उपलैश्च घरट्टैश्च प्रज्वलद्भिस्तथोल्मुकैः ॥८८॥
खादिरांगारपुंजैश्च तप्तैस्तैलैश्च भूरिशः ।
तैस्तैश्शस्त्रैश्च वप्रस्थाः प्रतिवीरानवाकिरन् ॥८९॥
हन्यमानैरपि परैः शिवसैन्यैरुदायुधैः ।
परिमंडलितं दुर्गमिदमभ्यधिकं बभो ॥९०॥
ततो गदाभिर्दिर्घाभिः परिघैरप्यनेकधा ।
तद्दुर्गं दारयामासुरुध्दताः केपि सैनिकाः ॥९१॥
केपि कुंताभिघातेन सुषिराणि प्रचक्रिरे ।
निश्रेणीरधिरुह्यान्ये तद्भित्तीः परिरेभिरे ॥९२॥
आरूढास्तुरगान् केपि गरूडानिव रंहसा ।
तदुत्पतितुमैहन्त हंत संप्रेक्ष्य सर्वतः ॥९३॥
कावुकस्तु गदादीनामायुधानामनेकधा ।
अभिघातेन महता दारयामास गोपुरम् ॥९४॥
स भिन्नगोपुरं वीरः प्राकारं प्राविशद्यदा ।
अभ्येत्य युयुधे तत्र येदिलानीकिनी तदा ॥९५॥
वडवाग्नीनिवाग्राह्यतमानभ्यागतानिमान् ।
प्रतिगृह्य प्रतिग्राह्यान् बल्लालो बलवान् बभौ ॥९६॥
दर्शनीयतमः प्रांशुः पिनध्दकवचो युवा ।
कुंतधारी धन्वधरो धीरः सैनिकसंवृतः ॥९७॥
तुंगं तुरंगमारूढः स तदाभ्यधिकं तथा ।
दिदीपे किल निर्वाणवेलायां दीपको यथा ॥९८॥
अथ भीकश्च मीमश्च तुको गोदः सदस्तथा ।
संभश्चान्येच सुभटाः पुरोविहितकावुकाह ॥९९॥
द्रुतमुत्पातितोदग्रतुरगास्तरलायुधाः ।
प्रहरंति स्म बल्लालप्रभृतींस्तीव्रया क्रुधा ॥१००॥
ततस्तेषां च तेषां च द्वेषांधतमसांतरे ।
आयुधान्यायुधीयानामन्योन्यं परिरेभिरे ॥१०१॥
समरारंभसंरभादन्योन्यमभियायिनाम् ।
तार्क्ष्यस्फुरत्तरतरतुरगस्थितिशालिनाम् ॥१०२॥
प्रत्यहन्यंत शतशः शस्त्रैः शस्त्राणि शस्त्रिणाम् ।
विद्युतामिव तेजोभिर्दिवि तेजांसि विद्युताम् ॥१०३॥
कुंतपाणिः कुंतधरं धन्वधारी धनुर्धरम् ।
गदी जघान गदिनं तदानीं शकलीभवन् ॥१०४॥
न चर्मिणं विना चर्मी न वर्मी वर्मिणं विना ।
युयुधे प्रधनेऽमुष्मिन्न धन्वी धन्विनं विना ॥१०५॥
उरच्छदमनिर्भिद्य द्रुतमुत्पातिताः शराः ।
क्षणं नभस्यभासंत यथा वैभाकराः कराः ॥१०६॥
भटान् सारेच्छदान् भित्वा वसुधां विविशुः शराः ।
ततो रुधिरधाराणामाविरासुः परंपराः ॥१०७॥
क्रुद्धहस्तवदुन्मुक्तपृषत्कोत्कृत्तमस्तकाः ।
क्षरद्रुधिरदिग्धांङ्गाः कबंधास्तत्र चुक्रुधुः ॥१०८॥
ततो धरातले पेतुर्मातंगानां तताः कराः ।
शरैश्शकलितांगानं तुरंगाणांच कंधराः ॥१०९॥
शरासनधरैश्शूरैः शरच्छिन्नान्यनेकशः ।
परितस्तरिरेऽरीणां शिरांसि समराजिरे ॥११०॥
कंचित्प्रसभमभ्येत्य गदापाणिमुपागतम् ।
संग्रामसागरग्राहमभिजग्राह कश्चन ॥१११॥
तत्रान्यच्छिभमेकं यः स्वं हस्तं नावबुद्धवान् ।
स एकेनैव हस्तेन हस्तीवाभिययौ परान् ॥११२॥
पंचविंशतिमिंगालः पोलः पंच च सप्त च ॥
चोरश्चतुर्दश तथा नवाष्टौ षट्च घांटिकः ॥११३॥
निजघान क्षणात्तत्र वीरान् व्याघ्रश्च षोडशः ।
एकोनविंशाः सुभटाः कावुकेन निषूदिताः ॥११४॥
प्रहतानेकपत्यश्च द्विपवर्ष्मसमुद्भवा ।
प्रावर्तत तदा तत्र रयाद्रक्ततरंगिणी ॥११५॥
पराभूय परे वीराः परिवव्रुर्यदा बलात् ।
तदाभयाद्विदुद्राव बल्लालबलमाहवात् ॥११६॥
हैबतस्यात्मजस्तत्र शत्रुभिर्विमुखीकृतम् ।
न चक्षमे स्थिरीकर्तुं तदलं विचलद्बलम् ॥११७॥
अथाद्धा स किल स्पर्धामादायोद्यमितायुध ।
रयादभीयाय परान् रुषा वृत्र इवामरान् ॥११८॥
यावन्तः किल तस्यासन्निषुधिद्वितयी शराः ।
तावन्तः पातितास्तेन कावुकीयाह पुरस्सराः ॥११९॥
स यावत् प्रासमादाय त्रासयत्यभितः परान् ।
तावत् कुंताभिघातेन कावुकस्तमपातयत् ॥१२०॥
युध्यमानेऽभिमानेन सिंहेनेवोन्मदे गजे ।
शिवसेनधिपतिना पापिते हैबतात्मजे ॥१२१॥
रक्तमेदोवसामांसमसृणे क्षोणिमंडले ।
कोपि धर्तुमहो धैर्यं प्रभुरासीन्न तद्बले ॥१२२॥
तत्र दंताग्रविन्यस्ततृणास्त्राणार्थिनो जनाः ।
शतशः स्वैरमगमन् विमुक्तास्तेन मानिना ॥१२३॥
केपि युद्धाभिमानेन युध्यमानाः प्रमन्यवः ।
सायकैश्शकलीभूताः शतक्रतुपदं ययुः ॥१२४॥
केचन च्छिन्नचरणाः केचन च्छिन्नपाणयः ।
केचन च्छिन्नवर्माणः केतन च्छिन्नवक्षसः ॥१२५॥
छिन्नत्रिकास्तथा केचित् केचिच्छिन्नकफोणयः ।
रणंतः करुणं मम्लुर्विंलुठंतो महीतले ॥१२६॥
अथ विद्विषतस्तस्य शयानस्य रणांगणे ।
कुंजरांस्तुरगांस्तुंगांस्तत्तदाभरणानि च ॥१२७॥
चित्राण्यपि च वस्त्राणि तनुत्राण्यायुधानि च ।
याप्ययानानि कोषांश्च संभारानपरानपि ॥१२८॥
संप्रहृष्टास्समादाय सुभटाः कावुकादयः ।
षुरंदरप्रभुं द्रष्टुं पुरंदरगिरिं ययुः ॥१२९॥
अपहतरिपुवीरानेकयाश्वप्रवेक -
प्रचुरकनकमुक्ताहाररत्नोपहाराः ।
कवनमिताशिरस्काः सैनिकाः कावुकाद्याः
सरभसकृतकार्याः शाहसूनुं प्रणेमुः ॥१३०॥
इत्यनुपुराणे कवींद्रपरमानंदप्रकाशितायां संहितायां त्रयोदशोध्यायः ॥१३॥

N/A

References : N/A
Last Updated : September 11, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP