मराठी मुख्य सूची|स्तोत्रे|दत्त स्तोत्रे|
यस्य नाम श्रुते सद्यो मृत...

सर्वसौख्यकरं स्तोत्रम् - यस्य नाम श्रुते सद्यो मृत...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे.
A Stotra is a hymn of praise, that praise aspects of Devi and Devtas.
N/A

यस्य नाम श्रुते सद्यो मृत्युर्दूरात्पलायते । दुःखवार्ता विलीयेत दत्तात्रेय नमोऽस्तुते ॥१॥
शोको नंदाय कल्पेत दैन्य दारिद्र्यहेतये । रोगःस्वंगाप्तये सम्यग् दिगंबर नमोऽस्तुते ॥२॥
परयंत्रादिकं किञ्चत् प्रभवेन्नैव सूरिषु । कर्ता कृतेन बघ्येत अवधूत नमोऽस्तुते ॥३॥
कायिकं वाचिकं वाऽपि मानसं वा तथेव च । पापं तापं च दह्येत कालकाल नमोऽस्तुते ॥४॥
विषबाधा भवेन्नैव भूतादिविप्लवः कुतः । शत्रवो मित्रतामीयुवैद्यराज नमोऽस्तुते ॥५॥
दुर्बुद्धिः साधुतामेनि शठः शाठ्यं जहात्मरम् । पीत्वा यन्नामपीयूषं सिद्धराज नमोऽस्तुते ॥६॥
भयं दिंक्षु प्रधावेत चिंतां चिल्लिमियात् द्रुतम् । वैषम्यं विपिनं गच्छेद् योगिराज नमोऽस्तुते ॥७॥
दुःखष्नदुखदावाग्निं ग्रहार्निघ्नं ह्यनुत्तमम् । संसारभेषजं सौम्यं मृत्युंजय नमामि तम् ॥८॥
रोगाभिसंकुले देहे निःसारे भेषजे सति । औषधं नार्मदं वारि दत्तो धन्वंतरिः स्वयम् ॥९॥
भेषजं निष्कलं विद्धि दतमेकं विहाद यत् । जन्ममृत्युजराहंतृ दत्तानामामृतं महत् ॥१०॥
य इदं पठति स्तोत्रं ‘ रंग ’ रोगर्तिनाशनम् । सर्वसौख्यकरं नृणां सायंकाले विशेषतः ॥११॥
त्रिसप्तं स्वापकाले वा वा मंदवारे सुयंयतः । तस्य रोगभयं नास्ति त्रिः सत्यं नात्र संशयः ॥१२॥
॥ इति श्रीदत्तपादारविंद्रमिलिंदब्रह्मचारि पांडुरंग ( रंग अवधूत ) महाराज विरचितं सर्वसौख्यकरं स्तोत्रं संपूर्णम् ॥

N/A

References : N/A
Last Updated : March 16, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP