शून्यवादः - श्लोक ५१ ते ७५

कुमारिल भट्ट हे आसामनिवासी ब्राह्मण होते. ते प्रथम बुद्ध होते पण नंतर त्यांनी धर्मपरिवर्तन करून हिन्दू धर्मात प्रवेश केला.
ज्याठिकाणी XX आहे, तेथील अक्षरे मिळत नाहीत, जाणकारांनी कृपया मदत करावी.


निराकाराच्च विषयाद्बुह्याकारो sतिविस्मयः ।
‘ स्मृतिस्वप्नादिबोधे ( १ ) च स्यादनाकारता तव ॥५१॥
न हि तत्राsर्थसंसर्गः केवला वासनैव तु ।
हेतुत्वेनोपपन्नेति सैव जाग्रद्धियामपि ’ ॥५२॥
अन्वयव्यतिरेकाभ्यामेवं ज्ञानस्य गम्यते ।
आकारो, न हि बाह्यस्य ज्ञानाsपेतो निदर्श्यते ( २ ) ॥५३॥
बाह्याsपेतो मया यद्वत्, तस्मात् संसर्गवागियम् ।
निराकारे sपि विज्ञाने वासनास्वेव युज्यते ॥५४॥
द्वयोरप्येक आकार इत्येतस्थाsप्रमाणता ( १ ) ।
देशभेदादसंसर्गो द्वयोश्चाsनवधारणात् ॥५५॥
एवमेवाsर्थबुद्ध्योः स्यात् सादृश्यान्नsविभक्तता ।
भेदे ज्ञाते हि सादृश्यं नाsज्ञाते स्यात् खपुष्पवत् ॥५६॥
तथा द्विचन्द्रमायादावन्यथा sर्थे व्यवस्थिते ।
या स्यादाकारसंवित्तिर्नाsसावर्थनिबन्धना ॥५७॥
नक्षत्रं तारका तिष्यो दारा इत्येवमादिषु ।
नैकत्राsर्थे विरुद्धत्वाल्लिङ्गाsनेकत्वसम्भवः ॥५८॥
परिव्राट्कामुकशुनां कुणपादिमतिस्तथा ।
‘ दीर्घह्रस्वत्वबुद्धिश्च ह्येकस्मिन्नप्यपेक्षया ॥५९॥
घटात्वपार्थिवद्रव्यप्रमेयादि( १ )मतिस्तथा ।
युगपद्ग्राहकाणाञ्च न स्यादैकात्म्यवत्तया ’ ( २ ) ॥६०॥
नाsर्थे ह्येकत्र युगपद्विरुद्धाकारसम्भवः ।
प्रत्ययानां तु भिन्नत्वाद्भवेच्छक्त्यनुसारतः ॥६१॥
निरपेत्तं स्वरूपेण तस्माज् ज्ञानं यदाकृति ।
तथा sर्थो, न यथाsर्थं तु ज्ञानमुत्पद्यते क्कचित् ॥६२॥
इत्थं विज्ञानतन्त्रत्वे को न्वर्थं कल्पयिष्यति ।
धीरनारोपिताssकारा स्वात्मन्येवोपयोक्षते ॥६३॥
नैतदस्ति, त्वयैकं हि ग्राह्यं ग्राहकमिष्यते ।
न चैकस्यैवमात्मत्वे दृष्टान्तः कश्चिदस्ति ते ॥६४॥
अग्न्यादयो घटादीनां प्रसिद्धा ये प्रकाशकाः ।
न ते प्रकाश्यरूपा हि प्रकाशस्याsनपेक्षणात् ॥६५॥
ग्राह्यत्वं तु यदा तेषां तदाsक्षं ग्राहकं मतम् ।
अक्शह्ग्रहणकाले तु ग्राहिका धीर्भविष्यमि ॥६६॥
तस्यां तु गृह्यमाणायामन्या धीर्ग्राहिकेष्यते ।
नव्यात्मा ग्राहको ग्राह्यो भवताsभ्युपगम्यते ॥६७॥
कथंचिद्धर्मरूपेण भिन्नत्वात् प्रत्ययस्य तत् ।
ग्राहकत्वं भवेत्तत्र ग्राह्यं द्रव्यादि चात्मनः ॥६८॥
यस्तु नाsत्यन्तभेदोsत्र क्क वाsसाविष्यते मया ।
प्रत्यासत्तिनिमिता तु प्रत्यगात्मप्रवर्त्तिता ( १ ) ॥६९॥
अस्मत्प्रयोगसम्भिन्ना ज्ञानस्यैव तु कर्तरि ।
भवन्ती तत्र संवित्तिर्युज्येताsप्यात्मकर्तृका ॥७०॥
न चाsत्र करणज्ञानग्राहकाssकारवेदनम् ।
ग्राह्यत्वं येन बुद्धेः स्यादभिन्नत्वेsपि पूर्ववत् ॥७१॥
अन्यरूपाsपि संवित्तिर्यद्यन्यविषयेष्यते ।
ज्ञानाकाराsपि संवित्तिः कस्मान्नाsर्थस्य( १ )कल्प्यते ॥७२॥
अभिन्नत्वं यदा चेष्टं ग्राह्यग्राहकवस्तुनोः ।
तदाsन्यतरसंवित्तौ द्व्याकारं ग्रहणं भवेत् ॥७३॥
यदा तु ग्राह्यमाकारं नीलादि प्रतिपद्यते ।
न तदा ग्राहकाssकारा संवित्तिर्दृश्यते क्कचित् ॥७४॥
तस्मादभिन्नता चेत् स्यात् तस्याsप्यनुभवो भवेत् ।
ग्राह्यो वा नाsनुभूयेत ग्राहकाsननुभूतिवत् ॥७५॥

N/A

References : N/A
Last Updated : November 12, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP