निरालम्बनवादः - श्लोक १७६ ते २०१

कुमारिल भट्ट हे आसामनिवासी ब्राह्मण होते. ते प्रथम बुद्ध होते पण नंतर त्यांनी धर्मपरिवर्तन करून हिन्दू धर्मात प्रवेश केला.
ज्याठिकाणी XX आहे, तेथील अक्षरे मिळत नाहीत, जाणकारांनी कृपया मदत करावी.


नन्य यद्वन्मया हेतुर्नेष्यते दूषणं तथा ।
तेन मे दूषणाभावाददुष्टं साधनं भवेत् ॥१७६॥
नेदानीं दूषणैः कार्यं, साधनाभावतो यदि ।
त्वयैवास्मदभिप्रेता स्वपत्तासिद्धिराश्रिता ॥१७७॥
न चास्ति वासनाभेदो निमित्तासम्भवात्तव ।
ज्ञानभेदो निमित्तं चेत्, तस्य भेदः कथं पुनः ॥१७८॥
वासनाभेदतश्चेत् स्यात्, प्राप्तमन्योन्यसंश्रयम् ।
स्वच्छस्य ज्ञानरूपस्य न हि भेदः स्वतोsस्ति ते ॥१७९॥
प्रमाणं वासनाsस्तित्वे भेदे वापि न विद्यते ।
कुर्यादू ग्राहकभेदं सा ग्राह्यभेदस्तु किङ्कृतः ॥१८०॥
संवित्त्या जायमाना हि स्मृतिमात्रं करोत्यसौ ।
क्षणिकेषु च चित्तेषुय विनाशे च निरन्वये ॥१८१॥
वास्यवासकयोश्चैवमसाहित्यान्न वासना ।
पूर्वत्तणैरनुत्पन्नो वास्यते नोत्तरः त्तणः ॥१८२॥
उत्तरेण विनष्टत्वान्न च पूर्वस्य वासना ।
साहित्येsपि तयोर्नैव सन्बन्धो sस्तीत्यवासना ॥१८३॥
क्षणिकत्वादू द्वयस्यापि ( १ ) व्यापारो न परस्परम् ।
विनश्यच्चकथं वस्तु वास्यतेsन्येन नश्यता ॥१८४॥
अवस्थिता ( २ ) हि वास्यन्ते भावा भावैरवस्थितैः ।
अवस्थितो हि ( ३ ) पूर्वस्माद्भिद्यते नोत्तरो यदि ॥१८५॥
पूर्ववद्वासना तत्र न स्यादेवाविशेषतः ।
भङ्गुरे पूर्वसादृश्यादू भिन्नत्वाच्चाsस्ति वासना ॥१८६॥
नैतदस्त्यनुरूपं तु क्षणिकत्वे धियां तव ।
‘ पूर्वज्ञानं त्वनुत्पन्नं कार्यं नारभते क्क चित् ॥१८७॥
न विनष्टं , न तस्याsस्ति निष्पन्नस्य क्षणं स्थितिः ।
तेनोत्पन्नविनष्टत्वान्नास्त्यारम्भक्षणोsपि हि ’ ॥१८८॥
निरन्वयवि( १ )नष्टत्वादानुरूप्यं कुतः पुनः ।
न तदीयो sस्ति कश्चिच्च धर्म उत्तरबुद्धिषु ॥१८९॥
समानधर्मतां मुत्त्का नाssनुरूप्यं च विद्यते ।
‘ यदि स्यादानुरूप्पाच्च वासना गोधियो यदा ॥१९०॥
हस्तिबुद्धिर्भवेत्तन्न वैलक्षण्यान्न वासना ।
ततः परं गोज्ञानं निर्मूलत्वान्न सम्भवेत् ॥१९१॥
सर्वं विलत्तणं ज्ञानं न स्यादेव विलक्षणात् ’ ।
बाह्यार्थाsनुग्रहा( १ )भावात्पारार्थेनावशीकृताः ॥१९२॥
निरन्वयविनाशिन्यः कुर्युः कार्यं कथं क्रमात् ।
विनाशे कारणस्येष्टः कार्यारम्भश्च नाsन्यथा ॥१९३॥
‘ तत्रैव ज्ञाननाशेन विनष्टाः सर्ववासनाः ।
तेन सर्वाभ्य एताभ्यः सर्वाकारं यदुत्थितम् ( १ ) ॥१९४॥
ज्ञानमेकक्षणेनैव विनाशं गन्तुमर्हति ’ ।
यद्याश्रयविनाशेsपि शक्त्यनाशोsभ्युपेयते ॥१९५॥
क्षणिकत्वं च हीयेत न चारम्भोsन्यथा भवेत् ।
वासनानां प्रवाहोsपि यदि ज्ञानप्रवाहवत् ॥१९६॥
वासनातस्ततो ज्ञानं न स्यात्तस्माच्च वासना ।
कुर्यातांतुल्यमेवैते ( २ ) नाsन्योन्यं तु कदा चन ॥१९७॥
नान्यो विलक्षणो हेतुर्येनान्यादृक् फलं भवेत् ।
तस्मात्संवृत्तिसत्यैषा कल्पिता नास्ति तत्त्वतः ॥१९८॥
न चेदृशेन भावेन कार्यमुत्पद्यते क्क चित् ।
यस्य त्ववस्थितो ज्ञाता ज्ञानाभ्यासेन युज्यते ॥१९९॥
स तस्य वासनाsधारो वासना sपि स एव वा ।
कुसुमे बीजपूरादेर्यल्लात्ताद्युपसिच्यते ॥
तद्रूपस्यैव संक्रान्तिः फले ( १ ) तस्येत्यवासना ॥२००॥
युक्त्या sनुपेतामसतीं प्रकल्प्य
यद्वासनामर्थनिराक्रियेयम् ।
आस्थानिवृत्त्यर्थवादि बौद्धै ( २ ) -
र्ग्राहं गतास्तत्र कथं चिदन्ये ॥२०१॥
इति औत्पत्तिकसूत्रे पञ्चमे निरालम्बनवादः ॥

N/A

References : N/A
Last Updated : November 12, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP