मुमुक्षुवैराग्यप्रकरणम् - सर्ग तेहतिसावा

‘ योगवासिष्ठ ’ एक प्राचीन ग्रंथ.
Yoga Vasistha is famous as one of the historically popular and influential texts of Hinduism.


सिद्धा ऊचुः ॥
पावनस्यास्य वचसः प्रोक्तस्य रघुकेतुना । निर्णयं श्रोतुमुचितं वक्ष्यमाणं महर्षिभिः ॥१॥
नारदव्यासपुलहप्रमुखा मुनिपुङ्गवाः । आगच्छताश्वविघ्नेन सवं एव महर्षयः ॥२॥
यतामः परितः पुण्यामेतां दाशरथीं सभाम् । नीरध्रां कनकोद्योतां पद्मिनीमिव षट्पदाः ॥३॥
श्रीवाल्मीकिरुवाच ॥
इत्युक्ता सा समस्तैव व्योमवासनिवासिनी । तां पपात सभां तत्र दिव्या मुनिपरंपरा ॥४॥
अग्रस्थितमनुत्सृष्टरणद्वीणं मुनीश्वरम् । पयःपीनघनश्यामं व्यासमेव किलान्तरा ॥५॥
भृग्वङ्गिरःपुलस्त्यादिमुनिनायकमण्डिता । च्यवनोद्दालको शीरशरलोमादिमालिता ॥६॥
परस्परपरामर्शदुःसंस्थानमृगाजिना । लोलाक्षमालावलया सुकमण्डलुधारिणी ॥७॥
तारावलिरिव व्योम्नि तेजःप्रसरपाटला । सूर्यावलिरिवान्योन्यं भासिताननमण्डना ॥८॥
रत्नावलिरिवान्योन्यं नानावर्णकृताङ्गिका । मुक्तावलिरिवान्योन्यं कृतशोभातिशायिनी ॥९॥
कौमुदीवृष्टिरन्येव द्वितीयेवार्कमण्डली । संभुतेवातिकालेन पूर्णचन्द्रपरंपरा ॥१०॥
ताराजाल इवाम्भोदो व्यासो यत्र विराजते । तारौघ इव शीतांशुर्नारदोत्र विराजते ॥११॥
देवेष्विव सुराधीशः पुलस्त्योत्र विराजते । आदित्य इव देवानामङ्गिरास्तु विराजते ॥१२॥
अथास्यां सिद्धसेनायां पतन्त्यां नभसो रसाम् । उत्तस्थौ मुनिसंपूर्णां तदा दाशरथी सभा ॥१३॥
मिश्रीभूता विरेजुस्ते नभश्चरमहीचराः । परस्परवृताङ्गाभा भासयन्तो दिशो दश ॥१४॥
वेणुदण्डावृतकरा लीलाकमलधारिणः । दूर्वाङ्कुराक्रान्तशिखाः सचूडामणिमूर्धजाः ॥१५॥
जटाजूटैश्च कपिला मौलिमालितमस्तकाः । प्रकोष्ठगाक्षवलया मल्लिकावलयान्विताः ॥१६॥
चीरवल्कलसंवीताः स्रक्कोशैयावगुण्ठिताः । विलोलमेखलापाशश्चलम्नुक्ताकलापिनः ॥१७॥
वसिष्ठविश्वामित्रौ तान्पूजयामासतुः क्रमात् । अर्घ्यैः पादैर्वचोभिश्च सर्वानेव नभश्चरान् ॥१८॥
वसिष्ठविश्वामित्रौ ते पूजयामासुरादरात् । अर्घ्यैः पाद्यैर्वचोभिश्च नभश्चरमहागणाः ॥१९॥
सर्वादरेण सिद्धौघं पूजयामास भूपतिः । सिद्धौघो भूपतिं चैव कुशलप्रश्नवार्तया ॥२०॥
तैस्तैःप्रणयसंरम्भैरन्योन्यं प्राप्तसत्क्रियाः । उपाविशन्विष्ठरेषु नभश्चरमहीचराः ॥२१॥
वचोभिः पुष्पवर्षेण साधुवादेन चाभितः । रामं ते पूजयामासुः पुरः प्रणतमास्थितम् ॥२२॥
आसांचक्रे च तत्रासौ राज्यलक्ष्मीविराजितः । विश्वामित्रो वसिष्ठश्च वामदेवोथ मन्त्रिणः ॥२३॥
नारदो देवपुत्रश्च व्यासश्च मुनिपुङ्गवः । मरीचिरथ दुर्वासा मुनिराङ्गिरसस्तथा ॥२४॥
क्रतुः पुलस्त्यः पुलहः शरलोमा मुनीश्वरः । वात्स्यायनो भरद्वाजो वाल्मीकिर्मुनिपुङ्गवः ॥२५॥
उद्दालक ऋचीकश्च शर्यातिश्च्यवनस्तथा ॥२६॥
एते चान्ये च बहवो वेदवेदाङ्गपारगाः । ज्ञातज्ञेया महात्मान आस्थितास्तत्र नायकाः ॥२७॥
वसिष्ठविश्वामित्राभ्यां सह ते नारदादयः । इदमूचुरनूचाना राममानमिताननम् ॥२८॥
अहो बत कुमारेण कल्याणगुणशालिनी । वागुक्ता परमोदारा वैराग्यरसगर्भिणी ॥२९॥
परिनिष्टितवक्तव्यं सबोधमुचितं स्फुटम् । उदारं प्रियमार्यार्हमविह्वलमपि स्फुटम् ॥३०॥
अभिव्यक्तपदं स्पष्टमिष्टं स्पष्टं च तुष्टिमत् । करोति राघवप्रोक्तं वचः कस्य न विस्मयम् ॥३१॥
शतादेकतमस्यैव सर्वोदारचमत्कृतिः । ईप्सितार्थार्पणैकान्तदक्षा भवति भारती ॥३२॥
कुमार त्वां विना कस्य विवेकफलशालिनी । परं विकासमायाति प्रज्ञाशरलता तता ॥३३॥
प्रज्ञादीपशिखा यस्य रामस्येव हृदि स्थिता । प्रज्वलत्यसमालोककारिणी स पुमान्स्मृतः ॥३४॥
रक्तमांसास्थियन्त्राणि बहून्यतितराणि च । पदार्थानभिकर्षन्ति नास्ति तेषु सचेतनः ॥३५॥
जन्ममृत्युजरादुःखमनुयान्ति पुनः पुनः । विमृशन्ति न संसारं पशवः परिमोहिताः ॥३६॥
कथंचित्क्कचिदेवैको दृश्यते विमलाशयः । पूर्वापरविचारार्हो यथायमरिमर्दनः ॥३७॥
अनुत्तमचमत्कारफलाः सुभगमूर्तयः । भव्या हि विरला लोके सहंकारद्रुमा इव ॥३८॥
सम्यग्दृष्टजगद्यात्रा स्वविवेचमत्कृतिः । अस्मिन्मान्यमतावन्तरियमद्यैव दृश्यते ॥३९॥
सुभगाः सुलभारोहाः फलपल्लवशालिनः । जायन्ते तरवो देशे न तु चन्दनपादपाः ॥४०॥
वृक्षाः प्रतिवनं सन्ति नित्यं सफलपल्लवाः । न त्वपूर्वचमत्कारो लवङ्गः सुलभः सदा ॥४१॥
ज्योत्स्नेव शीता शशिनः सुतरोरिव मञ्जरी । पुष्पादामोदलेखेव दृष्टा रामाच्चमत्कृतिः ॥४२॥
अस्मिन्नुद्दामदौरात्म्यदैवनिर्माणनिर्मिते । द्विजेन्द्रा दग्धसंसारे सारो ह्यत्यन्तदुर्लभः ॥४३॥
यतन्ते सारसंप्राप्तौ ये यशोनिधयो धियः । धन्या धुरि सतां गण्यास्त एव पुरुषोत्तमाः ॥४४॥
न रामेण समोस्तीह दृष्टो लोकेषु कुश्चन । विवेकवानुदारात्मा न भावी चेति नो मतिः ॥४५॥
सकललोकचमत्कृतिकारिणोप्यभिमतं यदि राघवचेतसः । फलति नो तदिमे वयमेव हि स्फुटतरं मुनयो हतबुद्धयः ॥४६॥
[ ११६७ ] इत्यार्षे श्रीमद्वांल्मीकिविरचिते वासिष्ठमहारामायणे देवदूतोक्ते द्वात्रिंशत्साहस्र्यां संहितायां मोक्षोपाये वैराग्यप्रकरणे नभश्चरमहीचरसंमेलनं नाम त्रयस्त्रिंशः सर्गः ॥३३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP