मुमुक्षुवैराग्यप्रकरणम् - सर्ग एकतिसावा

‘ योगवासिष्ठ ’ एक प्राचीन ग्रंथ.
Yoga Vasistha is famous as one of the historically popular and influential texts of Hinduism.


श्रीराम उवाच ॥
प्रोच्चवृक्षचलत्पत्रलम्बाम्बुलवभङ्गुरे । आयुषीशानशीतांशुकलामृदुनि देहकं ॥१॥
केदारविरटद्भेककण्ठत्वक्कोणभङ्गुरे । वागुरावलये जन्तोः सहृत्सुजनसंगमे ॥२॥
वासनावातवलिते कदाशातडिति स्फुटे । मोहोग्रमिहिकामेधे घनं स्फूर्जति गर्जति ॥३॥
नृत्यत्युत्ताण्डवं चण्डे लोले लोभकलापिनि । सुविकासिनि सास्फोटे ह्यनर्थकुटजद्रुमे ॥४॥
क्रूरे कृता न्तमार्जारे सर्वभूताखुहारिणि । अश्रान्तस्यन्दसंचारे कुतोप्यपरिपातिनि ॥५॥
क उपायो गतिः का वा का चिन्ता कः समाश्रयः । केनेयमशुभोदर्का न भवेज्जीविताटवी ॥६॥
न तदस्ति पृथिव्यां वा दिवि देवेषु वा क्कचित् । सुधियस्तुच्छमप्येतद्यन्नयन्ति न रम्यताम् ॥७॥
अयं हि दग्धसंसारो नीरन्ध्रकलनाकुलः । कथं सुम्वादुतामेति नीरसो मूढतां विना ॥८॥
आशाप्रतिविपाकेन क्षीरस्नानेन रम्यताम् । उपैति पुष्पशुभ्रेण मधुनेव वसुंधरा ॥९॥
अपमृष्टमलोदेति क्षालनेनामृतद्युतिः । मनश्चन्द्रमसः केन तेन कामकलङ्कितात् ॥१०॥
दृष्टसंसारगतिना दृष्टादृष्टविनाशिता । केनेव व्यवहर्तव्यं संसारवनवीथिषु ॥११॥
रागद्वेषमहारोगा भोगपूगा विभूतयः । कथं जन्तुं न बाधन्ते संसारार्णवचारिणम् ॥१२॥
कथंक्थं च धीरवर्याग्नौ पततापि न दह्यते । पावके पारदेनेव रसेन रसशालिना ॥१३॥
यस्मात्किल जगत्यस्मिन्व्यवहारक्रियां विना । न स्थितिः संभवत्यब्धौ पतितस्याचला यथा ॥१४॥
रागद्वेषविनिर्मुक्ता सुखदुःखविविर्जिता । कृशानोर्दाहहीनेव शिखा नास्तीह सत्क्रिया ॥१५॥
मनोमननशालिन्याः सत्ताया भुवनत्रये । क्षयो युक्तिं विना नास्ति ब्रूत तामलमुत्तमाम् ॥१६॥
व्यवहारवतो युक्त्या दुःखं नायाति मे यथा । अथवा व्यवहारस्य ब्रूत तां युक्तिमुत्तमाम् ॥१७॥
तत्कथं केन वा किंवा कृतमुत्तमचेतसा । पूर्वं येनेति विश्रामं परमं पावनं मनः ॥१८॥
यथा जानासि भगवंस्तथा मोहनिवृत्तये । ब्रूहि मे साधवो येन नूनं निर्दुःखतां गताः ॥१९॥
अथवा तादृशी युक्तिर्यदि ब्रहम्न्न विद्यते । न वक्ति मम वा कश्चिद्विद्यमानामपि स्फुटम् ॥२०॥
स्वयं चैव न चाप्नोमि तां विश्रान्तिमनुत्तमाम् । तदहं त्यक्तसर्वेहो निरहंकारतां गतः ॥२१॥
न भोक्ष्ये न पिबाम्यम्बु नाहं परिदधेम्बरम् । करोमि नाहं व्यापारं स्नानदानाशनादिकम् ॥२२॥
न च तिष्ठामि कार्येषु संपत्स्वापद्दशासु च । न किंचिदपि वाञ्च्छामि देहत्यागादृमे मुने ॥२३॥
केवलं विगताशङ्को निर्ममो गतमत्सरः । मौन एवेह तिष्ठामि लिपिकर्मस्विवार्पितः ॥२४॥
अथ क्रमेण संत्यज्य प्रश्वासोच्छ्वाससंविदः । संनिवेशं त्यजामीममनर्थं देहनामकम् ॥२५॥
नाहमस्य न मे नान्यः शाम्याम्यस्नेहदीपवत् । सर्वमेव परित्यज्य त्यजामीदं कलेवरम् ॥२६॥
श्रीवाल्मीकिरुवाच ॥
इत्युक्तवानमलशीतकाराभिरामो रामो महत्तरविचारविकासिचेताः । तूष्णीं बभूव पुरतो महतां घनानां केकारवं श्रमवशादिव नीलकण्ठः ॥२७॥
[ १०९४ ] इत्यार्षे वासिष्ठमहारामायणे०राघवप्रश्नो नामैकत्रिंशत्तमः सर्गः ॥३१॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP