मुमुक्षुवैराग्यप्रकरणम् - सर्ग एकोणतिसावा

‘ योगवासिष्ठ ’ एक प्राचीन ग्रंथ.
Yoga Vasistha is famous as one of the historically popular and influential texts of Hinduism.


श्रीराम उवाच ॥
इति मे दोषदावाग्निदग्धे महति चेतसि । प्रस्फुरन्ति न भोगाशा मृगतृष्णाःसरःस्विव ॥१॥
प्रत्यहं याति कटुतामेषा संसारसंस्थितिः । कालपाकवशालोला रसा निम्बलता यथा ॥२॥
वृद्धिमायाति दौर्जन्यं सौजन्यं याति तानवम् । करञ्जकर्कशे राजन्प्रत्यहं जनचेतसि ॥३॥
भज्यते भुवि मर्यादा झटित्येव दिनं प्रति । शुष्केव माषशिम्बीका टङ्कारकरवं विना ॥४॥
राज्येभ्यो भोगपूगेभ्यश्चिन्तावद्भ्यो मुनीश्वर । निरस्ताचिन्ता कलिता वरमेकान्तशीलता ॥५॥
नानन्दाय ममोद्यानं न सुखाय मम स्त्रियः । न हर्षाय ममार्थाशा शाम्यामि मनसा सह ॥६॥
अनित्यश्चासुखोलोकस्तृष्णा तात दुरुद्वाहा । चापलोपहतं चेतः कथं यास्यामि निर्वृतिम् ॥७॥
नाभिनन्दामि मरणं नाभिनन्दामि जीवितत् । यथा तिष्ठामि तिष्ठामि तथैव विगतज्वरम् ॥८॥
किं मे राज्येन किं भोगैः किमर्थेन किमीहितैः । अहंकारवशादेतत्स एव गलितो मम ॥९॥
जन्मावलिवरत्रायामिन्द्रियग्रन्ययो दृढाः । ये बद्धास्तद्विमोक्षार्थं यन्ते ये त उत्तमाः ॥१०॥
मथितं मानिनीलोकैर्मनोमकरकेतुना । कोमलं खुरनिष्पेषैः कमलं करिणा यथा ॥११॥
अद्य चेत्स्वच्छया बुद्ध्या मुनीन्द्र न चिकित्स्यते । भूतश्चित्तचिकित्सायास्तत्किलावसरः कुतः ॥१२॥
विषं विषयवैषम्यं न विषं विषमुच्यते । जन्मान्तरघ्रा विषया एकदेहहरं विषम् ॥१३॥
न सुखानि न दुःखानि न मित्राणि न बान्धवाः । न जीवितं न मरणं बन्धाय ज्ञस्य चेतसः ॥१४॥
तद्भवामि यथा ब्रहम्न्पूर्वापराविदां वर । वीतशोकभयायासो ज्ञस्तथोपदिशाशु मे ॥१५॥
वामनाजालवलिता दुःखकण्टकसंकुला । निपातोत्पातबहुला भीभरूपाज्ञताटवी ॥१६॥
क्रचचाग्रविनिष्पेषं सोढुं शक्नोम्यहं मुने । संसारव्यवहारोत्थं नाशाविषयवैशसम् ॥१७॥
इदं नास्तीदमस्तीति व्यवहाराञ्जनभ्रमः । धुनोतीदं चलं चेतो रजोराशिमिवानिलः ॥१८॥
तृष्णातन्तुलवप्रोतं जीवसंचयमौक्तिकम् । चिदच्छाङ्गतया नित्यं विकसच्चित्तनायकम् ॥१९॥
संसारहारमरतिः कालव्यालविभूषणम् । त्रोटयाम्यहमक्रूरं वागुरामिव केसरी ॥२०॥
नीहारं हृदयाटव्यां मनस्तिमिरमाशु मे । केन विज्ञानदीपेन भिन्द्धि तत्त्वविदां वर ॥२१॥
विद्यन्त एवेह न ते महात्मन्दुराधयो न क्षयमाप्रुवन्ति । ये संग मेनोत्तममानसानां निशातमांसीव शिशाकरेण ॥२२॥
आयुर्वायुविघट्टिताभ्रवटलीलम्बाम्बुवद्भङ्गुरं भोगा मेघवितानमध्यविलसत्सौदामिनीचञ्चलाः । लोला यौवनलालना जलरयश्चेत्याकलय्य द्रुतं मुद्रैवाद्य दृढार्पिता ननु मया चित्ते चिरं शान्तये ॥२३॥
[ १०३९ ] इत्यार्षे वा-सकलपदार्थानास्थाप्रतिपादनं नामैकोनत्रिंशः सर्गः ॥२९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP