मुमुक्षुवैराग्यप्रकरणम् - सर्ग पंधरावा

‘ योगवासिष्ठ ’ एक प्राचीन ग्रंथ.
Yoga Vasistha is famous as one of the historically popular and influential texts of Hinduism.


श्रीरामउवाच ॥
मुधैवाभ्युत्थितो मोहान्मुधैव परिवर्धते । मिथ्यामयेन भीतोस्मि दुरहंकारशत्रुणा ॥१॥
अहंकारवशादेव दोषकोशकदर्थताम् । ददाति दीनदीनानां संसारो विविधाकृतिः ॥२॥
अहंकारवशादापदहंकाराहुराधयः । अहंकारवशादीहा त्वहंकारा ममामयः ॥३॥
तमहंकारमाश्रित्य परमं चिरवैरिणम् । न भुञ्जे न पिबाम्यम्भः किमु भोगाभुजे मुने ॥४॥
संसाररजनी दीर्घा माया मनसि मोहिनी । तताहंकारदोषेण किरातेनेव वागुरा ॥५॥
यानि दुःखानि दीर्घाणि विषमाणि महान्ति च । अहंकारात्प्रसूतानि तान्यगात्खदिरी इव ॥६॥
शमेन्दुसैंहिकेयास्यं गुणपद्महिमाशनिम् । साम्यमेघशरत्कालमहंकारं त्यजाम्यहम् ॥७॥
नाहं रामो न मे वाञ्छा भावषु न च मे मनः । शान्त आसितुमिच्छामि स्वात्मनीव जिनो यथा ॥८॥
अहंकारवशाद्यद्यन्मया भुक्तं हुतं कृतम् । सर्वं तत्तदवस्त्वेव वस्त्वहंकाररिक्तता ॥९॥
अहमित्यस्ति चेद्बह्मन्नहमापदि दुःखिताः । नास्ति चेत्सुखितस्तस्मादनहंकारिता वरम् ॥१०॥
अहंकारं परित्यज्य मुने शान्तमनस्तथा । अवतिष्ठे गतोद्वेगो भोगौघो भङ्गुरास्पदः ॥११॥
ब्रह्मन्यावदहंकारवारिदः परिजृम्भते । तवद्विकाममायाति तृष्णाकुटजमञ्जरी ॥१२॥
अहंकारघने शान्ते तृष्णा नवतडिल्लता । शान्तदीपशिखावृत्त्या क्काप यात्यतिसत्वरम् ॥१३॥
अहंकारमहाबिन्ध्ये मनो मत्तमहागजः । विस्फूर्जति घनास्फोटैः स्तनितैरिव वारिदः ॥१४॥
इह देहमहारण्ये घनाहंकारकेसरी । योयमुल्लसति स्फारस्तेनेदं जगदाततम् ॥१५॥
तृष्णातन्तुलवप्रोता बहुजन्मपरंपरा । अहंकारोग्रखिङ्गेन कण्ठे मुक्तावली कृता ॥१६॥
पुत्रमित्रकलत्रादि तन्त्रमन्त्रविवर्जितम् । प्रसारितमनेनेह मुनेहंकारवैरिणा ॥१७॥
प्रमार्जितेहमित्यस्मिन्पदे स्वयमपि द्रुतम् । प्रमार्जिता भवन्त्येते सर्व एव दुराधयः ॥१८॥
अहमित्यम्बुदे शान्ते शनैश्च शमशातिनि । मनोगगनसंमोहमिहिका क्कापि गच्छति ॥१९॥
निरहंकारवृत्तेर्मे मौर्ख्याच्छोकेन सीदतः । यत्किंचिदुचितं ब्रह्मंस्तदाख्यातुमिहार्हसि ॥२०॥
सर्वापदां निलयमध्रुवमन्तरस्थमुन्मुक्तमुत्तमगुणेन न संश्रयामि । तत्नादहंकृतिपदं परितोतिदुःखं शेषेण मां समनुशाधि महानुभाव ॥२१॥
[ ५१३ ] इत्यार्षे वासिष्ठमहारामायणे वाल्मीकीये देवदूतोक्ते मोक्षोपाये द्वात्रिंशत्माहस्र्यां संहितायां मुमुक्षुवैराग्यप्रकरणेहंकारजुगुप्सा नाम पञ्चदशः सर्गः ॥१५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP