मुमुक्षुवैराग्यप्रकरणम् - सर्ग तेरावा

‘ योगवासिष्ठ ’ एक प्राचीन ग्रंथ.
Yoga Vasistha is famous as one of the historically popular and influential texts of Hinduism.


श्रीराम उवाच ॥
इयमस्मिन्स्थितोदारा संसारे परिकल्पिता । श्रीर्मुने परिमोहाय सापि नूनं कदर्थदा ॥१॥
उल्लासबहुलानन्तकल्लोलानलमाकुलान् । जडान्प्रवहति स्फारान्प्रावृषीव तरङ्गिणी ॥२॥
चिन्तादुहितरो बह्व्यो भूरिदुर्ललितैधिताः । चञ्चलाः प्रभवन्त्यस्यास्तरङ्गाः सरितो यथा ॥३॥
एषा हि पदमेकत्र न निबध्नाति दुर्भगा । दग्धेवानियताचारमितश्चेतश्च धावति ॥४॥
जनयन्ती परं दाहं परामृष्टाङ्गिका सती । विनाशमेव धत्तेन्तर्दीपलेखेव कज्जलम् ॥५॥
गुणागुणविचारेण विनैव किल पार्श्वगम् । राजप्रकृतिवन्मूढा दुरारूढावलम्बते ॥६॥
कर्मणा तेन तेनैषा विस्तारमनुगच्छनति । दोषाशीविषवेगस्य यत्क्षीरं विस्तरायते ॥७॥
तावच्छीतमृदुस्पर्शः परे स्वे च जने जनः । वात्ययेव हिमं यावच्छ्रिया न परुषीकृतः ॥८॥
प्राज्ञाः शूराः कृतज्ञाश्च पेशला मृदवश्च ये । पांसुमुष्ट्येव मणयः श्रिया ते मलिनीकृताः ॥९॥
न श्रीः सुखाय भगवन्दुखायैव हि वर्धते । गुप्ता विनाशनं धत्ते मृतिं विषलता यथा ॥१०॥
श्रीमानजननिन्द्यश्च शूरश्चाप्यविकत्थनः । समदृष्टिः प्रभुश्चैव दुर्लभाः पुरुषास्त्रयः ॥११॥
एषा हि विषमा दुःखभोगिनां गहना गुहा । घनमोहगजेन्द्राणां विन्ध्यशैलमहातटी ॥१२॥
सत्कार्यपद्मरजनी दुःखकैरवचन्द्रिका । सुदृष्टिदीपिकावात्या कल्लोलौघतरङ्गिणी ॥१३॥
संभ्रमाभ्रादिपदवी विषादविषवर्धिनी । केदारिका विकल्पानां खेदाय भयभोगिनी ॥१४॥
हिमं वैराग्यवल्लीनां विकारोलूकयामिनी । राहुदंष्ट्रा विवेकेन्दोः सौजन्याम्भोजचन्द्रिका ॥१५॥
इन्द्रायुधवदालोलनानारागमनोहरा । लोला तडिदिवोत्पन्नध्वंसिनी च जडाश्रया ॥१६॥
चपलावजितारण्यन कुली नकुलीनजा । विप्रलम्भनतात्पर्यजितोग्रमृगतृष्णिका ॥१७॥
लहरीवैकरूपेण पदं क्षणमकुर्वती । चला दीपशिखेवातिदुर्ज्ञेयगतिगोचरा ॥१८॥
सिंहीव विग्रहव्यग्रकरीन्द्रकुलपोथिनी । खङ्गधारेव शिशिरी तीक्ष्णतीक्ष्णाशयाश्रया ॥१९॥
नानयापहृतार्थिन्या दुराधिपरिलीनया । पश्याम्यभव्यया लक्ष्म्या किंचिद्दुःखादृते सुखम् ॥२०॥
दूरेणोत्सारितालक्ष्म्या पुनरेव तमादरात् । अहो बताश्लिष्यतीव निर्लज्जा दुर्जना सदा ॥२१॥
मनोरमाकर्षति चित्तवृत्तिं कदर्थसाध्या क्षणमङ्गुरा च । व्यालावलीगात्रविवृत्तदेहा श्वभ्रोत्थिता पुष्पालतेव लक्ष्मीः ॥२२॥
[ ४६९ ] इत्यार्षे वासिष्ठमहारामायणे वाल्मीकीये देवदूतोक्ते मोक्षोपाये द्वात्रिंशत्साहस्र्यां संहितायां वैराग्यप्रकरणे लक्ष्मीनिराकरणं नाम त्रयोदशः सर्गः ॥१३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP