संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|श्रीशक्तिसङ्ग्मतन्त्रम्|
त्रिंशतिः पटलः ।

श्रीशक्तिसङ्ग्मतन्त्रम् - त्रिंशतिः पटलः ।

तंत्र शास्त्र भारताची एक प्राचीन विद्या आहे. तंत्र ग्रंथ भगवान शिवाच्या मुखातून प्रकट झाले आहेत. त्यांना पवित्र आणि प्रामाणिक मानले आहेत.
Tantra shastra is a secret and most powerful science of the Indian culture and religion. It is a most powerful science which Indian Rushis have practised for centuries and still it is in practise.


श्रीदेव्युवाच ।
देवेश श्रोतुमिच्छामि क्रममालाविनिर्णयम् ।
श्रीशिव उवाच ।
पूर्वोक्तक्रमविद्यानां मालां श्रृणु महेश्वरि ॥१॥
दन्ताख्यमाला कथिता महामाला तथैव च ।
धिन्नमस्ताविधौ देवि नरास्थिमालिका तथा ॥२॥
रक्तचन्दनजा माला त्रिपुरायां प्रकीर्तिता ।
स्वयम्भूकुसुमाख्या तु भरव्यां परिकीर्तिता ॥३॥
गुञ्जामाला तु मातंग्यां धूम्रायां खरदन्तजा ।
हरिद्राख्या तु वगलामुख्या माला प्रकीर्तिता ॥४॥
दन्तोत्था नरशङ्खोत्या नारिकेलमयी तथा ।
अनयोर्न हि भेदोsस्ति शिवशक्त्योर्यथा प्रिये ॥५॥
मालिका कमलाक्षस्य महालक्ष्म्याः प्रकीर्तिताः ।
भुवनेश्याः स्फाटिकी स्यात्सिद्धविद्याविधौ शिवे ॥६॥
गुञ्जाख्यमालिका शक्ता तद्विद्याशक्तयः श्रृणु ।
गन्धरूपजातिभेदैर्महाविद्या प्रकीर्तिता ॥७॥
तत्क्रमं देवदेवेशि श्रृणु यत्नेन साम्प्रतम् ।
रूपगन्धक्रमेणैव नाम दद्यान्महेश्वरि ॥८॥
मातृपितृकृतं नाम त्यक्त्वा यत्नेन पार्वति ।
स्वयं नाम प्रदद्याद्वै यथायोगेन पार्वति ॥९॥
या सा प्रथमशक्तिस्तु शुद्धान्तःकरणा द्विजा ।
शुद्धा विमलसद्गात्री दिव्यगन्धा मनोरमा ॥१०॥
सा हि स्वप्नवती देवी सर्वसिद्धिप्रदर्शिका ।
या कृष्णा नीलकृष्णाभा मधुपिङ्गललोचना ॥११॥
साधकाकाकांक्ष्यहृदया पुंगन्धा निन्द्यगन्धिका ।
तस्यां काली समायोज्या सा काली परिकीर्तिता ॥१२॥
या स्यात्तृतीया गौरांगी मधुगन्धानुलेपना ।
त्रिपुरा नाम सा देवी स्वपुष्पक्रमसाधिनी ॥१३॥
मदगन्धा तु या नारी मदस्खलनमन्थरा
युक्ता चामिषगन्धेन महिषासुरमर्दिनी ॥१४॥
मद्यगन्धा तु या नारी रक्तनेत्रातिनिष्ठुरा ।
महोग्रतारा सम्प्रोक्ता महापाप विनाशिनी ॥१५॥
अश्ववन्धा तु या नारी दीर्घजङ्घा मनोहरा ।
सा स्याच्चकितलोलाक्षी अश्वारूढा वरप्रदा ॥१६॥
आमगन्धा च वदने पूतिगन्धा च सन्धिसु ।
नीलकेशी च सा प्रोक्ता साक्षाद्दुर्गा मदोन्मुखी ॥१७॥
सर्वलक्षणसंयुक्ता नानागन्धसमाकुला ।
सुन्दरी चारुकेशी च दीर्घनेत्रा मनोहरा ॥१८॥
नानाविलासकुशला कुलशास्त्रविचारिणी ।
गुरुवक्षस्थलाक्रान्ता मध्ये विरलदर्शिनी ॥१९॥
सुन्दरी सा भवेद्गौरी सर्वकार्यप्रवर्तिनी ।
दिव्यवर्णा कृशाङ्गी च दिव्यगन्धानुलेपना ॥२०॥
भुवनेशी मया प्रोक्ता कमलां श्रृणु पार्वति ।
चार्वङ्गी चारुनेत्रा च कञ्जपद्मासनस्थिता ॥२१॥
पीताभरणभूषाङ्गी कमला परिकीर्तिता ।
गुञ्जाहारविभूषाढ्या श्यामचञ्चललोचना ॥२२॥
चारुहासा तु मातङ्गी विद्या ख्याता महेश्वरि ।
पिङ्ननेत्रा पिङ्गकेशा किंबिन्दुश्चातिहासिनी ॥२३॥
धूमावती च सा प्रोक्ता सिद्धविद्यां श्रृणु प्रिये ।
सर्वदा भोजनासक्ता बहुभोज्यातिचञ्चला ॥२४॥
त्रैलोक्यमोहनाकारा सिद्धविद्या प्रकीर्तिता ।
लम्बवक्त्रा च लम्बोष्ठी पीतवर्णातिनिश्चला ॥२५॥
बगला सा महेशानि कीर्तिता तव सुव्रते ।
दशविद्या इमाः ख्याताः शक्तिरूपेण पार्वति ॥२६॥
त्रिधा भावं महेशानि मातृस्त्रीभगिनीक्रमात् ।
क्रीडन्ति सततं देवि विद्या एवं न संशयः ॥२७॥
दशक्रमा महेशानि दशविद्यासु यत्नतः ।
सर्वथा कारयेद्देवि नान्यथा युगकोटिभिः ॥२८॥
न हि सिध्यन्ति देवेशि दशपद्मजपेन वै ।
तस्मात्सर्वप्रयत्नेन स्वस्वविद्याक्रमं चरेत् ॥२९॥
स्वयम्भूकुसुमं देवि त्रिविधं कीर्तितं कलौ ।
गौडकाश्मीरमार्गेण षङ्विधं तच्च वै भवेत् ॥३०॥
आषोडशादनूढायाः पुष्पमुत्तममीरितम् ।
बलात्कारेण x x पुष्पं मध्यममीरितम् ॥३१॥
रजोयोगेन जातायाः कनिष्ठं कीर्तितं प्रिये ।
काश्मीराख्यक्रमे देवि श्रृणु पुष्पक्रमं च वै ॥३२॥
आषोडशादभुक्तायाः पुष्पमुत्तममीरितम् ।
बलात्कारेण x x पुष्पं मध्यममीरितम् ॥३३॥
रजोयोगेन स्वेच्छायाः कनिष्ठं परिकीर्तितम् ।
पुष्पत्रयमिदं प्रोक्तं त्रिषु लोकेषु दुर्लभम् ॥३४॥
प्रति x x x पुष्पमनङ्गगन्धसंज्ञकम् ।
रहस्यातिरहस्यं च न वक्तव्यं कदाचन ॥३५॥
गोपनीयं गोपनीयं गोपनीयं पुनः शिवे ।
इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि ॥३६॥

इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे क्रममालाविनिर्णयो नाम त्रिंशतिः पटलः ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP