संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|श्रीशक्तिसङ्ग्मतन्त्रम्|
एकोनविंशतिः पटलः ।

श्रीशक्तिसङ्ग्मतन्त्रम् - एकोनविंशतिः पटलः ।

तंत्र शास्त्र भारताची एक प्राचीन विद्या आहे. तंत्र ग्रंथ भगवान शिवाच्या मुखातून प्रकट झाले आहेत. त्यांना पवित्र आणि प्रामाणिक मानले आहेत.
Tantra shastra is a secret and most powerful science of the Indian culture and religion. It is a most powerful science which Indian Rushis have practised for centuries and still it is in practise.


श्रीदेव्युवाच ।
देवेश श्रोतुमिच्छामि आरार्त्तिकविनिर्णयम् ।
श्रीशिव उवाच ।
दशदीपैर्विंशतिभिः पञ्चभिर्नवभिश्च वा ॥१॥
अष्टभिस्तत्त्वसंख्याभिः कुर्यादारार्त्तिकं बुधः ।
त्रिकोणं चैव षट्कोणं मध्ये बिन्दुं निपातयेत् ॥२॥
तत्तद्विद्यामयैर्यन्त्रैर्विशेषार्ध्यमयेन वा ।
आदौ तु भरवीयन्त्रं चक्रमुद्रां प्रदर्शयेत् ॥३॥
समस्तयोगिनीचक्रे परिवारसमन्विते ।
आरार्त्तिकं गृहाणेदं देवते प्रीतिहेतवे ॥४॥
मन्त्रेणानेयदेवेशि कुर्यादारार्त्तिकं बुधः ।
माषैस्तिलैस्तण्डुलैर्वा गोधूमैर्यवजैरपि ॥५॥
ओदनोत्त्याः शर्करोत्त्था हारिद्राः केशरोद्भवाः ।
अष्टगन्धोद्भवा गौडां दीपा यत्नेन कारयेत् ॥६॥
दीपानां रक्तपीतानां वश्यस्तम्भभिधं फलम् ।
इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि ॥७॥
श्रीदेव्युवाच ।
देवेश श्रोतुमिच्छामि पात्रसिद्धेस्तु लक्षणम् ।
श्रीशिव उवाच ।
पात्रं तेजोमयं पश्येत्पात्रसिद्धेश्च लक्षणम् ॥८॥
तत्पात्रबिन्दुग्रहणादेति देवस्वरूपताम् ।
ऊर्ध्वोर्ध्वक्रमणं भूयात्पात्रस्पर्शनमात्रतः ॥९॥
मृतरूपोsपि देवेशि पात्रस्पर्शेन जीवति ।
दुर्जना भैरवा विद्यापात्रं पश्यन्ति दीपवत् ॥१०॥
महाज्वालानिभं पश्येद्देवत्ताहस्तदर्शनम् ।
षडङ्गमपि संपश्येत्तत्र निर्याततेजसि ॥११॥
तेजोमध्ये समुद्यन्ति साधकाग्रे न संशयः ।
पात्रं चलति देवेशि देवताग्रेsतिसादरम् ॥१२॥
वाणीं वदति देवेशि शान्तिस्तोत्रमयीं पराम् ।
दुष्टान्धीकरणं देवि मांसानां करवीरताम् ॥१३॥
मद्यानां दुग्धतामेति मत्स्यानां मूलकन्दताम् ।
यागे भरवता देवि शक्तौ दीपस्वरूपता ॥१४॥
होमकुण्डस्वरूपत्वं मंत्राध्वा तत्त्वरूपता ।
देवतारूपता देवि पात्रासिद्धेरियं मता ॥१५॥
पात्रमासाद्य देवेशि यन्त्रं पीठे निवेशयेत् ।
बीजहीनं तु यद्यन्त्रं तद्यन्त्रं शववद्भवेत् ॥१६॥
बीजयुक्तं सिद्धिरूपं सजीवं परिकीर्तितम् ।
जीवचक्रं यथा देवि तथा यन्त्रं सजीवकम् ॥१७॥
प्रसिद्धप्राचीमार्गेण केरले बीजलेखनम् ।
कलिप्ता प्राक्क्रमेणैव गौडकाश्मीरयोर्लिपिः ॥१८॥
स्वसाम्मुख्यक्रमेणैव चैतन्ये बीजमेलनम् ।
स्ववामदक्षभेदेन नन्दनाथे क्रमाल्लिपिः ॥१९॥
देवतादक्षवामाख्यक्रमाच्चिद्घनभरवौ ।
एवं लेख्यक्रमज्ञानात्पूजनात्तत्र सिध्यति ॥२०॥
ध्यानरूपा महाविद्या यद्बिन्दौ दिव्यरूपताम् ।
रूपमासाद्य देवेशि सदा तिष्ठति यत्र वै ॥२१॥
यत्किंचित् लेखनेनैव तदेव सिद्धिदायकम् ।
यन्त्रसिद्धिरियं देवि लक्षणाभिः क्षणे क्षणे ॥२२॥
भवन्ति सिद्धिरूपाणि देहसिद्धिकराग्रके ।
रहस्यातिरहस्ये च रहस्यं योनिवरत्कुरु ॥२३॥
इति संक्षेपतः प्रोक्तं घटसिद्धिं श्रृणु प्रिये ।
यद्घटस्थापनेनैव देवता करगा भवेत् ॥२४॥
सर्वचक्रं सर्वरूपं सर्वदेवमयं शिवम् ।
आनन्दभैरवं पश्येद् घटमध्ये निरन्तरम् ॥२५॥
तेजःस्वरूपो वाञ्चाख्यो मणीः कल्पलतामयः ।
सुधारसमयीं वाणीं अमृतस्यन्दनिर्झराम् ॥२६॥
वाणीं वदति देवेशि देवतानां निवेदनात् ।
स्वयं करोति देवेशि स्वयं नीलासमो घटः ॥२७॥
तद्रेहगमनाद्देवि मूको वदति शारदाम् ।
सहस्त्रशतधारां च महाश्रुतिधरो घटी ॥२८॥
घटसिद्धिरियं प्रोक्ता सर्वशास्त्रमयी भवेत्
षोडशोपचारसिद्धिर्बलिसिद्धिस्तथैव च ।
भवत्येककरे देवि किमन्यच्छ्रोतुमिच्छसि ॥२९॥

इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे आरार्त्तिकविनिर्णयो नाम एकोनविंशतिः पटलः ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP