संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|श्रीशक्तिसङ्ग्मतन्त्रम्|
द्वितीयः पटलः ।

श्रीशक्तिसङ्ग्मतन्त्रम् - द्वितीयः पटलः ।

तंत्र शास्त्र भारताची एक प्राचीन विद्या आहे. तंत्र ग्रंथ भगवान शिवाच्या मुखातून प्रकट झाले आहेत. त्यांना पवित्र आणि प्रामाणिक मानले आहेत.
Tantra shastra is a secret and most powerful science of the Indian culture and religion. It is a most powerful science which Indian Rushis have practised for centuries and still it is in practise.


श्रीदेव्युवाच ।
देवेश श्रोतुमिच्छामि ह्यभिषेकस्तुति पराम् ।
श्रीशिव उवाच ।
सुन्दरी तारिणी काली क्रमदीक्षात्रिगामिनी ॥१॥
क्रमपूर्णो महेशानि क्रमाच्छम्भुर्भविष्यति ।
पूर्णाभिषेकपूतात्मा यत्र कुत्र मृतोsपि चेत् ॥२॥
स एव देवीरूपः स्यात्स देशो धन्यतामियात् ।
विना पूर्णाभिषेकेन पशुरूपो शिवोsपि च ॥३॥
विना पूर्णाभिषेकेन देवता न प्रसीदति ।
विना पूर्णाभिषेकेन कालीं तारां च यो जपेत् ॥४॥
तस्य क्रिया हरिष्यामि वातुलो जायते नरः ।
पूर्णाभिषेकयुक्तस्य यत्किञ्चिदमृतं भवेत् ॥५॥
तस्य क्रिया च सफला देवता सुप्रसीदति ।
पूर्णाभिषेकयुक्तो हि मंत्रान्दृष्ट्वा जपेच्छिवे ॥६॥
तत्क्षणात्सिद्धिमाप्नोति नात्र कार्या विचारणा ।
विना पूर्णाभिषेकेण गुरुधर्मेण पार्वति ॥७॥
न जपो न तथा होमो न पूजा पूर्णता क्कचित् ।
गुरुं विनापि देवेशि ह्यभिषेकी तु यं जपेत् ॥८॥
तं सभेदं साधयित्वा सिद्धिं दातुमथार्हति ।
पूर्णाभिषेकयुक्तो हि नमस्कारं न कारयेत् ॥९॥
षडाम्नायोपदेशश्च यत्र जागर्ति पार्वति ।
ऊर्ध्वाम्नायादिराज्ञी तु श्रीमहाषोडशी परा ॥१०॥
काल्यां तु कामकालीयं तत्रापि दक्षिणेश्वरी ।
षडाम्नाये शाम्भवे च गुह्यकली शुभोदया ॥११॥
दक्षिणा कालिका विद्या सिद्धविद्या परात्परा ।
चतुर्युगेश्वरी काली कलौ तारैव केवला ॥१२॥
सर्वदैवतकालीयं चतुर्यामेन सिद्धिदा ।
अन्या विद्याश्च देवेशि बहुपाः सफलप्रदाः ॥१३॥
सुन्दरी तु कलौ नैव कूटोच्चारोsपि नो कलौ ।
समुदायैर्भवेत्कूटं तत्कूटमभ्यसेत्सदा ॥१४॥
कलौ मुखाद्यशुद्धत्वात्कूटोच्चारो न जायते ।
तस्मात्स्वरं तु प्रत्यर्णे दद्यात् यत्नेन संजपेत् ॥१५॥
अथवा स्यात्कामराजं लोपामुद्रां च वा जपेत् ।
सर्वदा सिद्धिदा काली कालौ स्मृतिफलप्रदा ॥१६॥
सहेलं वा सलीलं वा यस्याः स्मरणमात्रतः ।
षष्ठिसिद्धीश्वरो देवि देवीरूपो भवेच्छिवे ॥१७॥
शाबरं केरलं शैवं वैष्णवं सौरगाणपम् ।
चान्द्रं स्वायम्भुवं चीनं मिलित्त्वा पद्ममात्रकम् ॥१८॥
अङ्गमन्त्रा महेशानि नवत्यर्बुदकोटयः ।
त्रिंशन्निखर्वषड्वृन्दं पञ्चत्रिंशच्च पद्मकाः ॥१९॥
मंत्राः प्रोक्ता महेशानि बिन्दुप्रस्तार चाङ्कतः ।
भाषाभेदाद्देशभेदात्सप्तपर्यायभेदतः ॥२०॥
आगमाम्नायभेदेन नाथसिद्धादिभेदतः ।
शैवे सौरे वैष्णवे च गणेशेष्वपि यत्नतः ॥२१॥
मुख्ये सेक प्रकुर्वीत तत्तन्नाम प्रदापयेत् ।
पूर्णाभिषेकषोढा च लघुपूर्वमहत्तथा ॥२२॥
पंचषोढाः परिज्ञाताः किमुत सिद्धिसाधनम् ।
षट्शाम्भवगतिप्राप्तां साङ्गां विद्यां सभेदजाम् ॥२३॥
समंत्रां चैव विज्ञात्वा दीक्षा कार्या हितेच्छुना ।
प्रथमं कालिका कृष्णा रक्ताभा सुन्दरी ततः ॥२४॥
द्वयोः काली मुख्यरूपा सिद्धिदा नीलभास्वरा ।
उत्पत्तिर्दशविद्यानां देवानामपि पार्वति ॥२५॥
सूक्ते संकथितं देवि द्वयोराम्नायभेदतः ।
पातञ्जले विमर्षिण्यां सारे सिद्धान्तसम्मते ॥२६॥
कुलचन्द्रोदये देवि भास्करे शेखरे तथा ।
तरङ्गिण्यर्णवे देवि प्रकाशे संहिताविधौ ॥२७॥
अन्यानि डामरादीनि तत्रापि कीर्तिताः प्रिये ।
प्रतिशक्तौ तु तंत्राणि षष्टिवेदान्तगानि च ॥२८॥
सुक्तान्यपि तथा सन्ति स्मृतिश्रुत्यादिकं तथा ।
षडाम्नाये महादेवि तथा षट्दर्शनादिके ॥२९॥
भिन्नभिन्ननि तन्त्राणि संहितादीन्यपि प्रिये ।
शैवे द्वात्रिंशत्तन्त्राणि चोपतन्त्राणि वै श्रृणु ॥३०॥
शतत्रयं पञ्चविंशत्संख्यकानि महेश्वरि ।
असंख्यातानि चोक्तानि दशविद्याक्रमात्क्रमः ॥३१॥
महाविद्या सिद्धविद्या तथा विद्याक्रमेsपि च ।
महानीलक्रमेणैव काली शीघ्रफलप्रदा ॥३२॥
महाचीनक्रमेणैव पञ्चमी भुवि दुर्लभा ।
दिव्यचीनक्रमेणैव छिन्नमस्ताविधिः स्मृता ॥३३॥
गन्धर्वाख्यक्रमेणैव पञ्चमी भुवि दुर्लभा ।
महागन्धर्वमार्गण षोडशी फलदायिनी ॥३४॥
सौभाग्याख्यक्रमेणैव बगला फलदा कलौ ।
जीवचक्रक्रमेणैव भैरवी भुवि कीर्तिता ॥३५॥
महाधूमक्रमेणैव फलदा धूम्रनायिका ।
राजमार्गक्रमेणैव मातङ्गी सकलेष्टदा ॥३६॥
ब्रह्मभावक्रमेणैव दिव्यमार्गक्रमेण च ।
पशुमार्गक्रमेणापि मातंगी कमला सदा ॥३७॥
दशक्रमेण देवेशि दशविद्याः फलप्रदाः ।
काल्यादित्रितये देवि एकोsपि परिकीर्त्तितः ॥३८॥
एकद्वित्रिविधा देवि कोटिधानन्तरूपिणी ।
अङ्गाङ्गकैर्नामभेदैर्नाना नामविधायिनी ॥३९॥

इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यग्रतारासंवादे अभिषेकस्तुतिर्नाम द्वितीयः पटलः ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP