संस्कृत सूची|संस्कृत साहित्य|स्तोत्रः|कृतस्तोत्रादिसंग्रह:|
श्रीमरुद्गंगाकाशीस्तोत्रम्

श्रीमरुद्गंगाकाशीस्तोत्रम्

श्री प. प. नृसिंहसरस्वतीदीक्षितस्वामीमहाराज कृतस्तोत्रादिसंग्रह:


नमामि श्रीमरुद्गंगे श्रीकाशीसंयुते सरित् ।
युवयो: संगमस्नानं श्रीगौरीशपदप्रदम् ॥१॥
तव नाम मरुद्गंगे गीतं येन स मोक्षभाक् ।
क्षिप्रं भवति धर्मात्मा पापी स्नानात्प्रमुच्यते ॥२॥
मरुद्देवस्य तपस: संजजता या मरुन्नदी ।
काशीनदी सत्प्रकाशी मरुत्संगा सुखप्रदा ॥३॥
यत्स्नानजं फलं ब्रम्हरन्ध्रभेदिसमं नृणाम् ।
क्रममुक्तिप्रदं ते च मरुत्काशीजलं नुम: ॥४॥
मरुद्वृधे वेदगेये हतापाये सरिद्वरे ।
वरएण्यपदमात्मस्थं सुखमर्पय ते नम: ॥५॥
यद्गुर्वीश्वरतोषेण लभ्यं हृदि सुखास्पदम् ।
तच्चापि हृत्प्रकाशे त्वं प्रकाशय नते मयि ॥६॥
तद्भीमापुरमेतद्वै धर्मपार्थपुरान्वितम् ।
नकूलसहदेवान्नपूर्णापुरसुवेष्टितम् ॥७॥
मरुत्काशी महाप्राणे जगदम्बे शिवप्रिये ।
भो सोमेश्वर सद्भक्तप्रियपादं नमामि ते ॥८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP