संस्कृत सूची|संस्कृत साहित्य|स्तोत्रः|कृतस्तोत्रादिसंग्रह:|
देवीस्तोत्रम्

देवीस्तोत्रम्

श्री प. प. नृसिंहसरस्वतीदीक्षितस्वामीमहाराज कृतस्तोत्रादिसंग्रह:


वन्देहं प्रत्यगमृताब्धिनिवासिनि ते सदा ।
सदारा: सत्पथाचारा: सत्सुखा: पारदर्शिन: ॥१॥
संस्थितास्ते देवि पदे संलग्ना: सम्पदाश्रयात् ।
तदधीनजगत्पाता सृष्टिसौन्दर्यनायके ॥२॥
केपि ते पदसंलग्ना भूसुरा: खेंचरा: सुरा: ।
सर्ववर्णाक्षरा नित्या संपत्प्राप्तपदाब्धिका: ।
सुविचाराsगविचारा धीविचारपरात्परा: ।
सन्दृश्यतेsदृश्यपदकांक्षिण: सत्पथारुहा: ॥४॥
निधिपास्तेनुगा देवा सुरसम्पत्सुपादपा: ।
चतुष्पदातिसंलग्ना ज्योतिर्धूमातिमार्गगा: ॥५॥
प्रसादात्ते भगवति देवि मातर्नमोस्तु ते ।
सप्ताब्धिभूषणे सप्तलोकसंपत्प्रदे मुदे ॥६॥
मुदमर्पय मे श्रैष्ठयं ज्यैष्ठयं ते सततं नम: ।
नम: पुरस्तादथ पृष्ठतस्ते नमोस्तु ते सर्वत एव सर्वे ॥७॥
नमो हिरण्यगर्भे तेsक्षरे ज्ञानस्वरूपिणि ।
सच्चित्सुखाब्धिनिलयेsनन्तब्रम्हाण्डनायिके ॥८॥
इति देवीस्तोत्रं संपूर्णम्

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP