संस्कृत सूची|संस्कृत साहित्य|स्तोत्रः|कृतस्तोत्रादिसंग्रह:|
श्रीनामदेवस्तोत्रम्

श्रीनामदेवस्तोत्रम्

श्री प. प. नृसिंहसरस्वतीदीक्षितस्वामीमहाराज कृतस्तोत्रादिसंग्रह:


अयोनिसम्भवो नामदेवो देवप्रियोत्तम: ।
यद्भक्तिप्रीतिवशगो वैकुण्ठाधीशविठ्ठल: ॥१॥
यच्छुक्तिजन्म मुक्तानां स्वातिरिक्तं न चान्यथा ।
तथैव मुक्तभक्तानां स्वातिरिक्तं न चान्यथा ॥२॥
नामदेवस्य संप्रीत्यै वापी पूर्णोदका कृता ।
पीतं येन पय: साक्षाद् भक्तभक्तिप्रियं नुम: ॥३॥
सन्मुक्ता: श्रीमतां गेहे गृहिणीतनुसंस्थिता: ।
मुक्तभक्तास्तु बह्गवत्पादाब्जे हृत्तनुस्थिता: ॥४॥
मुक्ता: श्रीमभ्दूषणं हि भक्ता हृभ्दूषणं हरे: ।
मुक्ता: समुद्रसंजाता: भक्ता: समुद्रसंगता: ॥५॥
को वदेद्भक्तमुक्तानां सारूप्यसमता तथा ।
भगवभ्दूषणाढ्या ये तेभ्यो नित्यं नमो नम: ॥६॥
नामदेवो नामदेवो देवो नाम सनातन: ।
जीवन्मुक्तो मुक्तसङ्गो नामदेवं नमामि तम् ॥७॥
स्वात्मस्वरूपं हि गुरो: प्रसादात्
सन्दृश्यते सर्वगुहास्थितं स्वयम् ।
इत्थं जनान् बोधयितुं स्वयं हरि:
श्रीनामदेवो वृतवान् स्वतो गुरुम् ॥१॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP