अथ बोधरहस्यम्

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


संतप्त धन्य संन्यासिन्गुरुभक्त गतागतात् ।
मुक्त्या आत्माप्तये तत्त्वजडचैतन्यविद्भव ॥१॥
स्वान्याज्ञं जडमन्या चिन्नामरूपात्मकं जडं ।
रोमत्वङ्मांसनाड्यस्थि भुवोद्भ्यो मूत्ररेतसी ॥२॥
स्वेदोस्रलालेग्ने: क्षुत्तृण्निद्रा तंद्रा रतिर्गति: ।
लौल्यं निरोध: प्रसाराकुंचने मरुतोथ खात् ॥३॥
कामक्रुड्लोभमोहा भीस्तदाढ्येयं जडा तनु: ।
वर्णाश्रमादिद्वंद्वादिसंबंधादिपरो भवान् ॥४॥
यन्निर्विकल्पं स्फुरति तदंत:करणं मन: ।
तत्संकल्पविकल्पाभ्यां तत्तु धीर्निश्चयात्मकं ॥५॥
अनुसंधानकं चित्तमहंकारस्त्वहंकृति: ।
व्यानाधार्याद्यं श्रुतेस्तु शब्दभुग्वक्ति वाक्सखं ॥६॥
समानाधारि त्वचान्यत्स्पर्श्याश्यादातृ दातृ च ।
उदानाधारा धीर्नेत्राद्रूपभुक्सगमागमा ॥७॥
जिव्हया प्राणवच्चित्तं रसभुग्रतिमूत्रकृत् ।
सापानाहंकृतिर्घ्राणाद्गंधभुग्विड्विसर्गकृत् ॥८॥
कर्मज्ञानेंद्रियै: पुण्यपापयो: सुखदु:खयो: ।
भौतिके पंचके कर्तृभोक्तृत्वे द्वंद्वतापि च ॥९॥
तल्लिंगदेहतादात्म्यात्कर्तृत्वादि वृथाजिंतं ।
हेतुदेहपरस्वात्मज्ञानान्मुक्तिर्ध्रुवाचिरात् ॥१०॥
स्वदिदृक्ष्वरराज्ञानहेतुसाक्षी परो भवान् ।
निराकारस्वात्मबुद्धिमहाकारणसाक्ष्यपि ॥११॥
स्थाणुरंतर्वहिर्भास्वानात्मारामो निराकृति: ।
चतुर्देहपर: साक्षी प्रत्यगीशोसि वित्ध्यद: ॥१२॥
अन्नासुहृत्ध्यहंकारमयतादात्म्यतो भ्रम: ।
स्थूल: पंचीकृतैर्भूतै: सूक्ष्म: कर्मेंद्रियासुभि: ॥१३॥
धींद्रियैर्हेतुर्महांश्च तद्विदात्मन्यथोद्धृते ।
अन्वयव्यतिरेकाभ्यां परं ब्रह्मैव शिष्यते ॥१४॥
भानं स्वप्नेस्योर्वभानेन्वय: प्राग्विस्मृति: पर: ।
लिंगाभानेन्वय: स्वापभानं प्राग्विस्मृति: पर: ॥१५॥
तद्विदोसुमनोध्याख्या गुणावस्थाभिद: पृथक् ।
सुप्त्यभानेन्वयो भानं समाधौ प्राग्वदन्यक: ॥१६॥
 
( मोक्षं ॥ स च स्थूलदेहादिप्रविलापनेन तत्प्रकारस्तु ॥      
देहः    अवस्था    अभिमानां    स्थानं    आनंदः      
स्थूलः    जागृत्    विश्वः    नेत्रं    विषयानंदः      
सूक्ष्मः    स्वप्नः    तेजसः    कंठः    स्वप्नानंदः      
कारणं    निद्रा    प्राज्ञः    हृदयं    निद्रानंदः      
महाकारणं    तुर्या    प्रत्य    मूर्धा    समाध्यानंदः     

 
( मोक्षं ॥ स च स्थूलदेहादिप्रविलापनेन तत्प्रकारस्तु ॥      
भोगः    गुणः    वाचा    देवः    लोकः    मात्रा      
स्थूलभोगः    रजः    वैखरां    ब्रह्मा    भूः    अः      
प्रविविक्तभोगः    सत्वं    मध्यमा    विष्णुः    भुवः    उः      
आनंदः    तमः    पश्यंती    रूद्रः    स्वः    मः      
परानंदः    शु.सत्वं    परा    आत्मा    महः    अर्धमात्रा     

त्यक्तत्रिदेहसंगस्य निष्कल्पस्य सुषुप्तिवत् ।
स्थिति: परात्परं वस्तु सच्चिच्छर्म निराकृति ॥१७॥
क्ष्माप्कालैर्बीजलीनद्रुर्यथेक्ष्यो जागृतेस्तथा ।
सुप्त्यवित्स्थजगद्देहौ तत्परत्वाविद: पुन: ॥१८॥
देहांतेज्ञस्याहंतास्थविश्वाकारोनुजन्मद: ।
अवस्था जागृति: स्वप्नो निद्रा तुर्या च तुष्टये ॥१९॥
विश्वतेज: प्राज्ञप्रत्यगभिमानिन ईरिता: ।
दृक्कंठहृन्मूर्धसंस्था: स्थुलसूक्ष्ममुदुन्मुद: ॥२०॥
भोगा र:जसत्वतम: शुद्धसत्वगुणा: क्रमात् ।
वाचोत्र वैखरी मध्या पश्यंती च परास्त्रिषु ॥२१॥
त्रिमात्राॐकृतेस्त्वर्धा तुर्ये ज्ञात्वैवमादित: ।
स्थूल: सूक्ष्मे कारणे तत्तन्महाकारणे क्रमात् ।
प्रविलाप्यानन्दमय: स्वस्थो भवति नान्यथो ॥२२॥
तस्माद्देहत्रये लीने धीलय: ससमाधिक: ।
तत्ते परात्परं रूपं निर्विकल्पमवेहि सत् ॥२३॥
घटादिवद्द्योर्जीवस्याविद्योपाधिस्तु तत्क्षये ।
खस्थद्योवत्परात्मत्वं जीवत्वं लीयतेचिरात् ॥२४॥
ज्ञाते क्षराक्षराहंतापरे तत्त्वे स तन्मय: ।
सृष्टे: प्राङ्निर्विकल्पैका चिद्ब्रह्मास्मीत्यभूत्त्विह ॥२५॥
स्फूर्ति: खे वायुवत्साद्या मायाद्यस्तज्ज्ञ ईश्वर: ।
तत्र विश्वोद्गमेहाभूत्सान्या मायाथ तत्र तु ॥२६॥
जगत्स्यामिति संकल्पोभून्महत्तत्वनामक: ।
विद्याविद्ये उभे माये तज्ज्ञौ सर्वेशजीवकौ ॥२७॥
जीवोsविद्याssवृत: स्वाज्ञो महतोहंकृतिस्त्रिधा ।
क्रियाज्ञानद्रव्यशक्तिरज:सत्वतमोगुणै: ॥२८॥
प्राणेंद्रियांत:करणभूतान्यासन् क्रमात्तत: ।
ततो लोका विराट् तैश्चिदंशात्कार्यक्षमोभवत् ॥२९॥
लोकांगस्य रदास्तारा माया हास्यं निशादिने ।
निमेषोन्मेषौ कटाक्ष: सृष्टि: कुक्षिरपांपति: ॥३०॥
नाड्यो नद्यो द्रुमा: केशा वृष्टिरेतोsस्थिपर्वत: ।
विराज: स्थूलदेहोयं चराचरजगन्मय: ॥३१॥
दिग्वाय्वर्कप्रचेतोश्विवन्हींद्रोपेंद्रमृत्युका: ।
ज्ञानकर्मेंद्रियाण्यंत:करणानि हरि: शशी ॥३२॥
ब्रह्मनारायणेशाश्च सूक्ष्मदेहोथ कारणं ।
अविद्याद्या महत्प्रत्यगीशो देहनिरासत: ।
तत्पदं व्यतिरेकात्त्वंपदं तत्त्वमसि ह्यत: ॥३३॥
भूरप्स्वग्नौ ता: स वायौ स खे तत्प्रविलापयेत् ।
द्रव्ये तमसि तत्सत्वे रज: सत्वं तमस्यथ ॥३४॥
अहंकृतौ तन्महति साविद्यायां लयो द्वयो: ।
साद्यायां सा ब्रह्मणीत्थं त्वंपदं व्यतिरेकत: ॥३५॥
व्याख्यारूपैकसद्वस्तु सृष्टे: प्राक् चाधुनापि तत् ।
त्वं श्रोत्रात्मेंद्रियातीतमस्यैक्यमनुभूयतां ॥३६॥
सृष्टे: प्राक्सच्चिदानंदरूपोद्याहंकृतेर्लयात् ।
प्राग्वदूर्ध्वमपीदृक्त्वं या सृष्ट्यस्तित्वकल्पना ॥३७॥
गवाधाराहंकृते: प्राक्स्थानाभावान्न साद्य चेत् ।
तद्वत्व्कास्तित्वमेकोतोsद्वितीयो ब्रह्म चिन्मय: ॥३८॥
ब्रह्मबुद्ध्या द्वयाभावाद्देह्य्हंकृतिसंक्षयात् ।
शिष्यतेत्र निराकार: क्काख्यारूपात्मकं जगत् ॥३९॥
स्रग्भोगिवद्दृष्टमपि ज्ञानदीपान्न ते भ्रम: ।
ज्ञानं त्यक्त्वा दृढाभ्यासी भ्रमेणापि न युज्यते ॥४०॥
स्रज्यह्यभाव: प्रागूर्ध्वं तद्वद्ब्रह्मणि चास्य तु ।
अभावाच्छून्यता महि तज्ज्ञ सच्चित्सुखात्मक ॥४१॥
भास्वान्नित्य: प्रबोधोयं वेदा भ्रांतहितैषिण: ।
साधकान्यद्य कार्याणि साध्याभावान्न कुर्वत: ॥४२॥
भगवद्वाक्यतोसक्त: कुरु वा तैर्न लिप्यसे ।
मनो विनापि ज्ञातासि ध्यानादे: किं प्रयोजनं ॥४३॥
अदेहप्राणह्रुद्धर्म: प्रारब्धाशी: सुखं वस ।
इदं रहस्यं बोधाख्यं तज्ज्ञो ब्रह्ममयो भवेत् ॥४४॥
इति बोधाख्यं द्वितीयं रहस्यं ।
समाप्तोयं ग्रंथ: पीयतामनेन श्रीदत्त: ॥

N/A

References : N/A
Last Updated : December 16, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP