अष्टमाष्टक - सप्तमोsध्याय:

श्रीमत्परमहंस वासुदेवानंदसरस्वतीस्वामीकृत " श्रीदत्तपुराणम् "


हरि: ॐ ॥ तदिदात्महितं तात नित्यं कुर्यादतन्द्रित: ॥
यद्दुर्लभं ब्रह्मजन्म तच्च्युतस्य गतिर्नहि ॥१॥
नि:स्पृह: शान्तचित्तो य: स्वधर्मपरिनिष्ठित: ॥
संस्कारै: संस्कृतो विप्र: पवित्रो योग्यतां व्रजेत् ॥२॥
अष्टाचत्वारिंशता य: संस्कारौ: संस्कृत: शुचि: ॥
नित्यनैमित्तिकज्ञाता ब्राह्मण: सोsश्नुतेsमृतम् ॥३॥
पञ्चविंशतिसंस्कारास्तदभावे सुनिश्चिता: ॥
पवित्रत्वं योग्यता च विप्रस्येह न चान्यथा ॥४॥
प्रथमर्तौ शुभे काले गर्भाधानं मुनीरितम् ॥
अत्रैव दुष्टमासादौ शान्ति: कार्या यथाविधि ॥५॥
प्राक्चतुर्निट्श्राद्धतत्प्राग्दिनेsह्नि व्रतपर्वसु ॥
जन्माहाद्यष्टमीभूतमूलान्त्यपितृभेषु नो ॥६॥
पूर्तेष्टसंस्कारमुखे वृद्धिश्राद्धमवश्यकम् ॥
संपूज्या मातर इह देवाश्च पितरो नव ॥७॥
मातृपूर्वा इह प्रोक्तास्तत्सत्त्वे पितृतोsपि हि ॥
मातामहे जीवति तत्पार्वणं लुप्यते खलु ॥८॥
वृद्धौ तीर्थे च संन्यस्ते स्वताते पतिते सति ॥
येभ्य एव पिता दद्यात्तेभ्यो दद्यात्स्वयं सुत: ॥९॥
प्रदक्षिणं तूपचारस्तिलार्थ इह वै यवै: ॥
योज्य: स्वाहात्र सर्वत्र युग्मा विप्रा: प्रतिस्थलम् ॥१०॥
उपास्मा इति पञ्चर्चं प्राजापत्योन्त इष्यते ॥
दक्षिणा द्राक्षामलकं निष्क्रयो वात्र दापयेत् ॥११॥
हेम्ना चतुर्गुणेन द्विगुणामेन त्वसंभवे ॥
जातकर्मणि नान्नेन प्रागिह स्वस्तिवाचनम् ॥१२॥
द्विजे गर्भाधानमुखा: संस्कारा वेदमन्त्रत: ॥
जातकर्मादिचौलान्ता नारीणामप्यमन्त्रका: ॥१३॥
कार्या: पौराणिकैर्मन्त्रै: संस्कारा ब्राह्मणोदितै: ॥
शूद्राणां न व्रतं त्वत्र छुरिकाबन्ध इष्यते ॥१४॥
गर्भाधानं विना पत्नीगमे गोदानमाचरेत् ॥
तृतीये गर्भमासे पुंसवं चानवलोभनम् ॥१५॥
तुर्ये षष्ठेsष्टमे वा स्यात्सीमन्तोन्नयनं सकृत् ॥
तथा विष्णुबलिर्गर्भरक्षाहेतुर्विकल्पित: ॥१६॥
जाते पुत्रे पिता स्नात्वा सचैलं जातकर्म च ॥
कुर्याद्गृह्योक्तविधिना होम: स्वाग्नौ न वा क्कचित् ॥१७॥
सूतकं त्वत्र सर्वेषां दशाहं वाsविशेषत: ॥
क्षत्रियादेर्द्वादशाहपक्षमासात्मकं क्रमात् ॥१८॥
मृतेsप्येवं सोदके तु त्र्यहं स्नानं सगोत्रके ॥
त्रिबन्ध्वाद्ये त्र्यहं शावेsतीते च दशरात्रके ॥१९॥
प्राक्त्रिमासोsर्वाक्षण्मासात्पक्षिण्याब्दमथाप्लुति: ॥
पित्रोर्दशाहं भर्तुश्चाहिताग्नेर्दाहतस्त्र्यहम् ॥२०॥
दाहेsस्थ्यादे: सूतके तु नाभ्युत्थानाभिवादने ॥
दानपूजाक्रिया यज्ञा मृतकेsस्पर्शतापि च ॥२१॥
अर्घ्यान्ता मानसी संध्या षष्ठीपूजेष्यतेsत्र तु ॥
न दोषो दक्षिणादाने जातकेsन्यत्र दोष इत् ॥२२॥
द्वादशे षोडशे विंशे द्वात्रिंशेsह्नि जने: क्रमात् ॥
वर्णै: कार्यं नामकर्म होमोsप्यत्र स्वगृह्यत: ॥२३॥
पुंसां समाक्षरं स्त्रीणां विषमाक्षरनाम च ॥
बहुगुर्वक्षरं चार्थघोषहीनमसत्स्मृतम् ॥२४॥
अभिवादनकं गोप्यं पितृभ्यामाव्रतात्खलु ॥
मासाच्छुद्धि: पुत्रसूनां स्त्रीसूनां सा तु मण्डलात् ॥२५॥
एकत्रिंशद्दिने प्राग्वा दुग्धपानं च कम्बुना ॥
निष्क्रमस्तुर्यमासे भूम्युपवेशस्तु पञ्चमे ॥२६॥
षष्ठात्समे मासि पुंसोsन्नाशनं विशमे स्त्रिया: ॥
पञ्चमाद्वर्षमध्येsत्र होम उक्त: स्वगृह्यत: ॥२७॥
गर्भाद्यन्नाशनान्तेषु स्वस्वकाले न दोष इत् ॥
गुरुशुक्रास्तादिभव: कालेsतीते स तु स्मृत: ॥२८॥
तृतीयेsब्दे चोपनीत्या सह वा चौलमिष्यते ॥
मातर्यध: पञ्चमाब्दाद्गर्भिण्यां नैव कारयेत् ॥२९॥
गर्भाधानदिचौलान्ता अतीता यदि संकटात् ॥
प्रत्येकं पादकृच्छ्रोsत्र चौलेsर्धो द्विगुणोsन्यथा ॥३०॥
प्रायश्चित्ते कृतेsतीतं कर्म कार्यं न वेतरत् ॥
चूडा कार्यैव नारीणां तथैवोद्वाहत: पुरा ॥३१॥
एवं सुसंस्कृतो लब्ध्वा द्विजत्वं शक्तित: सुधी: ॥
अधीत्योद्वाह्य सदृशीं पत्नीं चेत्कामुको गृही ॥३२॥
नित्यकर्मपर: पुत्रमुत्पाद्यास्मै समर्प्य च ॥
गृहं सभार्यो रागी चेद्वानप्रस्थाश्रमं चरेत् ॥३३॥
नित्यं त्रिषवणस्नायी नखश्मश्रुजटाधर: ॥
भूमिशायी ब्रह्मचारी होमयज्ञपरायण: ॥३४॥
ग्रामकृष्युद्भवं वर्ज्यं पुष्पमूलफलादिकम् ॥
भोक्तव्या षिडशग्रासा रात्रौ नैव कदाचन ॥३५॥
वन्यतैलेन चाभ्यङ्गो नित्य: कार्यो न सर्वदा ॥
दण्डान्तरेण नियतं पत्न्या व्यवहरेद्वशी ॥३६॥
सहेत शीतवातादिद्वन्द्वान्यान्तरवैरिण: ॥
जित्वा यमैश्च नियमैर्युक्तो योगपरायण: ॥३७॥
वेदान्ताभ्यासनिरत: शान्तो दान्तो जितेन्द्रिय: ॥
द्वन्द्वतीतोsनहंकारो निर्मम: साधनान्वित: ॥३८॥
दैवीसंपत्तिसंपन्न: सर्वत्र समदृक् शुचि : ॥
विप्रो यदैव विरजेत्तदैव प्रव्रजेत्सुधी: ॥३९॥
यदान्तर्दृढवैराग्यं जातं सर्वेषु वस्तुषु ॥
तदैव संन्यसेद्विद्वानन्यथा पतितो भवेत् ॥४०॥
पातकप्रतिबन्धेन वैराग्यं जायते न चेत् ॥
वानप्रस्थ: पुकुर्वीत शुध्द्यै कृच्छ्रमुखव्रतम् ॥४१॥
कृच्छ्रस्तु द्वादशदिनसाध्य: काय: पुरोदित: ॥
प्रत्यहं चाष्टभिर्ग्रासैर्यतिचान्द्रायणं मतम् ॥४२॥
मासेनैव चरेद्ग्रासं चत्वारिंशच्छतद्वयम् ॥
शिशुचान्द्रायणं चाहोरात्रं ग्रासैस्तथाष्टभि: ॥४३॥
शुक्लाद्यतिथिमारभ्य वर्धमानान्दिने दिने ॥
शुक्ले ग्रासांश्चरेत्कृष्णे ह्रासयेद्यवमध्यकम् ॥४४॥
तथा पिपीलिकामध्यं ज्ञेयमाद्यान्तपूर्णिमम् ॥
हव्यगव्यग्रासमनमार्द्रामलकसंमितम् ॥४५॥
कुक्कुटाण्डोपमं बर्ह्यण्डवद्वाssस्याविकारत: ॥
सदर्भाम्भ: पञ्चगव्यपानमेकदिनं तत: ॥४६॥
उपोषणं परेद्युश्च कृच्छ्र: सांतपनाभिध: ॥
अतिसांतपन: सप्ताहात्पृथग्द्रव्ययोगत: ॥४७॥
एकभक्तेन नक्तेनायाचितेनोपवासत: ॥
पादकृच्छ्र: पर्णकृच्छ्र: शुद्धपर्णाम्बुपानत: ॥४८॥
द्वादशाहोपवासेन पराको दुग्धपानत: ॥
एकविंशत्यह: कृच्छ्रातिक्रुच्छ्र: पावनो नृणाम् ॥४९॥
नारायणपरो भृत्वा व्रतं भक्त्या चरेदिदम् ॥
विपापो विरजो भूत्वा पश्येदात्मानमात्मनि ॥५०॥
इति श्रीमद्दत्तात्रेयपुराणे सार्धत्रिसाहस्र्यां संहितायां वासुदेव्यां कर्मकाण्डे अष्टमाष्टके सप्तमोsध्याय: ॥७॥
॥ षोडशसंस्काराशौचनिर्णयवानप्रस्थाश्रमादिवर्णनं नाम अष्टमाष्टके सप्तमोsध्याय: ॥८।७॥

N/A

References : N/A
Last Updated : May 07, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP