अष्टमाष्टक - चतुर्थोsध्याय:

श्रीमत्परमहंस वासुदेवानंदसरस्वतीस्वामीकृत " श्रीदत्तपुराणम् "


हरि: ॐ ॥ विहितं कर्म निर्णीय तिथीन्कार्यं हि धीमता ॥
अनिर्णीतासु तिथिषु न किंचित्फलदं कृतम् ॥१॥
व्यर्केन्द्वंशा द्वादशाप्तास्तितिर्यातेतशेषकम् ॥
भोग्यं हराच्च्युतं भुक्त्यन्तर्भक्तास्तत्कला: क्रमात् ॥२॥
यातैष्यघटय: प्रतिपदन्त्यर्धात्करणं बवात् ॥
कृष्णे भूतोत्तरार्धात्तु चत्वारि शकुने: क्रमात् ॥३॥
ग्लो: केन्द्वोरष्टशत्याप्ता लिप्ता यातौ भयोगकौ ॥
ग्लो: केन्द्वोर्गतिहृत्षष्ठीघ्नलिप्तास्तिथिवद्धटी: ॥४॥
पितरेकादशी पूर्णा तृतीयामा चतुर्दशी ॥
परविद्धाष्टमी षष्ठी ग्राह्याsन्या: पूर्वसंयुता: ॥५॥
स्कन्दोsहिविद्धोsर्क: शंभुविद्धो नोपोषणे शुभ: ॥
पर्वद्वयार्कविश्वे प्राग्विद्धा अपि तथैव च ॥६॥
तिथीशा अग्निकौ गौरी गणेशोsहिर्गुहो रवि: ॥
शंभुर्दुर्गा यमो विश्वे विष्णु: काम: शिव: शशी ॥७॥
क्कचित्कृष्णे शिवौ शस्तौ पूर्वविद्धौ शिवेपि च ॥
शुल्केsपराह्णात्पूर्वाह्णादन्यदा सत्तिथिर्व्रते ॥८॥
असंभवे व्रतादीनां यदा पौर्वाह्णिकी तिथि: ॥
द्विमुहूर्ताधिका ग्राह्या साकल्योक्त्योदयाद्र्वे: ॥९॥
प्रदोषाधिव्यापिनीष्टा तिथिर्नक्तव्रते सदा ॥
उपोषितव्यं नक्षत्रं येनास्तं याति भास्कर: ॥१०॥
अर्धरात्रादधो भानोर्नक्षत्रविहिता तिथि: ॥
सैव ग्राह्या मुनिश्रेष्ठ नक्षत्रविहितव्रते ॥११॥
तिथिनक्षत्रसंयोगो विहितो व्रत्कर्मणि ॥
प्रदोषव्यापिता श्रेष्ठा तयोर्न्यूना त्वनिष्टदा ॥१२॥
अर्धरात्रे यदा व्याप्तनक्षत्रं तु दिनद्वये ॥
यत्पुण्यतिथिसंयुक्तं तदा तद्ग्राह्यमुच्यते ॥१३॥
दिनद्वयेsर्धरात्रे चेन्नक्षत्रं च तिथिर्यदि ॥
क्षये पूर्वा प्रशस्ता स्याद्वृद्धौ कार्या तथोत्तरा ॥१४॥
अर्धरात्रद्वयव्याप्तिर्नास्ति नक्षत्रसंयुता ॥
ह्रासवृद्धिविहीना चेद् ग्राह्या पूर्वाथवा परा ॥१५॥
ज्येष्ठासंमिश्रितं मूलं रोहिणी वह्निसंयुता ॥
मैत्रेण सहिता ज्येष्ठा संतानधनहानिदा ॥१६॥
तत्र स्युस्तिथय: पुण्या: कर्मानुष्ठानतो दिवा ॥
रात्रिव्रतेषु सर्वेषु संधियोगो विशिष्यते ॥१७॥
तिथिर्नक्षत्रयोगेन या पुण्या परिकीर्तिता ॥
तस्यां तु यद्व्रतं कार्यं सैव ग्राह्या विचक्षणै: ॥१८॥
मध्याह्नव्यापिनी ग्राह्या श्रवणद्वादशीव्रते ॥
सूर्येन्दुग्रहणं यावत्तावद्ग्राह्या जपादिषु ॥१९॥
मध्याह्नव्यापिनी ग्राह्या गणेशर्ष्यहिपूजने ॥
पर्वणो यश्चतुर्थांश आद्या: प्रतिपदस्त्रय: ॥२०॥
यागकाल: स विज्ञेय: प्रातरुक्तो मनीषिभि: ॥
पूर्वाह्णमध्याह्नसंधौ याग: संधिदिने शुभ: ॥२१॥
पूर्वेद्युरन्वाधानं चेदपराह्णे तु तद्दिने ॥
यागोsन्येद्यु: संगवोर्ध्वं यदि चावर्तनात्पुरा ॥२२॥
पूर्णा संधिमती तत्र सद्यस्काले द्वयं स्मृतम् ॥
समापनीया प्रतिपदीष्टिर्नैव तु पर्वणि ॥२३॥
सर्वैरेकादशी ग्राह्या दशमीपरिवर्जिता ॥
एकादशी कलामात्रा द्वादशी तु प्रतीयते ॥२४॥
त्रयोदशी च रात्र्यन्ते तत्रैवं निश्चयो मत: ॥
पूर्वोपोष्या गृहस्थिअस्तु यतिभिश्चोत्तरा तथा ॥२५॥
उपोष्या द्वादशीविद्धाsलाभे त्वेकादशी यदा ॥
कलामात्रा द्वादशी चेत्पारणार्हा परैव तु ॥२६॥
शुक्ले वा यदि वा कृष्णे भवेदेकादशीद्वयम् ॥
पूर्वा ग्रुहस्थस्य परा मुमुक्षुयतिनाम स्मृता ॥२७॥
द्वादश्यां विद्यते किंचिद्दशमीसंयुता यदि ॥
दिनक्षये द्वितीयेsह्नि सर्वेषां परिकीर्तिता ॥२८॥
विद्धाप्येकादशी ग्राह्या परतो द्वादशी न चेत् ॥
अविद्धापि निषिद्धैव परतो द्वादशी यदि ॥२९॥
एकादशी द्वादशी च रात्रिशेषे त्रयोदशी ॥
द्वादश द्वादशी हन्ति त्रयोदश्यां तु पारणम् ॥३०॥
एकादशी कलामात्रा विद्यते द्वादशी यदि ॥
द्वादशी च त्रयोदश्यां नास्ति वा विद्यतेsथवा ॥३१॥
विद्धाप्येकादश्युपोष्या पूर्वैव गृहिणा तदा ॥
अवीराभिश्च यतिभिरुपोष्येहोत्तरा वरा ॥३२॥
संपूर्णैकादशी विद्धा द्वादश्यां नास्ति किंचन ॥
द्वादशी च त्रयोदश्यामस्ति तत्र द्विजोत्तम ॥३३॥
उपोष्या द्वादशीविद्धा क्कचित्पूर्वेति चोच्यते ॥
तिथिर्मध्याह्नगा ग्राह्या भवोत्सर्जनकर्मणि ॥३४॥
क्षयाहदर्शश्राद्धादौ तिथिर्ग्राह्यापराह्णगा ॥
द्विस्वभावे मृगे चोर्ध्वं स्थिरे कर्कटके परा ॥३५॥
तुलाजोभयतस्त्रिंशन्नाडय: पुण्या बुधै: स्मृता: ॥
नोपवास: क्रान्तिपातग्रहार्के सार्भगेहिन: ॥३६॥
अर्कद्विपर्वरात्रौ च चतुर्दश्यष्टमी दिवा ॥
एकादश्यामहोरात्रं भुक्त्वा चान्द्रायणं चरेत् ॥३७॥
ग्रहयामाच्चतुर्यामं पूर्वं वेध इनग्रहे ॥
न क्कचिद्भोजनं पानं कृतं चेन्मांसमद्यवत् ॥३८॥
तथा चन्द्रग्रहे यामत्रयं वेधोsत्र चापदि ॥
अतिवृद्धार्भातुराणां वेध: स्यात्सार्धयामक: ॥३९॥
मेघादिनाप्यदृष्टेsस्मिञ्शास्त्राज्ज्ञात्व चरेत्क्रियाम् ॥४०॥
राहुग्रस्तौ च सूर्येन्दू तथैवास्तंगतौ यदि ॥
दृष्ट्वा स्नात्वाथ भुञ्जीत परेद्यु: शुद्धमण्डलम् ॥४१॥
अन्वाधानेष्टिमध्ये चेच्चन्द्रसूर्यग्रहस्तदा ॥
प्रायश्चित्तं प्राक् सह वा कृत्वा यागं चरेद्बुध: ॥४२॥
उदुत्यमासत्येनेति द्वाभ्यां सूर्यग्रहे हुनेत् ॥
नवोनवश्चाप्ययस्वेत्याभ्यां चन्द्रग्रहेपि च ॥४३॥
श्रावण्यां श्रवणाकर्म प्रदोषेsहिबलिस्तत: ॥
आश्वयुज्यामाश्वयुजीकर्म मध्याह्न एव तत् ॥४४॥
वर्षाशरत्पर्वणि च पृथक् तन्त्रेण वा स्मृतम् ॥
श्यामाकव्रीह्याग्रयणं मार्गे प्रत्यावरोहणम् ॥४५॥
अस्तेsथ कृष्णे हेमन्तशिशिराष्टमिकासु च ॥
अष्टका अन्वष्टकाश्च पूर्वेद्युश्चेति गृह्यत: ॥४६॥
गृह्योक्ते भे तिथौ शुक्ले नभसि श्रुत्युपाकृति: ॥
भाद्रे वौषध्यनुत्पत्तौ ग्रहसंक्रान्त्यदूषिते ॥४७॥
एवं तिथीर्विनिश्चित्य सिद्धान्तार्केन्दुयोगत: ॥
य: करोति व्रतादीनि तस्य स्यादक्षयं फलम् ॥४८॥
नित्योपवासकार्यादौ तिथिस्तात्कालिकी मता ॥
व्रतादौ निर्णयाद्ग्राह्या तत: श्रेय: परं स्मृतम् ॥४९॥
वेदप्रणिहितो धर्मो धर्मात्तुष्यति तत्पति: ॥
तस्माद्धर्मपरा ये ते विष्णुसायुज्यभागिन: ॥५०॥
इति श्रीमद्दत्तात्रेयपुराणे सार्धत्रिसाहस्र्यां त्रिकाण्डमण्डितायां संहितायां श्रीवासुदेव्यां कर्मकाण्डे अष्टमाष्टके चतुर्थोsध्याय: ॥४॥
॥ तिथ्यादिनिर्णयसप्तसंस्थाग्रहणोपाकर्मनिर्णयो नामाष्टमाष्टके चतु० ॥८।४॥

N/A

References : N/A
Last Updated : May 07, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP